OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 31, 2023

 अस्माकं बालवार्ताप्रवाचिका स्नातकबिरुते प्रथमस्थानं प्राप्तवती।

   कालटी> सम्प्रतिवार्तावाहिन्यः छात्रवार्ता-प्रवाचिका नम्यालक्ष्मी स्नातकबिरुते प्रथमस्थानं प्राप्तवती। एषा कालटी श्रीशङ्करकलाशालायां वेदान्तविभागस्य छात्रः असीत्। महात्मागान्धी विश्वविद्यालयस्य प्रणाल्याम् एम् ए वेदान्त विषये एषा परीक्षा लिखितवती। इदानीं संस्कृतभाषायां स्नातकोत्तरबिरुदाय गुरुवायूर् केन्द्रीयविद्यापीठे छात्रा अस्ति। नृत्ते गाने च एषा कुशला एव। 

अस्याः पितरौ एस् रविकुमारः माया ए एस् च संस्कृताध्यापक दम्पत्यौ भवतः।

छात्रवार्ताप्रवाचिका नम्यालक्ष्मी -

https://youtu.be/KU5ZjFM0rh0

 २०३० संवत्सरे आकाशदृश्यम् भीतिदं भविष्यति। विक्षिप्तोपग्रहाणाम् आधिक्येन हानिं जनयिष्यति इति वैज्ञानिकाः।

    भूमिं परितः राशीकृतानां कृत्रिमोपग्रहाणां संख्या बाह्याकाश-वैज्ञानिकानुसन्धान् प्रबाधते इति पूर्वसूचना 'नास'या दत्ता। रात्रिकाले आकाशे नक्षत्राणां निरीक्षणं ज्योतिर्विज्ञान विशारदानां श्रमकरं कर्म भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता। ८००० कृत्रिमोपग्रहाः भूमिं भ्रमणं कुर्वन्ति इति गणयति। २०१९ संवत्सरानन्तरं उपग्रहाणां वर्धितसंख्या चतुर्गुणिता अभवत्। आराष्ट्रं ४ लक्षं उपग्रहेभ्यः अधोभूमिपरिमण्डले ( Low earth orbit) अनुमतिः दत्ता अस्ति । एतेषाम् उपग्रहाणां विविधानि गुणफलानि सन्ति चेदपि तत्हेतुना जायमानां भीषामधिकृत्य अधुना वैज्ञानिकाः पूर्वसूचनां ददति॥

 भारतं प्रति गूढलक्ष्येण सुगणितम् आक्रमणं भवति हिन्टन् बर्गेन कृतम् इति अदानि गणः।

नव दिल्ली> अमेरिकस्य आर्थिक निक्षेप अनुसन्धान संस्था इत्यस्य अनुसन्धान-प्रबन्धः भारतं प्रति गूढलक्ष्येण सुगणितम् आक्रमणं भवति इति अदानि गणः अवदत्। प्रबन्धस्य प्रत्युत्तरवत् ४१३ पुटयुतं विशालां टिप्पणीं प्रकाशयत्। हिन्टन् बर्गस्य प्रतिवेदनम् अनृतसंग्रहः भवति। अनृतेन नूतन-विक्रयण-समाजानां सृष्टिः एव हिन्टन् बर्गेण उद्दिश्यते इति प्रत्युत्तरटिप्पप्यां विवृणोति।

Monday, January 30, 2023

 राष्ट्रपितुः महात्मागान्धिनः स्मृतिदिनम् आराष्ट्रं समाचरितम्। 

      नवदिल्ली> भारतस्य राष्ट्रपितुः गान्धिमहात्मनः हुतात्मदिनं स्मृतिदिनत्वेन आभारतं  समाचरितम्। विद्यालयेषु कार्यालयेषु कर्मशालासु च दिनेऽस्मिन् निमेषद्वयं मौनाचरणं कृतम्। 

    राजघट् चत्वरे समायोजिते कर्यक्रमे राष्ट्रपतिः माता द्रौपदी मुर्मू स्मृतिकुटीरे पुष्पचक्रं समर्पितवती। सबर्मती आश्रमे सप्ताहावधिकाः कार्यक्रमाः आयोजनीयाः सन्ति। गान्धिनः ७५ तमं स्मृतिदिनं भवति इदम्।

