OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 31, 2021

 वाहननियमलङ्घनं - फेब्रुवरि १ आरभ्य कर्कशपरिशोधना भविष्यति।      

   अनन्तपुरी>राष्ट्रियवीथीसुरक्षामासाचरणस्य अंशतया केरले यन्त्रवाहनविभागेन आरक्षकसेनया च वाहनपरिशोधना कर्कशा विधत्ता।  फेब्रुवरि प्रथमदिनादारभ्य ६ दिनाङ्कपर्यन्तं शिरस्त्राण-आसनपरिवेष्ट्रस्य च परिशोधनायाः प्राधान्यं भविष्यति। १० - १३ दिनाङ्कपर्यन्तम् अतिशीघ्रगतियुक्तानां वाहनानि विरुध्य पदक्षेपाः करिष्यन्ते। ७- १७ दिनाङ्केषु मदिरां पीत्वा वाहनचालनं, चालनसमये दूरवाणीविनियोगः, सूचनालङ्घनम्, अनधिकृतस्थगनम् इत्यादिषु प्रकरणेषु पदक्षेपाः स्वीकरिष्यन्ते।

 दिल्लीस्फोटनं - उत्तरदायित्वं 'जय्षे उल् हिन्द्'ना स्वीकृतम्। 


   नवदिल्ली> इस्रायेल् एम्बसीकार्यालयस्य समीपे शुक्रवासरे सायं सञ्जातस्य स्फोटनस्य उत्तरदायित्वं स्वीकृत्य 'जय्षे उल् हिन्द्' नामकस्य आतङ्कवादसंघटनस्य टेलिग्रामसन्देशः प्रचरन्नस्ति। किन्तु अन्वीक्षणसंस्थायाः एतदास्पदं सुव्यक्तं किमपि प्रमाणं नालभत। 

  स्फोटनस्य नातिचिरात्प्राक् एम्बसीकार्यालयस्य समीपेन किमपि यानं सन्देहास्पदे साहचर्ये प्राचलदिति समीपस्थेषु सि सि टि वि दृश्येषु वर्तते। प्रकरणमिदं एन् ऐ ए संस्थया स्वीक्रियते इति श्रूयते।

 अतितापः ध्रुवप्रवेशे हिमाद्रता वर्धते। भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति। 

 आगोलपर्यावरणावस्थाम् अधिकृत्य विचिन्तनं कर्तुं नेत र्लन्ट् देशे आयोजिते विश्व नेतृ.णाम् उपवेशने भूमेः पर्यावरणस्य तापवर्धनं अतिचर्चितम्। एवं तपमानं नियन्त्रणं विना वर्धते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशने सर्वे अभिप्रेन्ति। २०३०तः पूर्वं इमाम् अवस्थां परिहर्तुं न शक्यते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशनेन पूर्व सूचना प्रदत्ता अस्ति। ध्रुवप्रवेशे हिमाद्रतायाः वेगः ५७% अधिकम् अभवत् इत्यस्ति अध्ययन फलम् ।

Saturday, January 30, 2021

 पारिस् पर्यावरणसन्धिः; पञ्चवर्षाणि अतीतानि।

 आगोलतापवर्धनं, वातावरण-व्यत्ययः इत्यादि विविध-विषयानधिकृत्य सुप्रधानं निर्ण्यं स्वीकृतम् आसीत् २०१५ तमस्य शिखरसम्मेलने। किन्तु भौमवातावरणम् अत्यधिकं शेच्यावस्थां प्रति गच्छन् अस्ति। २०१५ तमस्य भीकराक्रमणस्य पृष्टभूमौ स्वीकृते निर्णये आगोलतापवर्धनं २° सेन्टी ग्रेड् परिधिम् लङ्घयितुम् अवसरः कदापि न दद्यात् इत्यासीत्। १९६ राष्ट्रैः निर्णयः अङ्गीकृतः। किन्तु अमेरिका आदीनि राष्ट्रैः निर्णयः न पालितः। इदानीं तापमानम् अनियन्त्रितं वर्तते।

Friday, January 29, 2021

 सामाजिक-माध्यमानि कौमारजनानां मनस्वास्थ्यं नाशयन्ति; सर्वेक्षणफलम्।

   कुमारी-कुमाराणां मनस्वास्थ्यनाशाय  सामाजिक-माध्यमानाम् अमितोपयोगः कारणमित्युच्यते। 'एज्यूकेषन् पोलिसि इन्स्टिट्यूट्' 'दि प्रिन्स् ट्रस्ट्' च मिलित्वा कृत-सर्वेक्षणे भवति इदं प्रत्यभिज्ञानम्। इंग्लन्टस्थे ५००० कुमारि-कुमारेभ्यः सर्वेक्षणेन  निर्धारितम् इदं विवरणम्। व्यायामस्य अभावः कोविड् काले अधिकतया मानसिकास्वास्थ्यस्य कारणम्।।

