OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 11, 2021

 मुल्लप्पेरियार् - वृक्षखण्डनादेशः निरस्तः; उन्नताधिकारिणे वृत्तिनिरोधः।

अनन्तपुरी> केरले मुल्लप्पेरियार् सेतोः 'बेबी डाम्' नामकबालसेतुं शक्तीकर्तुमुद्दिश्य तस्य समीपे वर्तमानान् १५ वृक्षान् खण्डयितुं तमिल्नाट् सर्वकाराय अनुज्ञां दीयमानः केरलवनंविभागस्य आदेशः केरलमन्त्रिमण्डलेन निरस्तः। 

   घोषणापत्रप्रख्यापकः वनविभागस्य मुख्यवनपालकः बेन्निच्चन् तोमस् इत्याख्यः सर्वकारेण वृत्तिनिरोधाय कल्पितः। केरलस्य राजनैतिकमण्डले साप्ताहिकं यावत् निरन्तरवादप्रतिवादाय कारणभूतस्यास्य प्रकरणस्य अन्तिममयं क्रियाविधिः अधिकारिणं बलिदानं कृत्वा सर्वकारस्य रक्षाप्रप्तिरिति आक्षेपः जातः अस्ति। 

  वृक्षखण्डनाय केन्द्रपरिस्थितिविभागस्य अनुज्ञा तथा अस्मिन् विषये केरलमन्त्रिमण्डलस्य च अनुज्ञा नाभवदिति कारणेनैव मुख्यवनपालकस्य घोषणापत्रं निरस्तम्।

 नौसेनायाः नूतनः अधिकारी।

नवदिल्ली> केरलीयः वैस् अड्मिरल् आर् हरिकुमारः भारतीयनौसेनाया‌ः नूतनः नायकः भविष्यति। अनन्तपुरं प्रदेशीयः अयं इदं स्थानं प्राप्यमाणः प्रथमो केरलीयो भवति। अद्यतनाधिकारी अड्मिरल् करंबीरसिंहः नवम्बर् ३० तमे विरम्यते। 

  पश्चिम 'नेवल् कमान्ड्'मध्ये फ्लाग् ओफीसर् कमान्डिंग् इति स्थानमलङंकुर्वन्नस्ति सः। प्रशंसार्हसेवायै विशिष्टसेवापुरस्कारः, अतिविशिष्ट - परमविशिष्ट सेवा पुरस्कारौ च अस्मै लब्धा‌ः सन्ति।

Wednesday, November 10, 2021

 चीनेन अत्याधुनिकयुद्धनौका पाकिस्थानाय प्रदत्ता।

बेय्जिंङ्> भारतमहासमुद्रे प्रतिरोधम् आलक्ष्य पाकिस्थानाय अत्याधुनिकयुद्धनौका चीनेन प्रदत्ता। "एन् एस् तुग्रिल्' नामिका नौका चीनस्य सर्वकारीय नौकानिर्माणायोगेन एव निर्मिता। चीनस्थे षाङ्हाय् देशे सोमवासरे प्रचलिते कार्यक्रमे नौका पाकिस्थानस्य नाविकसेनायै प्रदत्ता। स्थलात् स्थलेषु, स्थलात् आकाशेषु, जलान्तर्भागात् च आक्रमणं कर्तुं सक्षमा भवति नौका एषा।

 भारतमालक्ष्य चीनस्य नूतनकार्यक्षेपः - पाकिस्थानाय अत्याधुनिकी युद्धमहानौका दत्ता।

 बीजिङ्ग्> भारतमहासमुद्रे प्रतिरोधपदक्षेपं लक्ष्यीकृत्य पाकिस्थानाय अत्याधुनिकी युद्धमहानौका चीनेन दत्ता। 'पि एन् एस् तुग्रिल्' इति कृतनानधेया महानौका चीनसर्वकारस्य महानौकानिर्माणसंस्थया एव निर्मिता। 

  चीने षाङ्हायि स्थाने आयोजिते कार्यक्रमे आसीदियं दानक्रिया प्रवृत्ता। तिस्रः महानौकाः अपि देयाः इति सूच्यते।

