OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, January 14, 2025

 वैदिकगणभारतस्य संस्थापकाय  ‘श्रीवत्स’ देशराजाय आचार्यवशिष्ठसम्मानः प्रदास्यते।


  भारतीय-ज्ञानविज्ञानस्य ऋषिपरम्परायाः च संरक्षणे संवर्द्धने च अतिशययोगदानं करोति वैदिकगणभारतस्य संस्थापकः अध्यक्षः च ‘श्रीवत्स’ देशराजः। सः सिरमौरकलासंगमेन २८ जून २०२५ तमे दिने आचार्यवशिष्ठसम्मानेन सम्मानितः भविष्यति।


संस्कृतक्षेत्रे अद्वितीयं योगदानम्

   मूलतः हिमाचलप्रदेशस्य लघुकाश्यां (छोटी काशी मण्डी) स्थितः ‘श्रीवत्स’ देशराजः भारतीयसंस्कृतेः वेदानाम् उपनिषदां च प्रचारप्रसाराय महान्तं प्रयासं कृतवान्। तेन संस्कृतभाषायाः ज्ञानविज्ञानस्य च संवर्धनाय वैदिकगणभारतस्य संस्थानं स्थापितम्, तेन माध्यमेन सः युवानां भारतीयदर्शनेन सह सम्बद्धतां वर्धयति। 


सिरमौरकलासंगमस्य प्रशंसनीयः प्रयासः

   सिरमौरकलासंगमः भारतीयकलायाः संस्कृतेः च संवर्द्धनाय समर्पितं प्रसिद्धं संस्थानम् अस्ति। प्रतिवर्षं तेन अस्मिन् क्षेत्रे अद्वितीयं योगदानं कुर्वन्तः विद्वांसः सम्मान्यन्ते।


आचार्यवशिष्ठसम्मानस्य उद्देश्यं         भारतीयज्ञानपरम्परायाः पुनरुज्जीवनं तथा लोकेषु संस्कृतभाषायाः दर्शनस्य च महत्वस्य परिचयकरणं च भवति, समाजं संस्कृतभाषायाः दर्शनस्य च महत्वेन परिचितं करणं च अस्ति।

   श्रीवत्सदेशराजस्य सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशे संस्कृतविदुषां मध्ये हर्षं उत्साहं च वितरतः। एषः सम्मानः न केवलं तस्य परिश्रमस्य फलम् अपि तु संस्कृतभाषायाः संरक्षणाय युवा वर्गं प्रेरयिष्यति।

    श्रीवत्सदेशराजाय समर्पितेयं सम्मानस्य घोषणा सम्पूर्णे हिमाचलप्रदेशस्थविदुषां समाजे महदुत्साहं वितरति। न केवलं सम्मानोऽयम् अमुष्य परिश्रमपरिपाकः अपि तु समस्ते देशे संस्कृतभाषायाः प्रसाराय प्रचाराय च प्रयतमानानाम् आधुनिकयुवकानां कृते आदर्शः एव। अयं सम्मानसमारोहः भारतीयसंस्कृतेः ऋषिपरम्परायाः च गौरवपूर्णं स्मरणं स्मारकम् भविष्यति।

Monday, January 13, 2025

 महाकुम्भमेलनाय अद्य शुभारम्भः।

 प्रयागराजः> विश्वे बृहत्तमतीर्थाटकसंगमाय उत्तरप्रदेशस्थः प्रयागराजः सिद्धः। मासाधिकं दीर्घकालिकस्य महाकुम्भमेलनस्य कार्यक्रमाः सोमवासरे आरभन्ते। १२ संवत्सरेषु एकवारं आघुष्यमाणा आत्मीय-सास्कृतिकमेलनं भवति महाकुम्भमेला। 

  ४५ दिनानि दीर्घ्यमाने अस्मिन् कुम्भमेलने ४० कोटिसंख्याकाः तीर्थाटकाः भागं करिष्यन्तीति प्रतीक्षते। ४००० हेक्टर् मिते स्थाने तीर्थाटकानां कृते आधारसुविधाः आयोजिताः सन्ति।

