OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 30, 2021

 'लैफ्' संघटनाय समान्तरनोबेल् पुरस्कारः 

स्टोक् होम्> स्वीडनस्थस्य मानवाधिकारसंघटनस्य "Right Livelihood" पुरस्कारः भारतस्थस्य पारिस्थितिकसंरक्षणसंघटनाय Legal Initiative for Forest & Environment (LIFE) नामकाय लब्धः। समान्तरनोबेल् इति कथ्यमानमिमं पुरस्कारम् अन्यैः त्रिभिः सन्नद्धप्रवर्तकैः सह अंशग्रहणं कारयति इदं संघटनम्। 

   महिलानां बालकानां च अधिकारसंरक्षणं, परिस्थितिसंरक्षणमित्यादिषु मण्डलेषु संघटनस्य योगदानं पुरस्कृत्य एवायं पुरस्कारः। नितियुक्ताभिः प्रक्रियाभिः भारतस्य परिस्थितिसंरक्षणाय प्रवर्तमानं लैफ् नामकमिदं संघटनं २००५ तमे एव स्थापितम्।

 संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति डोः टि डि सुनीतिदेवी

 पालक्काट्> संस्कृतम् अक्कादमिक आयोगस्य दायित्वे पालक्काट् जनपदस्तरीय  संस्कृतमासाचरणसमापनसभा समायोजिता।   संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति संस्कृतस्य विशेषाधिकारिणी  डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटन-भाषणेऽब्रवीत् ।  संस्कृतकथनेनैव संस्कृताध्ययनस्य अध्यापनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवन्  महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात्। अक्कादमिक कौण्सिल्  राज्यस्तरीय कार्यदर्शी एस् श्रीकुमार् महोदयः सन्देशमदात्।

संस्कृत-पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दनमहाशयः जनपदस्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।

पालक्काट् डि इ ओ श्रीमती राजम्मा महाशया, ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं,वरद गानं, श्रीदेवन् सि अष्टपदीं च आलाप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः  श्री एस् भास्करः महोदयः, श्रीमती स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षिकाधिकारिणः अपि भागं स्वीकृतवन्तः।

Wednesday, September 29, 2021

 कोवाक्सिनस्य WHO अङ्गीकारः विलम्बते।

नवदेहली> भारते निर्मितस्य कोवाक्सिनस्य आपत्कालिकोपयोगाय अनुज्ञा पुनरपि विलम्बते।  कोवाक्सिनस्य उत्पादकं भारत-बयोटेक् संस्थां प्रति विश्व-स्वास्थ्य- सङ्घटनम्  अधिक विवराणानि अपृच्छत्। अत एव वाक्सिनस्य अङ्गीकाराय अधिकः समयः  अवश्यकः स्यात् इति मन्यते। अयं विलम्बः विदेशेषु अध्ययनं कुर्वतः छात्रान् प्रतिकूलतया बाधते।  विश्व-स्वास्थ्य- सङ्घटनस्य अङ्गीकारः नास्ति इत्यनेन कोवाक्सिनः अन्यैः राष्ट्रैः नाङ्गीकृतः।  अङ्गीकाराय आवश्यकनि प्रमाणपत्राणि पूर्वं दत्तनि आसन् इति उद्पादकेन भारतबमोटेकेन पूर्वं प्रतिवेदितमासीत्। किन्तु विश्वस्वास्थ्य-सङ्घटनम् अधुना अधिक-प्रमाणानि विवरणानि च अपृच्छत्।