 विचारसभासम्मेलनाय अद्य शुभारम्भः - आयव्ययपत्रकं सोमवासरे। 

  नवदिल्ली> भारते जनप्रतिनिधिसभायाः आयव्ययपत्रकमेलनं अद्य प्रारभते। कोविड्व्यापनस्य कृषकान्दोनस्य च भूमिकायां समायोज्यमानमिदं सम्मेलनं तीक्ष्णराजनैतिकयुद्धस्य वेदिका भवेदिति मन्यते। सम्मेलनं सोपानद्वयेन आयोज्यमानमस्ति। 

  अद्य सभायुगलस्य संयुक्तसम्मेलनं राष्ट्रपतिः रामनाथकोविन्दः अभिसंबुद्धिष्यति। ततः पृथक् पृथक् राज्यसभा-लोकसभसम्मेलनद्वयमपि प्रचलिष्यति। राष्ट्रस्य आर्थिकसमीक्षणस्य आवेदनं वित्तमन्त्री निर्मलासीतारामः सभायां समर्पयिष्यति। 

  सोमवासरे आयव्ययपत्रकावतरणं भविष्यति। फेब्रुवरि १५ तमपर्यन्तं सम्मेलनस्य प्रथमसोपानं प्रचलिष्यति। अनन्तरसोपानं मार्च् ८दिनाङ्के आरभ्य एप्रिल् ८ दिनाङ्कपर्यन्तं भविष्यति।

Thursday, January 28, 2021

 राजनैतिक प्रसारणाय रोधनमुद्दिश्यते मुखपुस्तिकया।

 वाषिङ्टण्> कापिट्टोल् आन्दोलनस्य पृष्टभूमौ राजनैतिक-वैषयिकचर्चा-नियन्त्रणाय मुखपुस्तिकया निश्चितः। राजनैतिक-गणानाम् आमन्त्रणानि ग्राहकेभ्यः न प्रदास्यते इति मार्क् सक्कर् बर्गेण उक्तम्। ग्राहकेभ्यः लभ्यमानेषु वार्तांशेषु राजनैतिकांशः न्यूनं करिष्यति इति तेन उक्तम्। 

Wednesday, January 27, 2021

 मोडेण कोविड् वाक्सिन् भारतम् आनेतुं टाट्टा ग्रूप् प्रयतते। 

   नवदेहली> मोडेण कोविड् वाक्सिन् भारतम् आनेतुम् अमेरिक्कस्य औषधनिर्माण संस्थया मोडेण इत्याख्यया सह टाट्टा ग्रूप् चर्चा आरब्धा। टाट्टा मेडिक्कल्स् आन्ट् डयग्नोस्टिक्स् सि एस् आर् इत्यस्य सहकारेण भवति भारते औषधस्य परीक्षणम्। गतसंवत्सरे डिसंबर् मासे अमेरिक्कराष्ट्रे अस्मिन् मासे प्रथम सप्ताहे यूरोप्मध्ये च वाक्सिनस्य अङ्गीकारं सिध्यति स्म। -७० डिग्रि ऊष्णात् न्यूनं संरक्षणीयः फैसर्  वाक्सिनापेक्षया समान्य-शीतीकरणी उपयुज्य  मोडोण वाक्सिनं  संरक्षितुं शक्यते इति अस्य औषधस्य औत्कृष्ट्यम्। 

 संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहेन संस्कृत स्तोत्रप्रतियोगिताया: आयोजनं कृतम्।

वार्ताहर: - दीपकः शास्त्री

    जयपुरम्> संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले "संस्कृतं जनभाषा भवेत्" इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य बालानां कृते संस्कृतस्य प्रतियोगिताया: आयोजनं करोति। अस्मिन् वर्षे समूहेन "संस्कृत स्तोत्रप्रतियोगितायाः" आयोजनं कृतम्। अस्यां प्रतियोगितायां सम्पूर्ण भारतदेशात् ३० बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतस्तोत्रं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। प्रतियोगितायां द्वयो: वर्गयो: निर्माणं अभवत्। अस्या: परिणाम: जनवरीमासस्य षड्विंशति: दिनाङ्के घोषित:। अस्यां प्रतियोगितायां प्रथमवर्गे (३-१० वर्षम्)  प्रथमस्थानं गुजरातत: बालिका जैनी प्रतीक, द्वितीयस्थानं गुजरातत: बालक: व्यासदेवर्षि:, तृतीयस्थानं च गुजरातत: बालिका व्यास प्रियांशी च प्राप्तवन्त:।