 कुम्भमेलायाः इतिवृत्तम् 


विशेष लेखः -  डा.रुरुकुमारमहापात्रः

 पुराणेतिहासविभागे अध्यापकः

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः 

कुम्भमेलाविषयोपक्रमः -

     कुम्भमेला भारते आयुज्यमाना एका विशालमेला भवति, यस्मिन् प्रयाग-हरिद्वार-उज्जैन-नाशिक-स्थानेषु कस्मिंश्चित् स्थाने प्रत्येकेषु द्वादशवर्षेषु यथास्थानं यथाकालं कोटिशः भक्ताः एकत्रिताः भूयो गङ्गानद्यां पवित्रस्नानं कुर्वन्ति । प्रत्येकस्मिन् द्वादशवर्षे चाऽपि प्रयागे द्वयोः कुम्भपर्वणोः मध्ये षड्वर्षाणां व्यवधानेन तंत्र अर्धकुम्भोऽपि आयुज्यते । २०१३ तमस्य वर्षस्य कुम्भस्य समाप्तेरनन्तरं २०१९ तमे वर्षे प्रयागे पुनरेकार्धकुम्भमेलायाः आयोजनं विहितम् । अधुना २०२५ तमे वर्षे पुनरपि एकमहाकुम्भमेलायाः आयोजनं क्रियते ।

    ज्योतिषगणनानुसारम् इयं मेला पौषपूर्णिमादिने आरभ्यते तथा च मकरसङ्क्रान्तौ एतस्या मेलाया विशेषज्योतिषोत्सवः परिकल्प्यते यदा सूर्यचन्द्रौ वृश्चिकराशिं प्रविशतः,बृहस्पतिश्च मेषराशिं प्रविशतीति । मकरसङ्क्रान्तौ घटितः अयं योगः कुम्भस्नानयोग: इति कथ्यते । इयं कुम्भमेला क्रमेण प्रयाग,हरिद्वार,नासिक,उज्जैन इत्यादिषु स्थानेषु प्रत्येकेषु चतुर्वर्षेषु एकैकवारम् आयोजिता भवति । कुम्भस्नाने निम्नोक्ताः विशेषदिवसाः भवन्ति । तद्यथा - पौषपूर्णिमा,मकरसङ्क्रान्तिः,मौनी अमावस्या,वसन्तपञ्चमी,माघी पूर्णिमा एवञ्च महाशिवरात्रिरिति । कुम्भस्नानयोगदिवसः अतीव शुभः मन्यते । यतः अस्मिन् दिने पृथिव्याः उच्चक्षेत्रद्वाराणि उद्घाट्यन्ते,अतः अस्मिन् दिने स्नानं शुभमिति विश्वासः प्रवर्तते । एवम्प्रकारेण स्नानं कृत्वा मानवात्मा सहजतया उच्चतरक्षेत्राणि प्राप्तुमर्हति । अत्र स्नानं नाम स्वर्गस्य दर्शनमिति विश्वस्यते ।

Sunday, January 12, 2025

 लोसान्जलसे बडवाग्निः नियन्त्रणाधीनः। 

१६ मरणानि, १२,००० भवनानि अग्निसात्कृतानि, ३६,००० हेक्टर मितप्रदेशः अग्निग्रस्तः, १५,००० कोटि डोलर् मितस्य नाशः। 

लोस् आञ्जलिस्>  यू एस् राष्ट्रस्य मुख्यनगरेषु अन्यतमेषु लोस् आञ्जलिस् मध्ये दिनत्रयं संहारताण्डवं कृतवान् बडवाग्निः नियन्त्रणाधीनः अभवत्। 'पालिसेड्', 'ईटण्' इति कृतनामधेयेन अग्निद्वयेन इतःपर्यन्तं १६ जनाः मृत्युमुपगताः। अनेके अप्रत्यक्षाः जाताः। 