 जनसंसदः आयव्ययपत्रसम्मेलनं श्वः आरभ्यते; अद्य सर्वदलमेलनम्। 

नवदिल्ली> भारतजनसंसदः आयव्ययपत्रसम्मेलनं मङ्गलवासरे राष्ट्रपतिः द्रौपती मुर्मू इत्यस्यायाः नयख्यापनप्रभाषणेन आरप्स्यते। बुधवासरे वित्तमन्त्रिणी निर्मला सीतारामः आगामिसंवत्सरस्य आयव्ययपत्रम् अवतारयिष्यति।   सोपानद्वयेन विधास्यमाने  अस्मिन् सम्मेलने ६६ दिनेषु २७ उपवेशनानि भविष्यन्ति। प्रथमं सोपानं फेब्रुवरि १३ दिनाङ्कपर्यन्तं भविष्यति। पुनः मार्च् २३ तमदिनाङ्कतः  एप्रिल् ६ पर्यन्तं द्वितीयसोपानात्मकं मेलनं विधास्यति। 

  सम्मेलनस्य अंशतया अद्य समेषां राजनैतिकदलानां मेलनं विधास्यति।

Sunday, January 29, 2023

 भारतस्य औद्योगिकी भाषा संस्कृतभाषा भवितव्या इति पूर्वतनमुख्यन्यायाधीशः।

  नाग्पूरम्> संस्कृतभाषा भारतस्य राजभाषारूपेण प्रख्यापनीया इति सर्वोच्चन्यायालयस्य पूर्वतनमुख्यन्यायाधीशेन एस् बोब्डेवर्येण प्रोक्तम्। न्यायालयेषु आहत्य संस्कृतभाषा राजभाषारूपेण ख्यापितव्यम् इति तेन ज्ञापितम्। विषयमिदं भारतसंविधानसभापतिना बि आर् अम्बेद्कर् वर्येणापि सूचितमासीत् इति तेन उक्तम्। १९४२ संवत्सरादारभ्य माध्यमप्रतिवेदनेषु विषयमिदं प्रतिपादितमस्ति इत्यपि तेन निगदितम्।

 राष्ट्रपतिभवनस्थे 'मुगल् उद्यानं' परम् 'अमृतोद्यानम्'।

नवदिल्ली> 'मुगल् गार्डन्' इति नाम्ना प्रशस्तानि राष्ट्रपतिभवनस्थानि उद्यानानि अमृतोद्यानम् इति पुनर्नाम्नीकृतानि। स्वातन्त्र्यस्य ७५ तम वार्षिकोत्सवस्य - आसादी का अमृतमहोत्सवस्य- अंशतया एव पुनर्नामकरणमिति राष्ट्रपतिभवनेन प्रस्तुतम्। 

  १५ एकर् परिमिते विस्तारे व्यापृतानि एतानि उद्यानानि श्रीनगरस्थैः मुगलुद्यानैः सह सादृश्यत्वात् तथा मुगलप्रशासनकालीयानि  उद्यानानि चेत्यतः  मुगल गार्डनिति प्रथामवाप। 

  उद्यानोत्सवस्य अंशतया प्रतिवर्षं वसन्तर्तौ सामान्यजनेभ्यः सन्दर्शनानुज्ञा देया।

Saturday, January 28, 2023

 राजस्थाने मध्यप्रदेशे च निमिषत्रयाभ्यन्तरे त्रयः व्योमसेनाविमानाः भञ्जिताः। एकः वैमानिकः हतः।

 नवदिल्ली> मध्यप्रदेशे च निमेषत्रयाभ्यन्तरे त्रयः विमानाः भञ्जिताः। राजस्थाने भरतपुरे एकः विमानः तथा मध्यप्रदेशे द्वौ युद्धविमानौ च भञ्जितौ। मध्यप्रदेशे दुरापन्ने अपघाते एकः वैमानिकः मृतिमुपगतः। अन्यौ द्वौ वैमानिकौ व्रणितौ भूत्वा आतुरालये परिचर्यायां स्तः।

 डो. मुत्तलपुरं मोहनदासः दिवंगतः।

कोच्ची> भारतस्य संस्कृतक्षेत्रे विशिष्य केरलस्य संस्कृताध्ययनाध्यपनमण्डले विराजमानः  संस्कृतपण्डितः, कविः, बालसाहित्यकारश्च डो    मुत्तलपुरं मोहनदासः गतदिने आस्ट्रेलियायां दिवंगतः। ६७ वयस्क आसीत्।  बन्धुजनसन्दर्शनार्थं सकुटुम्बम्  आस्ट्रेलियां प्राप्तः सः स्वदेशीयेन सुहृदा सह मेलनावसरे देहास्वास्थ्यमनुभूय आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्ट अपि प्राणरक्षणं न शशाक।

  महात्मागान्धिविश्वविद्यालये दीर्घकालम् अध्यापनवृत्तिं स्वीकृतवान् सः 'डयट्' संस्थायाः अध्यापकछात्रपरिशीलनविभागात् सेवानिवृत्तोSभवत्। 