 एवं च द्वितीयवर्गे (११-१८ वर्षम्) प्रथमस्थानं गुजरातत: बालिका व्यास रुद्राक्षी, द्वितीयस्थानं मध्यप्रदेशत: बालक: आशीष: शुक्ला, तृतीयस्थानं च मध्यप्रदेशत: बालक: चंचल: मिश्रा च प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: प्राप्तवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि लब्स्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजकरूपेण रा. ई. का. कोटद्वारे सहायक-संस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदयपक्षत: प्रथमद्वितीयतृतीयविजेतृभ्य:(द्वयो: वर्गयो:) क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगितायां मीडियापार्टनर इति रूपेण सूरततः दैनिकप्रकाशितं संस्कृतसमाचारपत्रं "विश्वस्य वृत्तान्त:" अस्ति। प्रतियोगिताया: आयोजक: समूहस्य सञ्चालक: दीपकः शास्त्री अस्ति।

Tuesday, January 26, 2021

 देहल्ली सङ्घर्षः - गृहमन्त्रिणा त्वरितमेलनाय  आमन्त्रितम्।  

   नवदेहली> नवदिल्यां संघर्षं प्रतिरोद्घुं केन्द्रसर्वकारः कठिन-प्रक्रमाय  पर्यालोच्यते। दिल्लीस्थां परिवर्तितशन्त्यवस्थाम् अधिकृत्य प्रौढोद्योगस्थाभ्यां सह गृहमन्त्री अमितशाहः चर्चां कृतवान्।  सङ्घर्षः मर्यादायाः सीमाम् उल्लङ्घितः इत्यनेन अन्तर्जालसेवा निराकृता इति गृह-मन्त्रालयेनोक्तम्। टिक्रि, सिंगु, गासिपुरम्, मुकर्बचौक्, नन्ग्लोय् प्रदेशेषु आसीत् अन्तर्जालस्य निरासनम्। प्रदेशे अर्धसैनिक-विभागान् विन्यस्तुं निश्चितः अस्ति।

 भारत-गणतन्त्रदिवसः!

अस्माकं भारतदेशे प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्के गणतन्त्रदिवसः समायोज्यते। दिवसोऽयं राष्ट्रियपर्वत्वेनापि परिपाल्यते। प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्कः एवं किञ्चन दिनं वर्तते यस्मिन् दिने प्रत्येकं भारतीयानां मनसि देशभक्तिः जागर्ति मातृभूमिं च प्रति अपारस्नेहः उत्पद्यते। एवमेव अनेकाः महत्त्वपूर्णाः स्मृतयः सन्ति याः तेन पर्वणा सह योजिताः भवन्ति। १९५० तमे वर्षे जनवरीमासस्य षड्विंशतिदिनाङ्के भारतदेशस्य


 संविधानं प्रवर्तते स्म। तदनन्तरं भारतदेशः पूर्णरूपेण गणतन्त्रदेशः अभवत्। तदारभ्य जनवरीमासस्य षड्विंशतिदिनाङ्कः स्वतन्त्रदिवसत्वेन समग्रे देशे अत्यन्तम् उत्साहेन आमान्यते, अपिच तद्दिने राष्ट्रियावकाशः घोषितो भवति।आयोजनमिदं देशस्य कृते निःस्वार्थभावेन आत्मानं समर्पितवतां हुतात्मनां स्मरणं कारयति। जय हिन्द् वन्दे मातरम्। 

रचयिता-

प्रदीपकुमारनाथः असमप्रदेशः।

Monday, January 25, 2021

 उल्लङ्ख्य निवेशनाय चीनेन कृतः श्रमः भारतेन पराजितः। २० चीनस्य सैनिकाः क्षताः।

  नवदिल्ली> भारत-चीनयोः सैनिकाः सिक्किमस्य नकुलप्रदेशे युद्धम् अभवत्। दिनत्रयात् पूर्वम् आसीत् घटना। २० चीनसैनिकाः ४ भारतसैनिकाः च घटनायां क्षताः। चीनस्य निरीक्षक-संघाः नियन्त्रण-रेखाम् उल्लङ्ख्य आगताःइति भवति संघट्टनस्य कारणम् भारतसैनिकैः चीनसैनिकाः परं चूर्णायिताः। प्रदेशे भारतेन सुरक्षा शक्तीकृता। समुद्रतलात् १९००० पादोन्नत्यां भवति 'नकुल'प्रदेशः।