 चिलिदेशे वस्त्राचलः। परिस्थितिमलिनीकरणस्य अपरं रूपम्।

चिलिदेशे अट्टक्काम मरुप्रदेशे परित्यक्तानि वस्त्राणि शैलाकारं प्राप्नोति। उपयोगरहितानि तथा विक्रयणरहितानि वस्त्राणि एव परित्यक्तानि। उपयोगरहितानां विक्रयणरहितानां वस्त्राणाम् आकारेण सम्पन्नः भवति चिलिदेशः। एतेषां वस्त्राणाम् अत्र उपभोक्तारः सन्ति। चीनेषु तथा बंग्लादेशेषु च निर्माय यूरोप्पेषु अमेरिक्केषु च भ्रमणं कृत्वा अन्ते चिलिदेशे आयाति। लाट्टिनमेरिक्कादेशेषु पुनः विक्रीयते। किन्तु विक्रयणरहितानि शिष्टानि ३९,००० टण् वस्त्राणि मरुप्रदेशे निक्षिपन्ते। एतानि वस्त्राणि भूमौ न लीयन्ते। वस्त्रेषु अन्तर्गतानि रासवस्तूनि अपि पारिस्थितिकां समस्यां जनयन्ति ।

 भारतीयवाक्सिनप्रमाणपत्रं ९६ राष्ट्रैः अङ्गीकृतम् इति स्वास्थ्यमन्त्रालयः।  

नवदिल्ली> कोविडस्य कारणेन यात्रानियन्त्रणान् अतिक्रमितुं ९६ राष्ट्रैः साकं परस्परावगमनं संप्राप्तम् इति केन्द्रस्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येन प्रोक्तम्। एतत् अन्यराष्ट्रेषु भारतीयानां यात्राः सुगमं कर्तुं प्रभवति  इति मन्त्रिणा निगदितम्। कोवि षील्ड् वाक्सिनः अपि विश्वस्वास्थ्यसंघटनेन अङ्गीकृताः अन्यवाक्सिनः च स्वीकृतानां प्रमाणपत्राणि च भारतेन अङ्गीकृताः इत्यपि केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। एतस्मात् राष्ट्रात् भारतम् आगतेगभ्यः जनेभ्यः कोविड्  मानकनियमेषु समाश्वासः वर्तते। कोविड् पोर्टल् द्वारा स्वीकृतस्य कोविड् प्रमाणपत्रमुपयुज्य एतेषु राष्ट्रेषु यात्रां कर्तुं शक्यते।

Tuesday, November 9, 2021

 हिमो नास्ति, हिमसंहतिः नास्ति। विषफेनेन प्लाविता यमुनानदी।

नवदिल्ली> मलिनीकरणकारणेन नवदिल्ल्यां कालिन्दीकुञ्जस्य समीपे यमुनानद्यां विषफेनः रूपीकृतः। यमुनानद्याः विविधभागाः विषफेनेन आवृताः भवन्।  'चाट्' पूजायां भागं स्वीकर्तुं बहवः भक्ताः  अत्र आगतवन्तः आसन्। नद्याम् अमोणियायाः तथा फोस्फेट् मिश्रितस्य च आधिक्यमेव विषफेनरूपीकरणस्य कारणम्। यन्त्राकारात् नद्यां रासमालिन्यानां  क्षेपणमेव जले अमोणियायाः तथा फोस्फरस् मिश्रितस्य च आधिक्यस्य कारणम् ।

दिनचतुष्टयं यावत् दीर्घितायां चाट्ट् पूजायां प्रधानतया सूर्यदेवमेव आराधयन्ति। बीहार् तथा जार्खण्डदेशीयाः एव मुख्यतया पूजायां भागं स्वीकुर्वन्ति। आराधना वेलायां भक्ताः नद्यां स्नानं कुर्वन्ति। नदी तु मालिन्यानाम् आधि क्येन उपयोक्तुं न शक्यते च।