४० संवत्सराणि यावत् कविताः कथाश्च विरचयन् कैरल्याः संस्कृतस्य बालसाहित्यमण्डले विख्यातः  आसीत्। संस्कृतभाषायां तेन  विरचिताः कविताः गानानि च छात्रेषु सहृदयेषु च आमोदपूरितानि वर्तन्ते। केरलसर्वकारस्य पाठ्यपुस्तकरचनासमित्यौ वरिष्ठांगः आसीत्। तेन विरचितानि लेखनानि बालकविताश्च बहुषु कक्ष्यासु पाठपुस्तकेषु स्थानमावहन्ति स्म। 

  कैरल्यां विख्यातं 'रमणन्' इति खण्डकाव्यं संस्कृभाषाम् अनूद्य सः वेदिकासु अवतारितवान्। 'मधुभाषित'मिति संस्कृतचलच्चित्राय गानरचनां कृतवान्। यात्राविवरणमण्डले अपि सः स्वसामर्थ्यं प्रकटितवान्। यूट्यूब् सङ्केतमुपयुज्य तेन प्रकाशिताः नैकाः सर्गविस्मयाः सहृयहृदयावर्जकाः वर्तन्ते। अधुनापि आस्ट्रेलियासन्दर्शनमधिकृत्य यात्राविशेषान् प्रकाश्य अन्त्यदिनेष्वपि कर्ममण्डले व्यापृतः आसीत्।

Friday, January 27, 2023

 ओस्ट्रेलियायां हिन्दुमन्दिराणामुपरि आक्रमणम्। भारतेन प्रतिषेधः आवेदितः।

मेल्बण्> आस्ट्रेलियायां हिन्दुमन्दिराणि नाशीकृतान् विरुध्य भारतेन प्रतिषेधः आवेदितः। मन्दिराणामुपरि आक्रमणं तु परस्परविवेचनं शान्तिभञ्जनं च लक्ष्यीकृत्य एव इति भारतस्य मुख्यायुक्तेन प्रज्ञापितम्। पूर्वं मेल्बणस्थं स्वामिनारायणमन्दिरं, इस्कोण् श्रीकृष्णमन्दिरं कारंडौणस्थं शिवविष्णुमन्दिरं च भारतविरुद्धभित्तिलेखनेन मलीमसं कृतमासीत्। एतादृशप्रवर्तनानि स्थगयितुं नियमप्रक्रमाः स्वीकरणीयाः इति मुख्यायुक्तेन आवेदितम्।

Thursday, January 26, 2023

 अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता।

क्वला-लम्बूरम्> संस्कृतभाषायाः सुप्रचाराय क्वला-लम्बूरस्थेन इन्ट्यन् इन्टर् नाषणल् विद्यालयेन अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता सामायोक्ष्यते। अन्तर्जालमाध्यमेन भवति प्रतियोगिता। २०२३ फेब्रुवरी मासस्य ९ दिनाङ्के भवति स्पर्धा। समयः - अपराह्ने १२:३० वादने (मलेष्यस्य समयः) भविष्यति (भारतस्य समयानुसारं प्रातः १०:०० वादने)

 ६,७ कक्ष्यातः एकः छात्रः। ८,९ कक्ष्यातः एकः छात्रः इति प्रकारेण एकस्मात् विद्यालयात् भागं स्वीकर्तुं शक्यते।

 पञ्जीकरणाय अस्मिन् नुदतु - https://forms.gle/GtdQXjchnBybmnAaA

नियमावलिः अधः -

  भारते सैनिकपदकाः ख्यापिताः।

  नवदिल्ली> भारतसैनिकेभ्यः पदकाः ख्यापिताः। ४१२ जनाः पुरस्कारार्हाः। तेषु षट्जनेभ्यः कीर्तिचक्रपुरस्कारः लब्धः। मरणानन्तरबहुमानमाहत्य१५ जनाः शौर्यचक्रापुरस्काराय अर्हाः अभवन्। २९ जनाः परंविशिष्टासेवापुरस्काराय अर्हाः। ५२ जनाः अतिविशिष्टसेवापदकाय अर्हाः अभवन्।५९ जनाः विशिष्टसेवा पदकाय तथा एकः नाविक सेनापदकाय दश जनाः युद्धसेवा पदकाय च अर्हाः अभवन्।

Wednesday, January 25, 2023

 ईजिप्तस्य राष्ट्रपतिः भारतं प्राप्तवान्। 

गणतन्त्रदिनोत्सवे मुख्यातिथिः। 

नवदिल्ली> भारतस्य इदानींतनगणतन्त्रदिनोत्सवस्य मुख्यातिथिः ईजिप्तराष्ट्रस्य राष्ट्रपतिः अब्देल् फत्ता अल्- सि सि वर्यः गतदिने सायं भारतं प्राप्तवान्। बुधवासरे दशवादने राष्ट्रपतिभवने तस्मै समुचितं स्वीकरणं विधास्यति। तदनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलिष्यति। 