उरि देशे नियन्त्रणरेखाम् उल्लङ्घितः भीकरः सेनया आहतः। एकः संगृहीतश्च।

श्रीनगरम्।> जम्मू देशे उरि वृत्तखण्डे नियन्त्रणरेखाम् अतिक्रमितुम् उद्युक्तं लक्षर् इ त्वय्ब भीकरं सैन्यं जघान। अन्यः एकः आतङ्की संगृहीतः च इति सेनया आवेदितः। संगृहीतस्य भीकरस्य नाम अलि बाबर् पत्र इति भवति। सः पाकिस्थानस्य पञ्चाबदेशात् आगतः इति सैन्यस्य वक्त्रा सर्वमुख्येन (Major General) वीरेन्द्र वट्स् महाभागेन प्रोक्तम्। गतस्प्ताहाभ्यन्तरे सीमाम् अतिक्रम्य आगताः सप्त भीकराः सैन्येन आहताः। बहवः भीकराः व्रणिताश्च। पाकिस्थानस्य सैन्यानां साहाय्यं विना सीमां उल्लङ्घयितुं न शक्यते इति सर्वमुख्यः अवदत्।

Tuesday, September 28, 2021

पाकिस्थाने जिन्नस्य प्रतिमा बलूच् लिबरेषन् सेनया स्फोटनेन भञ्जिता। 

इस्लामाबाद्> पाकिस्थाने बलूचिस्थान् मण्डले ग्यादर् नौकाश्रयनगर्यां जाते विस्फोटने पाकिस्थानस्य स्थापकनेतुः मुहम्मदलिजिन्नस्य प्रतिमा पूर्णतया भग्ना अभवत्। अस्मिन् संवत्सरादौ स्थापितायाः प्रतिमायाः पृष्ठतः स्थापितं स्फोटकवस्तु एव प्रस्फोटितम्। घटनायाः उत्तरदायित्वं बलूच् लिबरेषन् आर्मि नाम निरोधितसंघट्टनेन स्वीकृतम्। सुरक्षितमण्डलत्वेन परिगणिते प्रदेशे विनोदसञ्चारिणः इति व्याजेन आगतैः बलूच् लिबरेषन् आर्मि प्रवर्तकैः एव स्फोटकवस्तू स्थापितम् इति ग्वादरस्य  सेवानिवृत्तमुख्यः उपायुक्तः  (Deputy Commissioner (Major Rtd) ) अब्दुल् कबीर्खानेन प्रोक्तमिति बि बि सि उर्दू माध्यमेन प्रतिवेदितम्। अचिरेणैव अपराधिनः संगृहिष्यन्ते इति अब्दुल् कबीर्खानेन निगदितम्।

 ऐस्लान्टे महिलाधिकसंख्याका जनसभा। 

  रेय्कजाविक्> यूरोप् भूखण्डे ऐस्लान्ड् राष्ट्रस्य संसद् निर्वाचने इदंप्रथमतया अधिकाधिकेषु स्थानेषु महिलास्थानाशिनः विजयीभूताः। ६७ अङ्गयुक्तायां जनसभायां ३३ स्थानेषु महिलाः एव चिताः। २०१७ तमस्य संसदि केवलं नव महिलासदस्या एवासन्। संसदि महिलानां कृते प्रातिनिध्यारक्षणं किमपि नास्तीति सविशेषश्रद्धामर्हति। 

   ऐस्लान्ड् राष्ट्रे कातरिन् जेक्कब्स् डोट्टिर् नामिका एव इदानींतनप्रधानमन्त्री। तस्याः नेतृत्वे विद्यमानस्य राजनैतिकदलसंघाय एव अस्मिन् वारे अपि अग्रगामित्वम्।

 जम्मु काश्मीरे द्वौ भीकरौ निहतौ। 

श्रीनगरम्> जम्मु काश्मीरस्य बन्दिपोरप्रदेशे भीकरैः सह सुरक्षासेनया विधत्ते प्रतिद्वन्द्वे द्वौ भीकरौ हतौ। गतवर्षे जूलाय्मासे भा ज पा दलस्य बन्दिपोरजनपदाध्यक्षः बारिः, तस्य  सोदरः उमर् सुल्त्तानः, परिवाराङ्गाः इत्येतेषां हत्यायां भागं कृतवन्तौ एताविति सेनाधिकारिभिरुक्तम्।