 आर्थिकसमावेशने भारतं चीनादग्रे। 

मुम्बई> आर्थिकसमावेशनमिति प्रक्रियायां ‌(Financial Inclusion) भारतं चीनराष्ट्रात् अग्रे वर्तते इति एस् बि ऐ वित्तकोशसंस्थायाः गवेषणावेदनम्। प्रधानमन्त्री जनधनयोजना, वित्तकोशशाखानां पुनर्विन्यासः, 'डिजिटल्' व्यवहारेभ्यः कृतः आधारसुविधाविकासः, वित्तकोशीयसंवादकानां (Banking Correspondents) नियुक्तिः इत्यादिभिः आयोजनाभिः राष्ट्रस्य आर्थिकसमावेशनप्रवर्तनानि शीघ्रमायातानीति आवेदने सूचितमस्ति। 

  देशकालभेदं विना आर्थिकसेवाः लघुव्ययेन समावसरेण च सर्वेभ्यः लभ्याः भवेयुः इत्येतदेव आर्थिकसमावेशनमित्युच्यते।

 न्यूसिलान्टे प्रतिदिनकोविड्रोगिणः अधिकायन्ते। 

ओक्लान्ट्> विश्वस्य प्रथमं कोविड्मुक्तराष्ट्रमिति प्रसिद्धीभूते न्यूसिलान्टे कोविड्रोगिणः प्रतिदिनं वर्धन्ते। मासत्रयात्पूर्वं  डेल्टा प्रभेदे दृष्टे कर्कशनियन्त्रणानि राष्ट्रे विहितान्यासन्। किन्तुओक्लान्ट् नगरे एव २०० प्रकरणानि आवेदितानि। राष्ट्रे समग्रं गतदिने २०६ जनाः रोगबाधिताः जाताः। 

   राष्ट्रे १२ उपरि वयस्केषु ७८% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः। ८९ % जनाः प्रथममात्रां स्वीकृतवन्तः वर्तन्ते। वाक्सिनवितरणे प्रगतिरस्ति चेदपि रोगव्यापनं वर्धते इत्यस्मिन् सर्वकारः आशङ्काकुलः अस्ति।

   उल्कायाः सञ्चारपथं परिवर्तयितुं सक्षमा प्रतिरोधसुविधा नासया सज्जीकृता। 

बहिराकाशस्थः उल्काश्मानः भूमये भीषां जनयितुं समर्थाः भवन्ति। शून्याकाशात् भूमिम् अभिमुखीकृत्य  आगतानां बहूनाम् उल्काश्मनां भग्नोपग्रहांशानां सञ्चारपथं  गगननिरीक्षकाः गवेषकाः ससूक्ष्मं निरीक्षयन्तः सन्ति। अन्तरिक्षम् अतिक्रम्य भूमिं प्रति शरवेगेन आगतानाम् उल्काशिलानां सहस्राणां परमाणुविस्फोटकैः समा शक्तिः अस्ति इति गण्यते। विश्वविनाशाय पर्याप्ता भवन्ति एते। एवं भूमिं आलक्ष्य आगतानां लघुग्रहाणां सञ्चारपथं परिवर्तयितुं मार्गमन्वेषयन्नस्ति वैज्ञानिकलोकः। अस्य साक्षात्काराय नासया संस्फुटीकृता प्रतिरोधसुविधा प्रथमपरीक्षणाय सुसज्जा।

लघुग्रहे पेटकं बलात्कारेण आविश्य तस्य सञ्चारपथस्य परिवर्तनं करिष्यति एषा प्रतिरोध सुविधा। नवम्बर् मासस्य २३ तमे दिनाङ्के 'डबिल् आस्ट्रोयिड् रीडयरक्षन् टेस्ट्' नाम सुविधायाः परीक्षणं भविष्यति।

Monday, November 8, 2021

 ग्रीन्लान्ड् मध्ये न्यूयोर्क् नगरं प्लावयितुं सक्षमा हिमसंहतिः (Glacier) द्रवीभूता।