  यू एस् देशे जनाधिवासस्य संख्यायां द्वितीयस्थानमावहति १३ लक्षं जनाः अधिवसत् लोसान्जलस् नगरम्। अत्रत्यः ३६,००० हेक्टर मितप्रदेशः अग्निग्रस्तः इत्यनेन १५,००० कोटि डोलर् मितस्य नाशः अभवत्। अष्टमासान् यावत् अनावृष्टिरनुवर्तते अत्र। अतः उष्णवायोः प्रभाव एव एतादृशस्य अग्निताण्डवस्य कारणम्।

Saturday, January 11, 2025

 केरलराज्यपालः प्रधानमन्त्रिणा सह मेलितवान्। 

राज्यपालः आर्लेकरः प्रधानमन्त्रिणे केरलस्य उपहारं समर्पयति। 

"उन्नतशिक्षामण्डलस्य उत्तरदायित्वमात्मन्येव" - राज्यपालः।

नवदिल्ली> केरलस्य नूतनः राज्यपालः राजेन्द्र विश्वनाथ आर्लेकरः दिल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना, उपराष्ट्रपतिः जगदीप धनकरेण च सह मेलनं विधत्तवान्। राज्यपालपदस्वीकरणानन्तरं प्रथममेव तस्य दिल्लीप्राप्तिः। शनिवासरे केरलं प्रतिनिवर्तयिष्यति। 

  केरले उन्नतशैक्षिकमण्डलस्य पूर्णम् उत्तरदायित्वम् आत्मनि निक्षिप्तमिति केरलहौस् मध्ये वार्ताहरान् प्रति अवोचत्। यू जि सि संस्थायाः मार्गनिर्दशं विरुध्य मुख्यमन्त्रिणः परामर्शमधिकृत्य वार्ताहराणां प्रशनस्य समाधानरूपेणैव राज्यपालस्य उक्तिः।

 भारतम् अस्मिन् वर्षे ६. ६% अभिवृद्धिं प्राप्स्यतीति यू एन्। 

मुम्बई> भारतस्य आर्थिकमण्डलं २०२५ तमेवर्षे ६. ६% अभिवृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसभायाः अनुशीलनपत्रेण प्रोच्यते। निजीयक्षेत्रेषु उपभोगस्य आधिक्यं, श्रेष्ठः निक्षेपवृद्धिश्च अस्य हेतुरिति यू एन् संस्थायाः 'विश्वार्थिकस्थितिः भविष्यत्कालः च' इत्यस्मिन्  अनुशीलनपत्रे सूच्यते।

Friday, January 10, 2025

केजरीवालः विधानसभानिर्वाचने समर्थनदातृभ्यः दलेभ्यः धन्यवादम् अयच्छत्

-पुरुषोत्तमशर्मा नवदिल्ली

 आम आदमी पार्टीति दलस्य संयोजकः अरविन्द-केजरीवालः अद्य राजधान्यां नवदिल्ल्‍यां वार्ताहरै: सह सम्‍भाषणे दिल्‍ली विधानसभानिर्वाचने समर्थन-प्रदातृ-दलेभ्यः धन्‍यवादम् अयच्छत्। तेनोक्तं यत् दिल्यां निर्वाचनम् आप-दलस्य भाजपेति-दलस्य च मध्ये वर्तते।

   आम आदमी पार्टीति दलस्य संयोजकेन उक्तं यत् तेन प्रधानमन्त्रिणे नरेन्‍द्र-मोदिने पत्रं विलिख्य निवेदितम् अस्ति यत् दिल्ल्याः जाट-समुदाय: केन्द्रस्य ओ.बी.सी. इति पश्चवर्तिजाति-सूच्यां सम्‍मेलयतु इति। अमुना चिन्ता प्रककटिता यत् केन्द्र-प्रशासनस्य संस्थाः दिल्ल्याः जाटसमुदायाय आरक्षणं नैव यच्छन्ति।

   अत्रान्तरे भाजपा-संसत्-सदस्येन मनोज-तिवारिणा आरोपितं यत् कांग्रेस- आम आदमी पार्टीति दलाभ्यां स्वस्य भ्रष्टाचारं आच्‍छादयितुं पूर्वमपि भूरिवारं हस्तमेलनं कृतमस्ति।