  भारतेन सह विविधमण्डलेषु परस्परसहयोगाय षट्सु  सन्धिषु ईजिप्तराष्ट्रपतिः हस्ताक्षरं विधास्यति च।

Tuesday, January 24, 2023

 विश्वचषकयष्टिक्रीडा - भारतं बहिर्गतम्।

न्यूसिलान्टं प्रति 'सडन् डत्' प्रकारेण  पराजयः। 

भुवनेश्वरम्>  यष्टिक्रीडायां भारतस्य विश्वचषकाभिलाषः अस्तंगतः। 'सडन् डत्' नामकं क्रीडाविशेषपर्यन्तं दीर्घितायां प्रतियोगितायां न्यूसिलान्टं प्रति पराजित्य भारतं क्रीडापरम्परातः बहिर्गतम्। निश्चितसमये ३ - ३ इति लक्ष्यकन्दुकरीत्या समस्थितिं प्राप्ता प्रतियोगिता 'षूटौट्' ततः 'सडन् डत्' इत्येतं दीर्घिता। तत्र ४ - ५ इतिरीत्या भारतं पराजितमभवत्। 

  अनेन न्यूसिलान्टः चतुर्थांशं प्राविशत्। चतुर्थांशे न्यूसिलान्टः बल्जियं प्रति स्पर्धिष्यते।

 नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् । गणतन्त्रदिने भारतेन प्रयोगः समारप्स्यते।

नवदिल्ली> नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधं प्रथमतया भारतेन वितीर्यते। औषधमिदं भारतेन सम्पुष्टीकृतम् भवति। विश्वस्मिन् प्रथमतया भवति नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् इति भारताय अभिमानास्पदं भवति। गणतन्त्रदिने भारतेन औषधप्रयोगः समारप्स्यते।

Sunday, January 22, 2023

विवाहावसरे कन्यायै पारितोषिकरूपेण दीयमानं धनम् एकलक्षाधिकं मा भवेत्। स्त्रीधननिरोधन नियमः समागच्छति।

  तिरुवनन्तपुरम्> वनिता आयोगस्य स्त्रीसंरक्षणसंघटनस्य च प्रतिषेधानन्तरं स्त्रीधननिरोधनियमं परिष्कर्तुम् अनिवार्याय प्रक्रमाय केरलसर्वकारेण निश्चितम्। वधोः रक्षितारः तस्यै विवाह पारितोषिकत्वेन  दीयमानं धनं  एकलक्षाधिकं न भवेत् तथा दीयमानं सुवर्णमपि अशीति ग्राम् परिमाणं अधिकं न भवेत् इति नियमः अचिरेण प्रबलो भविष्यति। विवाहपूर्वोपदेशमपि दातुं व्यवस्था अस्ति ।

 जम्मु मध्ये स्फोटनयुगलं - नव व्रणिताः। 

जम्मू> जम्मुनगरसमीपे स्थानद्वये  गतदिने दुरापन्नेन विस्फोटनेन नव नागरिकाः व्रणिताः। भीकराक्रमणमिति सूच्यते। 

  नार्वालनामकस्थाने कस्यचन आपणस्य पुरतः स्थितं स्फोटकवस्तुसम्पूर्णं यानं ह्यः प्रभाते ११. ३० वादने विस्फोटितमभवत्। अर्धहोरानन्तरं ५० मीटर् दूरे द्वितीयं स्फोटनमभवत्। गणतन्त्रदिनोत्सवकार्यक्रमस्य  राहुलगान्धिनः भारत जोडोयात्रायाः जम्मुप्रवेशस्य च आधारे अस्मादाक्रमणात् जनाः भीताः वर्तन्ते।

Tuesday, January 17, 2023

 यु एस् राष्ट्रे तीव्रव्यापनाय कारणभूतः कोविड् विभेदः भारते अपि वर्धते। भारते २६ प्रकरणानि।

    नवदिल्ली> अमेरिक्काराष्ट्रे तीव्रव्यापनाय हेतुभूतः कोविडस्य एक्स् बि बि.१.५ विभेदः भारते अपि वर्धते। ११ राज्येषु नूतन विभेदः संक्रमितः अस्ति इति इन्सागोग् संस्थया बहिः प्रकाशिते दत्तांशे सूचितमस्ति। अमेरिक्काराष्ट्रे ४४% कोविड् प्रकरणानां हेतुः एक्स् .१.५ भवति। चीनेषु कोविड् व्यापनाय हेतुभूतस्य बि एफ्.७ विभेदस्य  १४ प्रकरणानि  राष्ट्रे प्रतिवेदितानि। कोविड् विभेदेषु अतिव्यापनक्षमः एषः विभेदः प्रथमं सिङ्गपूरे एव  प्रतिवेदितः।