न्यूयोर्क्> अन्टार्ट्टिक्कां विहाय विश्वस्मिन् आकारे द्वितीयं स्थानम् आवहतां ग्रीन्लान्ड् मध्ये स्थितां हिमसंहत्यां गतदशाब्दाभ्यन्तरे हिमद्रवणं पूर्वाधिकं शक्तमभवत् इति पठनानि सूचयन्ति। अतिद्रवणहेतुना विश्वमिन् सर्वत्र समुद्रजलसमता (sea level) एकसेन्टीमीट्टर् मितम् अवर्धत। एवम् अनुवर्तते चेत् अस्मिन् शतकस्य अन्ते समुद्रजलसमता एकपादमितं विवर्धितुम् अवकाशः अस्ति इति अध्ययनानि सूचयन्ति। नाच्वरल् कम्युणिक्केषन्स् जेणल् मध्ये प्रकाशिते प्रतिवेदने एव घटनेयं संसूचिता ।

 पाक्किस्थानस्य नाविकसेनया भारतीयधीवरं गोलिकाप्रहरेण व्यापादितः। षट् धीवराः बलात् अपाहृताश्च।

नवदिल्ली> पाकिस्थानस्य नाविकसेनया भारतस्य धीवरं गोलिकाप्रहरेण व्यापादितः इति प्रतिवेदनम्। षट् धीवराः पाकिस्थानेन बन्धिताः। भुशुण्डिप्रयोगे एकः व्रणितः इत्यपि गुजरात्तस्य प्रादेशिकवार्तामाध्यमैः प्रतिवेदितमस्ति। गुजरात्ते द्वारकायाः तीरे अन्ताराष्ट्रियसीमायामेव पाकिस्थानस्य नाविकसेनया घीवराणाम् उपरि भुशुण्डिप्रयोगः कृतः। मृतः धीवरः श्रीधरः इत्याख्यः इति ऊह्यते।

 जम्मुकाश्मीरस्थे श्रीनगरे भीकराक्रमणम् - आरक्षकः वीरमृत्युं प्राप्तवान्।

भीकराक्रमणेन जम्मुकाश्मीरस्थे श्रीनगरे  अरक्षकः मृतः। तौफीख् अहम्मद् (२९) एव मृतः। घटनेयं श्रीनगरस्य बट्टमालू मण्डले एव प्रवृत्ता। आरक्षकैः अन्वेषणं शक्तमकरोत्। रविवासरे रात्रौ अष्टवादने एस् डि कोलनि प्रदेशस्य गृहसमीपे भीकराः निरायुधस्य आरक्षकस्योपरि गोलिकाप्रहरम् अकुर्वन्। आरक्षकम् आतुरालयं प्राविशत् चेदपि ततः पूर्वं मृत्युं प्राप्तवान्। 

Sunday, November 7, 2021

 युवगायिका मरीलिया मेन्तोन्सा विमानापघाते मृतिमुपगता।


रियोडि जनीरा> ब्रसीलस्य युवगायिका मरीलिया मेन्तोन्सा विमानापघाते दिवङ्गता। षड्विंशति वयस्कायाः मरीलियायाः विश्वस्मिन् सर्वत्र आराधकाः सन्ति। लाट्टिन् ग्रामी पुरस्कारजेत्री भवति एषा। शुक्रवासरे आसीत् अपघातः इति मरीलियायाः मरणवार्तां दृढीकृत्य अधिकृतैः निगदितम्। लघुविमाने मरीलियायाः साकं यात्रां कृतवन्तः कार्यक्रमस्य निर्माता तस्याः मातुलः, तथा द्वौ वैमानिकौ च अपघाते मृताः इति प्राथमिकसूचना अस्ति।

 पलायनसन्दर्भे शिशुः संरक्षणाय सैनिकानां पार्श्वे  दत्तः। किन्तु पश्चात् शिशुः न प्रतिलब्धः।


