OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 30, 2023

 हिमश्वेतपट्टाम्बरं धृत्वा परिलसन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि।

  श्रीनगरम्> नगरवासिनां सञ्चारिणां मनस्सु आह्लादं जनयन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि हिमेषु निमग्नानि। सोनामार्ग्, कोक्कर्नाग्, पेहल्गाम्, गुल्मार्ग् इत्यादयः प्रदेशाः हिमावृत्ताः जाताः। बहवः सञ्चारिणः नयनमनोहरं दृश्यमिदं आस्वदयितुं प्रतिदिनम् आगच्छन्ति।

 राष्ट्रस्य प्रथमः केबिल्-स्टे रेल् सेतुः सज्जः; रेल् मन्त्री चलनचित्रं  प्रकाशितवान्।

-राणिमोल् एन् एस्

नवीदिल्ली> केन्द्रीयरेल् मन्त्री अश्विनीवैष्णवः अञ्जीखाड् सेतोः चलनचित्रखण्डं प्रकाशितवान्।  इयं भारतस्य प्रथमा केबिल्-स्टे रेल् सेतुर्भवति। जम्मू-काश्मीरस्य रियासिमण्डले स्थितस्य सेतो: निर्माणप्रगतेः  चलनचित्रमेव तेन प्रकाशितम्।

९६ केबिल् सहितस्य अस्य सेतो: दीर्घता ६५३ कि. मी. एव। "११ मासै: एव राष्ट्रस्य प्रथम सेतो: निर्मिति: पूर्तीकृता। 

९६ केबिल् द्वारा सज्जीकृता अस्य दैर्ध्यं ६५३ कि. मी. मिता" इति पादटिप्पण्या एव मन्त्रिवर्य: वीडियो ट्वीट् कृतवान्। अयं सेतु: जम्मुदेशात् ८० कि. मी . परिमिते दूरे वर्तते। उदम्पूर्-श्रीनगर्-बारामुल्ला रेल्परियोजनाया: भागोऽयं सेतु: जम्मुकाशमीरस्य कतरा-रियासी मण्डलयोः परस्परबंधनाय निर्मितोऽस्ति। आगामिमासेेषु  सेेतुनिर्माणं सम्पन्नं भविष्यति इति अधिकारिणः प्रतीक्षां कुर्वन्ति।

Saturday, April 29, 2023

उज्जयिन्यां  देवीपूजनपाठविधान प्रशिक्षणस्य समारोप:।

- डॉ.दिनेश चौबे 

   उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य  संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य तत्त्वावधाने  आभाषीयपटलमाध्यमेन (आनलाईन्) आयोज्यमानस्यदेवीपूजनपाठविधानप्रशिक्षणस्य  समारोप: वैक्रमाब्द: २०८०वैशाखशुक्लनवम्यां शनिवासरे तदनु  २९/४/२०२३ तमेदिनाङ्के, शनिवासरे सञ्जात:। प्रशिक्षणमिदम् एकदिनाङ्कादारभ्य  ऊनत्रिंशत् दिनाङ्कपर्यन्तं 

प्राचलत्।  अत्रप्रशिक्षणे 

देवीपूजन-पाठविधान-मंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदत्तम्।

 केरलसंस्कृताध्यापक फेडरेषन् द्वारा नेतृत्वपरीशीलनशिबिरं समारब्धम्। 

उद्घाटनभाषणभाषणं करोति डो वि अच्युतन् कुट्टिवर्यः।

गुरुवायूर्> केरलसंस्कृताध्यापक फेडरेषन नाम संघटनस्य [के एस् टि एफ्] नेतृत्वे त्रिदिवसीयं राज्यस्तरीयं   नेतृत्वपरीशीलनशिबिरं समारब्धम्। गुरुवायूर् समीपस्थे शिक्षकसदने आयोज्यमानस्य शिबिरस्य उद्घाटनं गुरुवायूर् देवस्वसंस्थायाः कलानिलये संस्कृतविभागाध्यक्षः डो  वि अच्युतन् कुट्टिमहोदयः अकरोत्। 