 नेतारः उच्चन्यायालयं प्रति साक्षादुपस्थातव्याः।

मार्गावरुद्धसम्मेलनं न्यायलयादेशविरुद्धम्।

केरलस्य प्रमुखराजनैतिकदलनेतॄन् प्रति आदेशः। 

अनन्तपुर्यां राजवीथीमवरुध्य  राजनैतिकदलसम्मेलनाय  निर्मिता वेदिका।

कोच्ची> वीथीं चलनमार्गं चातिलङ्ध्य राजनैतिकदलसम्मेलनानि प्रतिषेधान् चायोजितानि इति प्रकरणे प्रथमदृष्ट्या न्यायालयादेशलङ्घनमस्तीति केरलस्य उच्चन्यायालयस्य आदेशः। सि पि एं दलस्य राज्यसचिवः एं वि गोविन्दः, सि पि ऐ दलस्य राज्यसचिवः बिनोय् विश्वः, कोण्ग्रस् दलनेता सामाजिकश्च टि जे विनोदः इत्यादयः उच्चन्यायालयस्य नीतिपीठसमक्षं फेब्रुवरि दशमदिनाङ्के उपस्थातुं आदेशः दत्तः। प्रत्येकस्मिन् प्रकरणे ये उत्तरदायित्वं निर्वोढ्यमानाः आसन् ते  आरक्षकाधिकारिणश्च उपस्थातव्याः। 

  न्यायाधीशौ अनिल् के नरेन्द्रः, एस् मुरलीकृष्णः इत्येतयोः नीतिपीठस्यैवायमादेशः।

 भावगायकः पि जयचन्द्रः दिवंगतः। 


तृशूर्> भावगायकः इति विख्यातः दक्षिणभारते चलच्चित्र-ललितगानादिषु व्यक्तिमुद्रां पातितवान् पि जयचन्द्रः [८१] दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत्  परिचर्यायामासीत्। 

  १९४४ तमे वर्षे कोच्चीदेशे चेन्दमङ्गलं प्रदेशस्थे पालियं भवने लब्धजन्मा जयचन्द्रः अर्धशतकाधिककालस्य गानसपर्यया मलयालं तमिल् कन्नडा हिन्दि भाषासु १६,००० गानानि अगायत्। पञ्चवारं केरलराज्यस्य श्रेष्ठगायकपुरस्कारः तस्मै दत्तः। चतुर्वारं तमिलनाटराज्यस्य अयं पुरस्कारः सम्मानितः। चलच्चित्रमण्डले समग्रयोगदानाय दीयमानः जे सि डानियेल् पुरस्कारः केरलसर्वकारेण तस्मै समर्पितः। अनश्वरगायकस्य भौतिकशरीरं  जन्मगेहे पालियं भवने आनीय श्वः अन्त्येष्टिकर्माणि विधास्यन्ति।

Thursday, January 9, 2025

 कौमारकलावसन्तस्य शुभपरिसमाप्तिः।

तृशूर् जनपदस्य सुवर्णकिरीटम्। 

किरीटजेतारः तृशूरजनपदीयाः मन्त्री के राजन् वर्येण सह।

अनन्तपुरी> केरलस्य ६३ तम राज्यस्तरीयविद्यालयकलोत्सवस्य राजधानीनगरे शुभपरिसमाप्तिः। एष्यायाः बृहत्तमः कौमारकलोत्सवः इति ख्यातिमापन्नस्य कलावसन्तस्य अन्ते तृशूरजनपदं श्रेष्ठतमजनपदाय दीयमाने सुवर्णचषके चुम्बनं समार्पयत्। आद्यन्तमुत्साहपूर्णायां स्पर्धायां तृशूरजनपदेन १००८ अङ्काः सम्प्राप्ताः। 

  पालक्काट् जनपदं १००७ अङ्कैः अनुधावन्नभवत्। गतवर्षस्य जेतारः कण्णूर् जनपदं १००३ अङ्कैः तृतीयस्थानं प्राप। 

  समाप्तिसम्मेलनं विपक्षनेता वि डि सतीशः उद्घाटनमकरोत्। शिक्षामन्त्री वि शिवन्कुट्टिः सुवर्णचषकं सम्मानितवान्। चलच्चित्राभिनेतारौ टोविनो तोमसः, आसिफ् अली च विशिष्टातिथिरूपेण भागं गृहीतवन्तौ।