न्यूयोर्क्> काबूल् विमानपत्तनद्वारा प्राणरक्षार्थं पलायनावसरे सैनिकस्य हस्ते प्रदत्तवन्तौ।  स्वशिशुं प्रतिलब्धुं शिशुमन्विष्य अफगानिस्थानीयौ दम्पत्यौ विचरन्तौ। आगस्त् मासे१९ तमे दिने काबूल् विमानपत्तने जनसम्मर्दाभ्यन्तरे 'मिर्सा अलि'  तस्य पत्नी सुरय्या च द्विमासीयं सोहेल् नामकं स्वपुत्रं भित्तेरुपरिस्थात् अमेरिक्कस्य सैनिकस्य हस्ते प्रदत्तौ। अस्य घटनायाः चित्राणि वीडियोचित्राणि च अन्ताराष्ट्रियेषु वार्तामाध्यमेषु  सामाजिकमाध्यमेषु च प्रसारितानि आसन्। विमानेषु प्रवेशनव्यग्रतया एव दम्पतिः शिशुं भित्ते उपरिस्थात् सैनिकं प्रति दत्तवन्तौ। प्रधान कवाटमागत्य प्रतिगृहीतुं शक्नोति इति चिन्तया एव एवं कृतवन्तौ। किन्तु त्रिमासानन्तरमपि शिशुः कुत्र अस्ति इति विषये कापि सूचना न लब्धा।

 महाराष्ट्रस्थे आतुरालये अग्निबाधा- ११ कोविड्रोगिण‌ः मृताः। 

मुम्बई> महाराष्ट्रे अहम्मदनगरस्थे सर्वकारातुरालये दुरापन्नया अग्निबाधया ११ कोविड्रोगिणः मृताः।  तीव्रपरिचर्याविभागे प्रभाते ११ वादने  अग्निबाधा जाता।  

  कोविड्बाधया १७ आतुराः तीव्रपरिचर्यायामासन्। शिष्टानामवस्था तृप्तिकरीति अहम्मदनगरजनपदाधिकारिणा राजेन्द्र भोसले इत्यनेन निगदितम्। 'ऐ सि यू' विभागस्थेषु इलक्ट्रोणिक् उपकरणेषु अन्यतमे जाते 'षोर्ट् सर्क्यूट्' कारणेनैव इयं दुर्घटनेति प्राथमिकं निगमनम्। उन्नतस्तरान्वेषणाय आदिष्टमिति मुख्यमन्त्री उद्धवताक्करे निगदितवान्। प्रधानमन्त्रिप्रभृतयः प्रमुखाः दुरन्ते अनुशोचनानि प्रकटितवन्तः।

Saturday, November 6, 2021

 हिमालये चीनया मृणालमयूखतन्तुश्रृङ्खला (optic fibre ) स्थापिता इति प्रतिवेदनम्।

वाषिङ्टण्>२०२० संवत्सरे भारतेन सह सीमाविषये संघर्षे अनुवर्तमाने सन्दर्भे पश्चिमहिमालयस्य केचन प्रदेशेषु चीनया मृणालमयूखतन्तुशृङ्खला स्थापिता इति पेन्टगण् प्रतिवेदयति। अतिशीघ्र  -lआशयविनिमयाय तथा विदेशशक्तीनां हस्तक्षेपात् सुरक्षितत्वं दृढीकर्तुं पीपिल्स् लिबरेषन् आर्मी एव मृणालमयूखतन्तुश्रृङ्गला स्थापिता इति प्रतिवेदनं सूचयति।

 प्रधानमन्त्रिणा नरेन्द्रमोदिना केदारनाथे शङ्करप्रतिमा अनाच्छादिता। १५० कोटि रूप्यकाणां अभियोजनाः प्रख्यापिताः।

केदारनाथः> भारतस्प अध्यात्मिकं पारम्पर्यं महत्तमं भवति। तदेव केदारनाथे दृश्यते इति प्रधानमन्त्री नरेन्द्रमोदी न्यवेदयत्। केदारनाथस्थां द्वादशपादमितोन्नतां शङ्कराचार्यप्रतिमाम् उद्घाटयन् भाषमाणः आसीत् सः। केदारनाथमन्दिरदर्शनानन्तरमेव प्रधानमन्त्रिणा कृष्णशिलानिर्मिता प्रतिमा अनाच्छादिता। प्रतिकूलवातावरणानि अतिजेतुं पर्याप्ता निर्माणरीतिरेव अत्र अवलम्बिता। प्रलयं तथा भूकम्पादयः न बाधते। मैसूरे एव प्रतिमा निर्मिता।