OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 31, 2024

 केरलस्य कार्यदर्शिमुख्यः वि वेणुः अद्य निवर्तते।

डो वि वेणुः। 

शारदामुरलीधरः नूतनी सचिवमुख्या। 

अनन्तपुरी‌> केरलस्य मुख्यसचिवपदात् (Chief Secretary) डो वि वेणुः अद्य निवर्तते। निवर्तमानस्य सचिवमुख्यस्य सेवनाय मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे मन्त्रिमण्डलस्य कृतज्ञता प्रकाशिता। अनन्तरसचिवमुख्यरूपेण शारदामुरलीधरः ऐ ए एस् नियुज्यते। वि वेणोः धर्मपत्नी भवति शारदामुरलीधरः।

 'ऐ एन् एस् अरिघातः' राष्ट्राय समर्पितः।

ऐ एन् एस् अरिघातः। 

 
भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी'। 

विशाखपट्टणम्> भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी' 'ऐ एन् एस् अरिघातः' इति कृतनामधेयः रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। आणवप्रतिरोधमण्डले इयमन्तर्वाहिनी भारतस्य नूतनशक्तिः भविष्यति। 

   विशाखपट्टणे महानौकाशालायां निर्मिता इयं 'अरिहन्ता'गणीया द्वितीया अन्तर्वाहिनी भवति।

Friday, August 30, 2024

 रेल् यानानि आक्रमितुं भीकराणाम् आह्वानम्। 

गुप्तान्वेषणसंस्थाः जागरूकाः। 

नवदिल्ली> रेल् यानेषु आक्रमणं कर्तुं भीकरवादिना  फर्हतुल्ला घोरि नामकेन आदिश्यमानं वीडियोचित्रं दृष्ट्वा गुप्तान्वेषणसंस्थाः अतिजागरणे वर्तन्ते। पाकिस्थाने निलीय वसन् घोरी भारते गुप्तरीत्या प्रवर्तमानान् भीकरसंघान् आक्रमणं कर्तुं निर्दिशति। 

  बाष्पस्थालिकाः उपयुज्य रेल् यानेषु स्फोटनं कथं कर्तुं शक्यते इति वीडियोमध्ये विशदीकरोति। पूर्वं रामेश्वरं कफे इत्यस्मिन् विधत्तस्य स्फोटनस्य पृष्ठतः घोरी इति सूच्यते।

 राष्ट्रस्य बृहत्तमं आकाशीय विश्रान्तिभवनं कोच्चि विमानपत्तने। 

आकाशीय विश्रान्तिकेन्द्रस्य अन्तर्भागेषु अन्यतमः। 

रविवासरे मुख्यमन्त्रिणा उद्घाटनं ; यात्रिकाणां सन्दर्शकानां च प्रवेशः।

नेटुम्पाश्शेरी> भारतस्य बृहत्तमं आकाशीय विश्रान्तिभवनं [Aero Lounge] कोच्चि अन्ताराष्ट्रिय विमानपत्तने सज्जमस्ति। यात्रिकाणां कृते अल्पव्ययेन आगोलस्तरीयं विमाननिलयानुभवं साक्षात्कर्तुमुद्दिश्य एव 'सियालेन' एषा परियोजना आविष्कृता। '0484 Aero Lounge' इति कृतनामधेया इयं परियोजना रविवासरे केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिष्यते। 

  अर्धलक्षं चतुरश्रपादमिते अस्मिन् भवनसमुच्चये ३७ प्रकोष्ठानि, ४ आडम्बरप्रकोष्ठानि, द्वौ सभामण्डपौ, ग्रन्थशाला, भोजनशाला, 'स्पा', व्यायामसुविधाप्रकोष्ठः इत्यादीनि वर्तन्ते।

Thursday, August 29, 2024

 'मुल्लप्पेरियार् प्रकरण'परिहाराय कुल्या पर्याप्ता इति ई श्रीधरः। 

कोष़िक्कोट्> केरलस्य 'मुल्लप्पेरियार् प्रकरणे' नूतननिर्देशेन दिल्ली मेट्रो रयिल् कोर्परेशनस्य भूतपूर्वः उपदेष्टा ई श्रीधरः। 

  तमिलनाटाय जलवितरणार्थं कुल्यानिर्माणमेव वरमिति ई श्रीधरः अवोचत्। वर्तमानसेतोः तमिलनाटं प्रति ४ कि मी परिमित कुल्यानिर्माणाय केवल ४०० कोटि रूप्यकाणां व्ययमेव भविष्यति। कुल्यानिर्माणाय एकसंवत्सरमेव पर्याप्तम्। किन्तु नूतनसेतुनिर्माणाय १५ वर्षाणि आवश्यकानि। यदि कुल्यानिर्माणम् अभविष्यत् तर्हि ५० संवत्सराणि यावत् नूतनसेतुमधिकृत्य चिन्तापि नावश्यकी।