 ओस्कार् पुरस्कारपट्टिकायां 

५ भारतीयचलच्चित्राणि। 

नवदिल्ली> श्रेष्ठचलच्चित्रेभ्यः दीयमानाय  पुरस्काराय परिगणयितुं ५ भारतीयचलच्चित्राणि प्रथमपरिगणनावल्यां स्थानमलभन्त। 'आटुजीवितम्' इति मलयालचलच्चित्रं, 'कङ्कुव' [तमिल्], 'पुतुल्' [बंगाली], Girls will be girls, All will imagin as light इत्येतानि चित्राणि आवल्यामन्तर्भवन्ति। २०७ चलच्चित्राणि प्रथमपरिगणना आवल्यां सन्ति।

 प्रवासी भारतीय दिवसः सम्मेलनमद्य आरभ्यते। 

भुवनेश्वरं> 'प्रवासी भारतीय दिवसः' इति कृतनामधेयं प्रवासिवर्याणां सम्मेलनं भुवनेश्वरे [ओडीशराज्ये] गुरुवासरे शुक्रवासरे च आयोज्यते। अद्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनस्य उद्घाटनं करिष्यति। मुख्यातिथिः 'ट्रिनिडाड् आन्ड्  टुबागो' इत्यस्य अध्यक्षः क्रिस्टिन् कार्लः विदूरदृश्यमाध्यमद्वारा मेलनमभिमुखीकरिष्यति। 

  'विकसितभारताय प्रवासिनां योगदानम्' इत्येतत् सम्मेनस्यास्य विषयः। पञ्चाशदधिकेभ्यः राष्ट्रेभ्यः महान्तः उद्योगप्रमुखाः, संरम्भकाः, आर्थिककुशलाः च भागं करिष्यन्ति। शुक्रवासरे राष्ट्रपतिः द्रौपदी मुर्मू पुरस्कारवितरणं करिष्यति।

Wednesday, January 8, 2025

 वि नारायणः ऐ एस् आर् ओ अध्यक्षः भविष्यति। 


नवदिल्ली> डो वि नारायणः ऐ एस् आर् ओ संस्थायाः अध्यक्षः भविष्यति। इदानीं सः अनन्तपुर्यां वलियमला Liquid Propulsion Systems Center इत्यस्य निदेशकः भवति।  बहिराकाशविभागस्य  कार्यकर्ता, बहिराकाशायोगस्य अध्यक्षः इति स्थानद्वयमपि सः वक्ष्यति। 

  नागर्कोविल् प्रदेशीयः वि नारायणः वर्तमानीनः इस्रो अध्यक्षः एस् सोमनाथस्य सेवानिवृत्तदिने जनुवरि १४ तमे दिनाङ्के पदं स्वीकरिष्यति।

 टिबटे भूकम्पः। 

१२६ मरणानि।

बीजिंग> टिबटे भारतसीमायाः समीपं वर्तमाने विशुद्धनगरे 'षिगासे' नामके कुजवासरे प्रभाते दुरापन्ने भूकम्पे १२६ जनाः मृत्युमुपगताः। १८८ जनाः आहताः। 

  भूकम्पमापिन्यां ६. ८ अङ्कितस्यास्य प्रकम्पनानि नेपालं, भूटानं, उत्तरभारतस्य केषुचनप्रदेशेषु च अभवन्। डिंग्री प्रदेशस्थात् सोगो नगरात् १० कि मी अधः अस्ति प्रभवकेन्द्रमिति चीनस्य भूकम्पनिरीक्षणकेन्द्रात् निगदितम्।