  संस्कृताध्यापको भूत्वा केवलं छात्रशिक्षणमतिरिच्य संघटनाप्रवर्तनेन संस्कृतकार्यक्रमनिर्वहणेषु अभिरम्य संस्कृतप्रचारणं करोति इति लोकोपकारकाय भवतीति "हन्त! भाग्यं जनानाम्" इति नारायणीयश्कोकस्य व्याख्यारूपेण सः समर्थितवान्। उद्घाटनकार्यक्रमे के एस् टि एफ् राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्षपदमलङ्कृतवान्। राज्यस्तरीयकार्यदर्शिमुख्यः  सि पि सनलचन्द्रः संघटनस्य एतावत्पर्यन्तानां प्रवर्तनानामवलोकनं कृतवान्। पद्मनाभः, राजकृष्णः इत्यादयः भाषणमकुर्वन्। 

   आत्मा फौण्टेशन् संस्थायाः निदेशकः सि के सुरेशः नेतृत्वपरिशीलनवर्गं चालितवान्। विविधैः कार्यक्रमैः आयोजितं शिबिरं श्वः समाप्स्यते।

 आकाशं चित्रवर्णैः लेपयन् तृश्शूर्पूरमहोत्सवस्य समारम्भः।

ह्यः सम्पन्नायाः आदर्शरूपप्रस्फोटकाग्निक्रीडा।

तृश्शूर्> रविवासरे आरम्भमाणं पूरमहोत्सवमुद्घोषयन् त्रिश्शिवपुरे आकाशं चित्रवर्णैः लेपयन् आदर्शरूपेण प्रस्फोटकाग्निक्रीडा अद्य समारब्धा। प्रथमतया तिरुवम्पाडि अनन्तरं पारमेक्काव् इति क्रमेण प्रस्फोटकाग्निक्रीडा समारब्धा। पूरमहोत्सवं द्रष्टुं राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च सञ्चारिणः समागताः सन्ति।

 केरले ग्रीष्मकालवृष्टिः मङ्गलवासरपर्यन्तं भविष्यति। 

अनन्तपुरी> केरलराज्यमासकलं ग्रीष्मकालवृष्टिः मेय्मासस्य द्वितीयदिनाङकपर्यन्तं मेघगर्जनेन सह भविष्यतीति पर्यावरणविभागेन निगदितम्। तदंशतया विविधेषु जनपदेषु पीतजागर्तिः घोषिता। 

  मासैकं यावदनुवर्तमानाय ग्रीष्मातपकाठिन्याय समाश्वासं प्रददाति अयं ग्रीष्मकालवृष्टिः।

Friday, April 28, 2023

 सुडाने युद्धविराममुल्लङ्घ्य व्योमाक्रमणं - अद्यावधौ ५१२ मरणानि। 

खार्तूम्> अन्तःछिद्रेण कलुषिते सुडानदेशे घोषितं दिनत्रयात्मकं युद्धविरामसन्धिम्  उल्लङ्घ्य  सेना अर्धसेना च पुनश्च युद्धमारभेताम्। राजनगर्यां खार्तूमे शक्तं व्योमाक्रमणमापन्नम्। आर् एस् एफ् नामकार्धसेनाकेन्द्रे डार्फरस्थाने  सेनाद्वयस्य प्रतिद्वन्द्वः अभवत्। तीव्रसंघट्टनं कारणतः सन्नद्धसंघटनैः आरब्धानि रक्षाप्रवर्तनानि स्थगितानि। 

  एप्रिल् १५ तमे दिनाङ्के प्रतिद्वन्द्रे अद्यावधि ५१२ जनाः मृत्युमुपगताः। ४१९३ जनाः व्रणिताः जाताश्चेति सुडानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। सहस्रशः नागरिकाः अधुनापि पलायनं कुर्वन्ति।

 वायुप्रदूषणेन शिशूनां वय:द्वयपर्यन्तं वैज्ञानिकविकासःविघ्न:भवति इति प्रतिवेदनम्।

            शोभा . के . पी.