श्वेतकपोल- ऊर्णनाभवानराः वंशनाशभीषाम् अभिमुखीकुर्वन्ति।

दावाग्नौ दग्ध्वा आमसोणस्था: जीवि वर्गाः।

आमसोण् वनान्तर्भागे संभूतः दावाग्निः तत्रस्थान् प्रतिशतं नवतिमितं सस्यान् जन्तून् च अबाधत इति अध्ययनानि सूचयन्ति। १४००० जातिविशेषेषु अन्तर्गतान् प्रतिशतं ९३-९५ पर्यन्तं दावाग्निः बाधितः इति 'नेचर्' मध्ये प्रकाशितमस्ति। पूर्वोक्तवानराणां आवासपरिधौ प्रतिशतं पञ्चमितं मण्डलेषु दावाग्निः बाधितः। विंशति संवत्सराभ्यन्तरे प्रतिशतं पञ्चमितं नष्टमभवत् इत्येतत् भीतिजनकमेव। यु एस, ब्रसीलः, नेतर्लण्ड् प्रभृतीनां विश्वविद्यालयस्थानां गवेषकानां नेतृत्वे एव अध्ययनं प्रचलितम् । आमसोण् वनेषु २००१ संवत्सरादारभ्य २०१९ संवत्सरपर्यन्तं संभूतस्य दावाग्निबाधायाः फलपरिणाम एव अध्ययनविषयः अभवत्।

Monday, September 27, 2021

अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति - यू एन् सभायां  नरेन्द्रमोदी।

न्युयोर्क्> संयुक्तराष्ट्रसभायां भाषणावसरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्  अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति इति। केचित् राष्ट्राः अदङ्कवादाः आयुधरूपेण स्वीकृताः सन्ति,  आविश्वम् आतङ्कवादप्रवर्तनानि व्याप्यमानानि सन्ति  इति   सः अवदत्। पाकिस्थानमधिकृत्य परोक्षरूपेण  विमर्शनं कृत्वा तेन उक्तं यत् अफ्गानिस्थानं स्वार्थलाभाय उपयोक्तुम्   यस्यकस्यापि अधिकारः नास्ति। अफगनस्य नागरिकाः विश्वराष्ट्रेण संरक्षितव्याः इत्यपि तेनोक्तम्। कोविड्बाधया मृतेभ्यः श्रद्धाञ्जलयः समर्प्य २० निमेषपर्यन्तं सः अभाषयत्।

Sunday, September 26, 2021

 गुलाब् चक्रवातः भूमिं स्पृष्टवान्।

आन्ध्रा ओडीषा राज्येषु जाग्राता निर्देशः ख्यापितः।   

नवदेहली> आन्ध्रा ओडीषा राज्येषु कूलं प्राप्तवान् गुलाब् चक्रवातः।  होरायां पञ्चनवति किलोमीट्टर् वेगेन प्रतीच्यां प्रति गत्वा  चक्रवातेन आन्ध्रा-ओडीषयोः कूलाभिमुखं गच्छति। चतुर्मासाभ्यन्तरे ओडीषायां जातः द्वितीयवातः भवति गुलाब्। पूर्वं यास् चक्रवातः नाशं कृतवान्। अपघातसाध्यतां निधाय चतसृषु जनपदेषु सुरक्षाप्रक्रमाः स्वीकृताः इति मुख्यमन्त्रिणा  नवीन् पटनायिकेन उक्तम्। ओडीषायाः दुरन्तनिवारणसेनायाः  ४२ गणाः राष्ट्रिय दुरन्तनिवारणसेनायाः २४ सुरक्षा दलाः च अत्र विन्यस्थाः सन्ति। राज्यस्य आरक्षकसेना अग्निशमनसेना च प्रवर्तनसज्जौ भूत्वा  तिष्टन्तः सन्ति। 

 सीमनि चीनेन ग्रामं निर्मितम्।  लोलुपजीवनेन भारतीयान् प्रलोभयितुं प्रयतते।

 