 दिल्ली विधानसभानिर्वाचनं फेब्रुवरि ५ तमे दिनाङ्के।

द्वे उपनिर्वाचने च प्रख्यापिते। 

मुख्यनिर्वाचनायोगः राजीवकुमारः निर्वाचनं प्रख्यापयति। 

नवदिल्ली> दिल्ली विधानसभायाः ७० मण्डलेषु सामाजिकनिर्वाचनं प्रख्यापितम्। फेब्रुवरि ५ तमे दिनाङ्के एकेनैव सोपानेन मतदानं, अष्टमे दिनाङ्के मतगणना च भविष्यति। मुख्यनिर्वाचनायोगेन राजीवकुमारेण आकारिते वार्ताहरसम्मेलने आसीदिदं प्रख्यापनम्। 

  तद्दिने एव मण्डलद्वये विधानसभा उपनिर्वाचनं च विधास्यति। उत्तरप्रदेशस्य मिल्किपुरमण्डलं यत्र अयोध्यामन्दिरमपि अन्तर्भवति, तमिलनाटस्थे ईरोड् ईस्ट् मण्डले च उपनिर्वाचनं भविष्यति।

  दिल्लीविधानसभानिर्वाचनवेदिकायां प्रशासनं संस्थापयितुं आम् आद्मी दलं, परिगृहीतुं  भाजपा दलं च कठिनप्रयत्नं कुर्वते स्तः।

Tuesday, January 7, 2025

संस्कृतादेव बह्वीनां भाषाणां उत्पत्तिर्जाता - वाचस्पतिमिश्रः

    संस्कृतभाषा सर्वभाषाणां जननी इति मन्यते । एषा भाषा न केवलं भारतस्य सांस्कृतिकनिक्षेपः, अपितु तस्याः शब्दाः, व्याकरणं, संरचना च अनेकासु भाषासु प्रभावं कृतवती अस्ति। अद्यापि हिन्दी-मराठी- गुजराती-तमिल- तेलुगु, आङ्ग्ल- जर्मन -प्रभृतिषु भाषासु संस्कृतशब्दाः दृश्यन्ते ।

   संस्कृतस्य प्रभावः अस्माकं दैनन्दिनकार्यक्रमे अपि स्पष्टतया दृश्यते। सप्ताहस्य

 छत्तीसगढे मावोवादिनः आक्रमणम्।

अष्ट सैनिकानां वीरमृत्युः। 

बीजापुरं‌> छत्तीसगढे बीजापुरं‌ जनपदे मावोवादिभिः  'ऐ ई डि' नामकस्फोटकवस्तुमुपयुज्य कृते आक्रमणे अष्ट सैनिकाः  वीरमृत्युं प्रापुः। वाहनचालकः अपि हतः। वर्षद्वयाभ्यन्तरे सुरक्षासेनां लक्ष्यीकृत्य विधत्तं महत्तममाक्रमणं भवत्येतत्। 

  ६० - ७० किलोमितम् 'ऐ ई डि' स्फोटकमुपयुज्य कृते आक्रमणे वाहनं पूर्णतया भग्नम्। सर्वकार आरक्षकदलस्य डि आर् जि नामक सेनाविभागस्य सैनिकाः एव मृत्युं प्राप्तवन्तः।

 जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। 


ओट्टाव> राष्ट्रे स्वकीये राजनैतिकदले च अनभिमतः कानडायाः प्रधानमन्त्री जस्टिन् ट्रूडो त्यागपत्रं समार्पयत्। शासनदलस्य 'लिबरल् पार्टी' इत्यस्य नेतृस्थानमपि सः त्यक्तवान्। परन्तु नूतनाधिकारिणः चयनं यावत् सः द्वयेSपि अधिकारस्थाने अनुवर्तिष्यते।

  २०१३ तमे वर्षे लिबरल् पार्टेः अध्यक्षस्थानं २०१५तमे प्रधानमन्त्रिस्थानं च प्राप्तवान् ट्रूडो आरम्भकाले जनप्रियनेता आसीत्। किन्तु अधिनिवेशविषयमधिकृत्य समीपकाले उद्भूताः वाससमस्याः अन्ये प्रादेशिकविषयाश्च तमनभिमतमकुर्वन्। खलिस्थानीयभीकरः हर्दीप सिंह निज्जरः इत्यस्य हत्याप्रकरणे अपि भारतेन सह कानडायाः सम्बन्ध अपि   अभद्रः वर्तते।