वाषिङ्टण् - वायुप्रदूषणेन नवजातानां शिशूनां च वैज्ञानिक विकासस्य  विघ्नः भविष्यति इति अध्ययनप्रतिवेदनम्। वाषिङ्टणस्थानस्य पूर्वभारत विश्वविद्यालयस्य गवेषकाः एव अस्मिन् विषये अध्ययनं कृतवन्तः। आजीवनं यावत् शिशूनां मस्तिष्के समस्याः भविष्यन्ति इति गवेषकाः वदन्ति। अन्तरिक्षवायोः गुणवत्तायाः न्यूनता ,शिशुषु वैज्ञानिकसमस्याभिः सह वैकारिकसमस्या:अपि जायन्ते इति मुख्यगवेषकः जोण् स्पेन्सर् नामकः वदति।एषा समस्या कुटुम्बस्य स्वस्थताम् अपि विनाशयति। अन्तरिक्षे लघुतमा: कणिका: एव अत्यन्तं विनाशकारि भवन्ति। शिशवः तेषां मस्तिष्कस्य वृद्धिकाले सर्वविध टोक्सिनः प्रति संवेदनशीलाःभवन्ति ।

राष्ट्रे फ्लै ९१ नाम नूतनविमानसंस्थायै अनुज्ञा लब्धा। 

   नवदिल्ली> राष्ट्रे फ्लै९१ नाम नूतनविमानसंस्थायै केन्द्रव्योम-मन्त्रालयेन अनुमतिः प्रदत्ता। गोवायाम् एव संस्थायाः केन्द्रकार्यालयः। लघुनगरान् आकाशमार्गेण संयोज्य केन्द्रसर्वकारस्य 'उडान्' योजनायाः भागतया सेवानिर्वहणमेव फ्लै९१ इत्यस्य लक्ष्यम्। अस्मिन् संवत्सरे ओक्टोबर्- दिसंबर् मासाभ्यन्तरे सेवां समारब्धुमेव संस्थायाः लक्ष्यः इति संस्थायाः प्रशासकः मनोज् चाक्को अवदत्।

Thursday, April 27, 2023

 छत्तीसगढे मावोवादिनाम् आक्रमणं - ११ मरणानि। 

दन्तेवाडा> छत्तीसगढे दन्तेवाडाजनपदे दुरापन्ने अतितीव्रे मावोवादिआक्रमणे १० आरक्षकाः यानचालकश्च हताः। 

  आरक्षकवाहनं 'ऐ इ डि' नामकस्फोटकवस्तुमुपयुज्यपूर्णतया भञ्जितम्। मार्गे महान् गर्तः जातश्च।

वैज्ञनिकः डा. एन् गोपालकृष्णः दिवंगतः।

    गोश्रीपुरम्> वैज्ञानिकः सुज्ञातः वाग्मी  डा. एन् गोपालकृष्णः अद्य रात्रौ नववादने दिवंगतः। ६८ वयस्कस्य महोदयस्य निधनं हृदयस्तम्भेन आसीत्। अधुनिक-वैज्ञानिकशाखासु तथा प्राचीन-विज्ञानेषु च युगपद् निष्णातः आसीत् महोदयः। भारतीयचिन्ताधारया यूनां मनस्सु महोदयः चिरप्रतिष्ठां प्राप्तवान्। वैदेशिक विश्वविद्यालयेषु अपि तेन बहूनि प्रभाषणानि कृतानि। ६००० संख्याधिकानि प्रभाषणानि तेन कृतानि सन्ति। तेन रचिताः ५० अधिकाः शोधप्रबन्धाः अन्ताराष्ट्रिय-राष्ट्रिय-शोधपत्रिकासु प्रकाशिताः। अनुसंधानविषये सप्त स्वामित्वाधिकारान् (patent) प्राप्तवानासीत् ६० अधिकानां ग्रन्थानां कर्ता च इति विराजमानाः आसीत् अयं महोदयः।