  'पश्चिमघट्टसंरक्षणं मुल्लप्पेरियार् भीषायाः परिहारः च' इत्यस्मिन् विषये नाषणल् हिन्दुलीग् इत्यनेन संघटनेन आयोजितायां सङ्गोष्ठ्यां  भाषमाणः आसीत् ई श्रीधरः। १४२ पादपरिमितसम्भरणशेषीयुक्तस्य सेतोः अधस्तात् शतपादोन्नत्यां ६ मीटर् विस्तारे कुल्या निर्मातव्या। यदा सेतुजलं १०० पादोन्नतिं प्राप्नोति तदा कुल्याद्वारा प्रवह्य सम्मर्दं न्यूनीकृत्य भीषामपाकर्तुं शक्यते।

 दशलक्षं कर्मसौविध्यम् सृजते भारतेषु।

नवदिल्ली>  विकसितभारतम् इत्यस्मिन् लक्ष्ये लग्नेन भारतसर्वकारेण दशलक्षं जनेभ्यः कर्मसौविध्यम् सृजते। तदर्थं १२ यन्त्रशाला सुसौविध्य-नगराणि (smart city) संरचयन्ति।  केन्द्रसर्वकारस्य मन्त्रितलोपवेशने एव निर्णयोऽयं स्वीकृतः। परियोजनेयं परोक्षतया ३० लक्षं जनेभ्यः कर्मावसरः दास्यति।  विश्वस्य विविधेभ्यः प्रदेशेभ्यः यन्त्रशालाः  सृष्टिकर्मार्थं भारतं समागमिष्यन्ति। उत्तराखण्डस्य खुरप्रिया पञ्चाबस्य राजपुरपाट्याला महाराष्ट्रस्य दिग्गि उत्तरप्रदेशस्य आग्र प्रयागराज च बीहारस्य गय तेलुङ्गानायाः सहीराबागः आन्ध्रायाः ओर्वाक्कल् कोप्पार्ति च राजस्थानस्य जोधपुरपाली केरळस्य पालक्काट् च समर्थनगरस्य कृते चिताः प्रदेशाः भवन्ति। २८६०२ कोटि रूप्यकाणि एतस्याः परियोजनायाः कृते संरक्षिताः सन्ति।

 पालक्काटे 'स्मार्ट' व्यावसायिकनगर अन्तःपथाय केन्द्रसर्वकारस्य अनुज्ञा। 

नवदिल्ली> व्यवसायमण्डले केरलस्य उत्धावनाय पालक्काट् जनपदं केन्द्रीकृत्य व्यावसायिकसमुज्वलनगरान्तःपथं [Industrial smart city corridor] स्थापयितुं केन्द्रसर्वकारेण अनुज्ञा दत्ता। कोच्ची - बङ्गलुरु व्यवसायान्तःपथं प्रति सुप्रधानं पदक्षेपं भवत्येतन्नगरम्। अन्तःपथाय आवश्यकस्य स्थानस्य ८२% च राज्यसर्वकारेण २०२२ तमे वर्षे एव स्वायत्तीकृतमासीत्। 

   निर्दिष्ट सुसौविध्यनगराय १७१० एकर् परिमिता भूमिः ३८०६ कोटिरूप्यकाणि चावश्यकानि। अत्र भक्ष्यसंस्करणं, राष्ट्ररक्षा, औषधनिर्माणं, बहिराकाशं, यन्त्रोपकरणानि, जतु-पलास्तिकोत्पन्नानि इत्यादीनि निर्मास्यन्ते। 

    केन्द्रसर्वकारेण अङ्गीकृतेषु १२ सुसौविध्य नगरेषु अन्यतमं भवति पालक्काट् व्यवसायनगरम्।

Wednesday, August 28, 2024

 १७ संवत्सराभ्यन्तरेषु पाकिस्थानतः कोटि जनाः पलायिताः। 


   २०१८ संवत्सरानन्तरं कोटि संख्याकाः पाकिस्थानीय-नागरिकाः अन्यत्र कर्मोपलब्ध्यर्थं पाकिस्थानं विहाय पलायितवन्तः। २०१५ तमे आसीत् अधिनिवेशस्य आधिक्यम्। ९००००० जनाः कर्मलाभाय राष्ट्रान्तरं गतवन्तः। २०१३ तमे ८००००० जनाः स्वराष्ट्रं परित्यज्य गन्तुमद्युक्ताः।