गान्धीनगरम्> भारतचीनयोः  सीमनि ६८० कुटीरयुक्तं ग्रामं चीनेन निर्मितम् इति सूचना। अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्या एव घटनेयं प्रतिवेदिता। तस्मिन्  ग्रामस्थाः नागरिकाः भारतीयान् प्रलोभयित्वा स्ववशं कर्तुं यतते इत्यपि प्रतिवेद्यते। एतत् चीनस्य दक्षविभागस्य प्रवर्तनं भवति। तैः भारतीयाः भारतविरुद्धाः क्रियन्ते। एतादृशप्रवर्तनानि निरोद्धुं आरक्षकेभ्यः परिशीलनं ददाति इति अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्याः निर्वाहकसमित्यङ्गेन कृष्णवर्मणा निगदितम्।

Saturday, September 25, 2021

नागरिकसेवापरीक्षाफलं प्रकाशितम् - शुभंकुमारः प्रथमस्थाने।

नवदिल्ली> यू पि एस् सि संस्थया आयोजितायाः २०२० वर्षस्य नागरिकसेवापरीक्षायाः फलं प्रकाशितम्। मुम्बई ऐ ऐ टीतः बिरुदपदं प्राप्तवते शुभं कुमाराय  प्रथमस्थानं लभते। नरवंशशास्त्रमासीत् तेन ऐच्छिकविषयरूपेण स्वीकृतम्। भोपाले मौलाना आसाद् नाषणल् इन्स्टिट्यूट्तः विद्युत्तन्तशास्त्रे बिरुदधारिणी जागृती अवस्ती द्वितीयस्थानं प्राप्तवती। 

   नागरिकसेवापरीक्षार्थं १०.४ लक्षम् अपेक्षकाः आसन्। ४.८२ लक्षं परीक्षिताः। जनुवरिमासे आयोजितायां मुख्यपरीक्षायां विजयं प्राप्तेषु 

१०,५६४ उद्योगार्थिषु २०५३ संख्याकाः अभिमुखाय चिताः। तेषु ७६१ उद्योगार्थिनः नागरिकसेवापरिशीलनाय चिताश्च।

मोदी-बैडनाभिमुखं सम्पन्नम् - नवयुगारम्भ इति राष्ट्रनेतारौ। 

वाषिङ्टण्> आगोलस्तरे उन्नीयमानाः भीषाः प्रतिरोद्धुं भारत-यू एसयोर्मध्ये वर्तमानः सम्पर्कः सुदृढतया अनुवर्तनीयः इति यू एस् राष्ट्रपतिः जो बैडनः तथा भारतप्रधानमन्त्री नरेन्द्रमोदी च स्पष्टीकृतवन्तौ। बैडनस्य राष्ट्रपतिप्राप्त्यनन्तरं प्रथमतया सम्पन्ने साक्षादभिमुखे भाषमाणौ आस्तां द्वौ नेतारौ। उभयोरपि राष्ट्रयोः सम्बन्धे नवयुगप्रसूतिरभवदिति ताभ्यामुक्तम्।  सौहार्दपूर्णे वातावरणे आसीत् 'वैट् हौस्' मध्ये सम्पन्ना चर्चा। 

    भारत-पसफिक् मण्डलं स्वतन्त्रं सुरक्षितं च कर्तुम् उभयमपि राष्टं प्रतिज्ञाबद्धमस्ति। किञ्च पर्यावरणपरिवर्तनं, आर्थिकसहयोगः, प्रतिरोध-सुरक्षामण्डले सहयोगः, अफ्गानिस्थान-चीनप्रकरणम् इत्येते विषयाः अपि चर्चाविधेयाः अभवन्।

 दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। 

नवदिल्ली> आराष्ट्रं दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। अनलोग् रीतिमवलम्ब्य प्रवर्तमानानि सर्वाणि केन्द्राणि तथा आङ्किकविधानेषु परिणमितानि केन्द्राणि अपि कीलने अन्तर्भविष्यन्ति। प्रतिवर्षं कोटिरुप्यकाणां नष्टे एव दूरदर्शनसंप्रेषणकेन्द्राणि प्रवर्तन्ते।
 केवलं जम्मुकाश्मीर् लडाक्, सिक्किं अन्तमान - निक्कोबार, लक्षद्वीपेषु वर्तमानाः ५४ केन्द्राणि एव अनलोग् प्रसारणम् अनुवर्तन्ते च । ओक्टोबर् मासस्य ३० दिनाङ्कात्परं भूरि केन्दाणां कीलनं भविष्यति। इदानीं विद्यमानेषु ९०% उद्योगिनः २०२५ संवत्सरे विरक्ताः भविष्यन्ति। केन्द्राणां कीलनेन २५०० कोटि रूप्यकाणां अतिव्ययं संरक्षितुं शक्यते। उद्योगिनां पुनर्विन्यासाय इदानीं प्रक्रमाः समारब्धाः।