 सुडानतः ३६७ भारतीयाः प्रत्यानीताः। 

नवदिल्ली> तीव्रेण आभ्यन्तरयुद्धेन कलुषितात् सुडानदेशात् ३६७ भारतीयाः केन्द्रसर्वकारेण दिल्लीं प्रत्यानीताः। सुडानतः भारतीयानपनेतुं भारतीयसर्वकारेण पर्यायोजितस्य 'ओपरेषन् कावेरी' नामकस्य अंशतया एव ह्यः रात्रौ सुडानतः जिद्दाद्वारा प्रथमसंघः दिल्लीं प्राप्तः। 

  नौसेनायाः 'ऐ एन् एस् सुमेधा' युद्धमहानौकां,  वायुसेनायाः द्वे 'सि १३०' विमाने च उपयुज्य अपनीतप्रवर्तनानि प्रचलन्ति।  जिद्दायां भारतस्य विदेशकार्यसहमन्त्री वि मुरलीधरः रक्षाप्रवर्तनानां नेतृत्वं वहति।

Wednesday, April 26, 2023

 २०२४- यु. एस् राष्ट्रपति-निर्वाचनम्-: जो बैडनः कमला हारिसः च पुनरपि निर्वाचनक्षेत्रे भविष्यतः।

-रेष्मा एस् राज्

    आगमिनि संवत्सरस्य निर्वाचने स्पर्धिष्यतीति यु.एस् राष्ट्रपतिः जोबैडनः अवदत्। उपराष्ट्रपतिपदाय कमला हारिसः अपि निर्वाचनक्षेत्रे भविष्यतीति सूचना च प्राप्ता।रिप्पब्लिक् राजनैतिकदलस्य स्थानाशित्वपदे निर्वाचनक्षेत्रे भविष्यतीति पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि प्रख्यापितवान्। विगते दिने  चलनचित्रखण्डद्वारा आसीत् जोबैटनस्य स्थानाशीत्वे  प्रख्यापनम्।  गर्भच्छिद्राधिकारः, जनतन्त्रसंरक्षणम्, समाजसुक्षादयः भवन्ति समागम्यमानस्य संवत्सरस्य  प्रमुखाः विषयाः इति बैटनः अवोचत्। १९६९ वर्षात् परम् अमेरिक्कायां विद्यमान अतिन्यून अनुद्योगितामानः बैटनस्य विशेषार्जनं चेदपि अपमूल्यनं समस्यारूपेण अनुवर्तते। अपि च बैडनस्य वयाधिक्यमपि अमेरिक्कीयानां जनानां मनस्सु समस्यां सृजति।

Tuesday, April 25, 2023

 पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः।

   चण्डीगढः> पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः। १५ वयस्कः सः श्वासस्थगन-वैक्लब्येन शुक्रवासरे आनुरालयं प्रविष्टः आसीत्।
    महोदयः पञ्चवारं पञ्चाबस्य मुख्यमन्त्रीपदं प्राप्तवान्। भारतस्य कृषिमन्त्रिपदे च कर्म कृतवान् आसीत्। 

चतुर्धाम-तीर्थाटनम् समारब्धम्। १७ लक्षं भक्ताः भागं स्वीकरिष्यन्ति। 

   चतुर्धाम-तीर्थाटनं समारब्धम्। उत्तराखण्डे उत्तरकाशी जनपदे गङ्गोत्री, यमुनोत्री मन्दिरे देवदर्शनार्थम् उद्घाटिते। मुख्यमन्त्री पुष्करसिंहधामी गङ्गोत्रीमन्दिरमागत्य विशेषपूजाम् अर्पितवान्। तीर्थाटकानां कृते सर्वसौविध्यानि समायोजितानि इति मुख्यमन्त्रिणा पुष्करसिंहधामिना उक्तम्।