 बलूचिस्थाने भीकराक्रमणं - ५१ जनाः हताः। 

कराची> पाकिस्थाने बलूचिस्थानखण्डस्य विविधस्थानेषु  शनि-रविवासरयोः विधत्तायां भीकराक्रमणपरम्परायां ५१ जनाः भुषुण्डिप्रयोगेण हताः। अनेके व्रणिताश्च। मृतेषु ६ सुरक्षासैनिकाः १२ भीकराश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'बलूचिस्थान् लिबरेषन् आर्मी [बी एल् ए]' इति बलूच् विघटनवादसंघटनेन स्वीकृतम्। बलूचिस्थानप्रदेशे वर्तमानानि आरक्षकनिस्थानानि, राष्ट्रियमार्गाः, रेल्यानमार्गाश्च आक्रमणाधीनानि जातानि। रविवासरे रात्रौ मुसाखलजनपदस्थे राजमार्गे बस् यानं प्रतिरुध्य आक्रमणकारिणः २३ यात्रिकाणां प्रत्यभिज्ञानपत्रं निरीक्ष्य २३ जनान् भुषुण्डिप्रयोगेण निहतवन्तः। वंशीयविद्वेष एव हत्यायाः कारणमिति आरक्षकैः मन्यते।

Tuesday, August 27, 2024

 लडाके पञ्च जनपदाः अपि प्रख्यापिताः। 

नवदिल्ली> नूतनतया रूपीकृते केन्द्रप्रशासनप्रदेशे लडाके नवीनाः पञ्च जनपदाः अपि केन्द्रसर्वकारेण प्रख्यापिताः।  सन्स्कार्, द्रास्, षाम्, नुब्रा, चाङ्ताङ् इत्येते सन्ति नूतनजनपदाः। नूतनाः जनपदाः श्रेष्ठप्रशासनाय समृद्धये च हेतुभूताः भविष्यन्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना गृहमन्त्रिणा अमित शाहेन चोक्तम्।

 वयनाट् दुरन्तः - सहायहस्तेन मध्यप्रदेश-उत्तरप्रदेशसर्वकारौ। 

भोपालं>  केरले प्रकृतिदुरन्तसमाश्वासरूपेण मध्यप्रदेशसर्वकारः २० कोटिरूप्यकाणि साहाय्यं प्रख्यापितवान्। त्रिपुराय अपि साहाय्यं प्रख्यापितम्। मुख्यमन्त्री मोहनयादवः 'एक्स्' इत्यनेन  सामाजिकमाध्यमेनैव प्रख्यपनमिदं कृतवान्। 

   वयनाटस्य पुनरधिवासप्रवर्तनाय उत्तरप्रदेशसर्वकारेणापि १० कोटिरूप्यकाणां धनसाह्यं प्रख्यापितम्। केरलराज्यपालःआरिफ् मुहम्मदखानः वृत्तान्तमिदं प्रस्तुतवान्।

Monday, August 26, 2024

 ग्रामग्रामान्तरेषु जन्माष्टमी महोत्सवः।

  आलुवा> आभारतम् अद्य श्रीकृष्ण-जन्माष्टमी-महोत्सवः सम्पन्नः। केरळेषु ग्रामग्रामान्तरेषु अपि शोभायात्रा सम्पना। श्रीकृष्ण-गोपिकादीनां वेषान् धृत्वा बालक-बालिकाः शोभायात्रायां भागं स्वीकृतवन्तः। 

 बालगोकुलम् इति प्रसिद्धस्य बालानां सांस्कृतिकदलस्य नेतृत्वे असीत् शोभायात्रायाः परिक्रमः। स्त्रीपुरुषाः वृद्धजनाः च भक्त्यादरपुरःसरम् उत्सवेऽस्मिन् भागं कुर्वन्तः सन्ति। अस्मिन् दिने अयोध्या मथुरा आदि देवालयेषु अपि विशेषता अस्ति।




 श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालये संस्कृतदिवसे शोभायात्रा सुसम्पन्ना।

वार्ताहर:-कुलदीपमैन्दोला।

हरिद्वारम्> रविवासरे संस्कृतसप्ताहस्य अवसरे आयोजितैः विविधैः संस्कृतकार्यक्रमैः संस्कृतशोभायात्रायै सह श्रीगरीबदासीय-साधुसंस्कृतमहाविद्यालयस्य संस्कृतदिवसः सम्पन्नः। सभागारस्य जगजीतपुरकङ्खलस्य हरिद्वारस्य सभागारे दीपप्रज्वलनेन वैदिकमन्त्रजपेन च सुन्दरः कार्यक्रमः आयोजितः।  कार्यक्रमस्य अध्यक्षः महाविद्यालयस्य प्राचार्यः डॉ. प्रेरणा गर्गः तथा कार्यक्रमस्य मुख्यातिथिः गंगासभासचिवः उज्ज्वलपंडितः भारतीयजनतापार्टी-दलोपाध्यक्षः तथा महाविद्यालयस्य शिक्षकाणां माध्यमेन कार्यक्रमस्य आरम्भः सञ्जात:।  सप्ताहे कार्यक्रमे संस्कृतविषये चर्चा, अनुभवकथनम्, संस्कृते गीतानि श्लोकान् च पाठयित्वा सम्भाषणं च छात्रैः कार्यान्वितम् कृतम्।  कार्यक्रमे मुख्यातिथिः उज्ज्वलपण्डितः 