 शीतीकरणं नावश्यकम्। भारतीयवैज्ञानिकैः जङ्गमा रासायनिकमधुसूदनी सम्पुष्टीकृता।

  कोलकत्ता> शीतीकरणं विना संरक्षितुं शक्या रासायनिकमधुसूदनी (insulin) भारतीयवैज्ञानिकसंघेन सम्पुष्टीकृता। मधुमेहरोगिणां सदा सर्वत्र नेतुं शक्यते इत्येतदेव अस्य विशेषता। कोलकत्ता बोस् इन्स्टिट्यूट्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल् टेक्नोलजि (हैदराबाद्) इत्येतायाः संस्थायाः वैज्ञानिकानां परिश्रमेणैव औषधमेतत् सम्पुष्टीकृतम्। औषधस्य 'इन्सुलोक्' इति तात्कालिकं नाम दत्तमस्ति। आचार्यस्य जगदीष् चन्द्रबोसस्य नाम दातुं प्रार्थनापत्रं शास्त्रवैज्ञानिकविभागाय समर्पितम् इति बोस् इन्स्टिट्यूट् संस्थायाः वैज्ञानिकेन शुभ्रांशु चाट्टर्जिना आवेदितम्।

Friday, September 24, 2021

 


 सन्न्यासिनः आत्माहुतिः - शिष्यः निगृहीतः। 

    लख्नौ>अखिल भारतीय अखाडपरिषदः अध्यक्षः महन्त् नरेन्द्रगिरिः इत्येतस्य आत्माहुतिप्रकरणे तस्य शिष्यः स्वामी आनन्दगिरिः उत्तरप्रदेशस्य आरक्षकदलेन निगृहीतः। आत्माहुतिप्रेरणापराधाय शिष्यं विरुध्य अपराधारोपणं कृतम्। 

 भारतं लक्ष्यीकुर्वन् उन्मादकापराधिसंघः।

अहम्मदाबादः> उन्मादकवस्तुनां वितरणाय देशान्तरं नयनाय च अपराधिसंघः भारतमुपज्यते इति केन्द्रसर्वकारस्य दक्षविभागेन निवेदितम्। तस्यान्तिमोदाहरणं भवति गतसप्ताहे गुज्रालराज्यस्य मुन्द्रा महानौकापत्तने २१,०००कोटि रूप्यकाणां उन्मादकवस्तुग्रहणमिति सूच्यते। 

  परम्परया पाकिस्थानेन सह प्रातिवेशिकभूतानां जम्मु काश्मीरः , पञ्चाबः,राजस्थानं इत्येतानि राज्यानि द्वारा आसीत् उन्मादकवस्तूनामानयनम्। इदानीं गुजरात मुम्बई तीरप्रदेशा अपि उपयुज्यन्ते। गतषण्मासाभ्यन्तरे विविधविमाननिलयेभ्यः महानौकास्थानेभ्यश्च ८६ किलोपरिमितं 'हेरयोन्' नामकमुन्मादकं निगृहीतम्। विदेशीयाः समेत्य २० जनाः निगृहीताश्च।

Thursday, September 23, 2021

   केरले कोविड्व्यापनम् आकुञ्चति। 

  अनन्तपुरी> केरलराज्ये कोविड्बाध्यमानानां संख्या आकुञ्चति। पूर्वतनसप्ताहं प्रति तारतम्यमाने २३%स्य न्यूनता अभवदिति सूच्यते। गतदिने १९,६७५ जनाः कोविड्बाधिताः अभवन्। टि पि आर् मानं १५.७५ आसीत्।