 नवभारतनिर्माणं युवतायाः वीक्षणानुसारं - प्रधानमन्त्री। 

युवजनसंगमे प्रधानमन्त्री नरेन्द्रमोदी युवकान् अभिवादनं करोति।

कोच्चि> नवभारतस्य निर्माणं राष्ट्रे विद्यमानानां युवजनानाम् अभिरुच्यनुसारमेव भवितव्यमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। कोच्चिनगरे आयोजिते युवं २३ नामके युवजनसम्मेलने भाषमाणः आसीत् प्रधानमन्त्री।

  नवराष्ट्रनिर्माणे  युवकानां नेतृत्वमभिलषति सर्वकारः। भारतं विश्वोत्तरशक्तिं कारयितुं युवतायाः वीक्षणानि निर्देशाः, तात्पर्यश्च अपेक्षितानीति सः उक्तवान्। 

  ह्यः सायं नौसेनाविमाननिलयं प्राप्तवान् नरेन्द्रमोदी तेवरा प्रान्ते पथसञ्चलनं कृत्वा वीथीपार्श्वयोः प्रपूरितान् सहस्रशः जनसञ्चयान् अभिवादनं कुर्वन् युवसंगमवेदिकायां प्राप्तवान्। केरलीयवेषविधानेन समागतं प्रधानमन्त्रिणं कलालय-विद्यालयछात्राः विभिन्नकर्ममण्डलेषु अभिरमन्तः युवतीयुवकाः, युवसन्यासिनः च सहर्षं स्वागतं कृतवन्तः। कला-सांस्कृतिक-परिस्थितिक्षेत्रेषु व्यक्तिमुद्रां समर्पितवन्तः युवजनाः प्रधानमन्त्रिणा सह वेदिकामपि अलंकृतवन्तः।

 श्रीशङ्करस्मरणायां कालटिप्रदेशः। 


कालटी> भारतस्य दार्शनिकमण्डले अद्वितीयस्थानमलङ्कुर्वतः अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्वामिनः जयन्तिदिनं भवत्यद्य।    जन्मग्रामे कालट्यां बहुदिवसैः आयोजिताय जन्मदिनोत्सवाय अद्य परिसमाप्तिः। प्रदेशस्य विविधस्थानेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। 

 श्रृङ्गेरीजन्मभूमिमन्दिरे मन्दिरकार्यक्रमान् अतिरिच्य शास्त्रार्थविद्वत्सभा, शङ्करजयन्तिसम्मेलनं, रथोत्सवमित्यादिकं सम्पद्यते। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे कनकधारायज्ञस्य परिसमाप्तिः, मातृवन्दनं च भविष्यति। 

  आदिशङ्कर कीर्तिस्तम्भे ऋग्वेदसंहिताहोमः, जयन्तिसम्मेलनं, सन्यासिमहापरिक्रमः इत्यादिकम् आयोजितमस्ति।  महापरिक्रममेलने मैसुरु एडत्तोरास्थस्य योगानन्देश्वरमठस्य अधिपतिः शङ्करभारति स्वामिनः अनुग्रहभाषणं करिष्यन्ति।  उच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः पि एन् रवीन्द्रः अध्यक्षः भविष्यति।

 कुनो राष्ट्रियोद्याने अन्यः चित्रकः अपि मृतः।

       -राणिमोल् एन् एस्

भोपालः> मध्यप्रदेशस्य कुनो राष्ट्रियोद्याने पालितः अन्यः चित्रकः अपि मृतः। मासद्वयात्पूर्वं दक्षिणाफ्रिकादेशात् आनीतः उदयः नामकः षड्वर्षीयः चित्रकः एव मृतः। मध्यप्रदेशस्य वनविभागेन उक्तं यत् मृत्यो: कारणम् अन्विष्यते। उदयः रोगकारणेन चिकित्सायाम् आसीत् इति अधिकारिणः अवदन्। नमीबियाराष्ट्रात् आनीतेषु अष्ट चित्रकेषु एका चित्राका विगते मासे मृता आसीत्। अनया सह दक्षिणाफ्रिका-नमीबिया- देशाभ्यां भारते आनीतेषु २० चित्रकेषु १८ चित्रका: एव अधुना अवशिष्यन्ते।