 बङ्गलादेशे प्रलयः - त्रिलक्षं जनाः समाश्वासशिबिरेषु।

धाक्का>  बङ्गलादेशे सप्ताहं यावदनुवर्तमाने वृष्टिपाते प्रलये च दुरितमनुभूयमानाः त्रिलक्षं जनाः समाश्वासशिबिरेषु वर्तन्ते। नैके प्रदेशाः पृथक्भूताः अभवन्। 

  सीमाराज्ये त्रिपुरे तु शक्ता वर्षा अनुभूयते। तत्र ६५,००० जनाः समाश्वासशिबिराणि प्रविष्टाः।

 'टेलिग्राम्' स्थापकः दुरोव् निगृहीतः। 

पारीस्> सन्देशप्रेषणोपायः टेलिग्राम् इत्यस्य सहस्थापकः   सि ई ओ पदीयः पावेल् दुरोवः फ्रान्स् राष्ट्रे निगृहीतः। टेलिग्रामसङ्केतं दण्डीयापराधकृत्येषु उपयुज्यन्ते इत्यस्मिन् प्रकरणे पराजितः इत्यारोप्य एवायं प्रक्रमः।

Sunday, August 25, 2024

 एकीकृतनिवृत्तिवेतनाभियोजनया केन्द्रसर्वकारः। 

नवदिल्ली> केन्द्रसर्वकारसेवकानां निवृत्तिवेतनपरिकल्पने परिष्करणं विधाय केन्द्रसर्वकारः। २०२४ तमे वर्षे विधत्तायाः एन् पि एस् इति परिकल्पनायाः स्थाने 'यू पि एस्' नामिका नूतनाभियोजना सर्वकारेण अङ्गीकृता। 

   नूतनाभियोजनानुसारं   केन्द्रसर्वकारसेवकानां कृते  तेषाम् आधारवेतनस्य अर्धांशं   निवृत्तिवेतनरूपेण लप्स्यते। २०२५एप्रिल् प्रथमदिनाङ्के अभियोजनेयं प्रवृत्तिपथमागमिष्यति।

 गुजरातस्य 'मधापर'ग्रामः एष्याभूखण्डे सम्पन्नः ग्रामः। 

भुज्> एष्याभूखण्डस्य नितरां सम्पन्नः ग्राम इति ख्यातिं  गुजरातराज्यस्थे कच् जनपदे मधपरग्रामः प्राप।  तत्रत्यैः १२०० अधिकैः प्रवासिपरिवारैरेव अयमुपलब्धिः प्राप्तः। तेषां  वासकर्मादीनि  , न्यूसिलान्टः, अमेरिका, आस्ट्रेलिया इत्यादिषु देशेषु वर्तन्ते तथापि तेषां सम्पन्नक्षेपेण सम्पन्नो भवत्ययं ग्रामः। 

  ७००० कोटि रूप्यकाणां स्थिरनिक्षेपः ग्रामवासिनामस्तीति गण्यते। १५ सामान्य-निजीयवित्तकोशाः ग्रामेSस्मिन् विद्यन्ते। ग्रामस्य जनसंख्या ३२००० अस्ति। भवनानि तु २०,०००। अनेके ग्रामीणाः विदेशेषु कर्म कुर्वन्तः अपि ते सर्वे ग्रामस्य अभिवृद्धये अधिकधनराशिः ग्रामाय व्ययीकुर्वन्ति इति भूतपूर्वः जनपदाध्यक्षः परुल् बन् कारः इत्यनेनोक्तम्।

 वृष्टिदुष्प्रभावः - त्रिपुराय ४० कोटि रूप्यकाणि अनुमोदितानि। 

नवदिल्ली> त्रिपुरराज्ये गतदिनेषु जातेषु वृष्टिदुष्प्रभावेषु २२ जनाः मृत्युमुपगताः। १७ लक्षं जनाः प्रलयबाधिताः अभवन्। समाश्वासरूपेण केन्द्रसर्वकारेण ४० कोटि रूप्यकाणि अनुमोदितानि इति गृहमन्त्रिणा अमित शाहेन निगदितम्। 

  दुरन्तबाधितानां साह्याय रक्षाप्रवर्तनाय च राज्यसर्वकारेण सहकर्तुं ११ एन् डि आर् एफ् संघाः वायुसेनायाः ४ उदग्रयानानि च अनुमोदितानीति च रक्षामन्त्रिणा 'एक्स्' समाजिकमाध्यमेन सूचितम्।