 सम्यक् सङ्घटनस्य संस्कृतमेधा पुरस्कारेण पुरस्कृतः बलदेवानन्दसागरः।

   बेंगळूरु> अस्ति कर्णाटके बेंगळूरु-नगरे 'सम्यक्'-नाम्नी संस्कृत-शिक्षकाणां संस्था। एषा प्रतिवर्षं संस्कृतस्य मेधाविच्छात्रान् पुरस्करोति, संस्कृतोत्सवम् आयोजयति, अन्यतमं कञ्चन संस्कृत-सेवाव्रतिनञ्च कर्णाटकशैल्या हूवीन्हार-पगडीति पुष्पमाला-शिरोष्णाभ्यां सह एकादशसहस्ररूप्यकाणां प्रदानपुरस्सरं सम्मानयति। अनेके प्रतिभाशालिन्यः बालिकाः बालाश्चात्र प्रोत्साहिताः, संस्कृतसेवकः बलदेवानन्दसागरश्च सम्मानितः। 

वर्धतां समेधताञ्च शिक्षकाणां समुत्साहः।

Sunday, January 24, 2021

 संस्कृतशिक्षकाणाम् अन्तर्जालीयमुपवेशनम्

    उत्तराखण्डस्य शासकीयेषु शासनेतरेषु च विद्यालयेषु कार्यरतानां संस्कृतविषयाध्यापकाणाम् अन्तरजालीयम् उपवेशने रविवासरे आयोजितम्। अस्मिन् उपवेशने प्रदेशस्य द्वितीयराजभाषात्वेन घोषिते सत्यपि विद्यालयेषु शिक्षकाणां नैयून्यं सविशेषं परिचर्चितम्। विषयेस्मिन् शासकीयौदार्यम् अपाकर्तुं सम्मर्षाः समागताः।

राज्ये संस्कृतविषयस्य प्रवक्तृणां सहायकशिक्षकाणां चोपवेशने माध्यमिक-विद्यालयेषु उच्चतरमाध्यमिक-विद्यालयेषु च संस्कृतशिक्षकाणां सृजितपदेषु अधिकांशपदेषु रिक्तता कारणेन छात्रेभ्यः गुणवत्तापूर्ण-शिक्षा नैव प्रदीयते। अत्रावसरे शिक्षकैः प्रोक्तं यत् विद्यालयेषु अन्यविषयाणां शिक्षकाः वैकल्पिक-व्यवस्थाम् अनुसरन् संस्कृतं पाठयितुं बाध्याः सन्ति। निगदितं च यत् प्रशासनेन उत्तराखण्डस्य द्वितीया राज्यभाषा तु प्रतिपादिता परं धरातले तदैव मूर्तत्वं गच्छति यदा अस्याः संवर्धनाय समुन्नयनाय परिवर्धनाय छात्रहिताय गुणवत्तापूर्णशिक्षायै च नीतिपूर्णा कार्ययोजना निर्मास्यते ।

उपवेशने द्वितीयराजभाषां समुन्नेतुं नैके सम्मर्दाः समुपस्थापिताः। माध्यमिक-स्तरे अनिवार्यविषयत्वेन संस्कृतशिक्षणम् उच्चतरमाध्यमिक-स्तरे च द्वितीयभाषात्वेन संस्कृतशिक्षणम् संस्कृतविषयस्य सहायकशिक्षकाणां प्रवक्तृणां च रिक्तपदेषु नियुक्तिः शासकीय-साहाय्य-प्राप्त-विद्यालयेषु शासनेतर-विद्यालयेषु च संस्कृत-शिक्षकाणां पदसृजनम् अथ च स्थायि-नियुक्तिं यावत् अतिथि-शिक्षकाणां नियुक्तिः इत्येतादृशाः विषयाः प्रमुखाः अवर्तन्त।

 कोविड् वाक्सिनवितरणं - भारताय कृतज्ञताम् समर्प्य विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> विश्वस्मै कोविड्प्रतिरोधप्रवर्तनेषु भारतस्य योगदानं पुरस्कृत्य राष्ट्राय प्रधानमन्त्रिणे च विश्वस्वास्थ्यसंघटनस्य अध्यक्षः ट्रेट्रोस् अथनों गब्रियेसुसः कृतज्ञतां व्याहरत्। भारते वाक्सिनवितरणानन्तरं 'प्रातिवेशिकाः प्रथमम्' इति राष्ट्रस्य नीतिक्रममनुसृत्य भारते निर्मितं कोविड्वाक्सिनं श्रीलङ्का  ,भूट्टानं, बङ्गलादेशः, नेप्पालं, म्यान्मरं, सीषेल्स्, अफ्गानिस्थानं , मौरीष्यस् इत्येतेभ्यः राष्ट्रेभ्यः निश्शुल्केन वितीरतुं निश्चयः कृतः आसीत्। 

   भूट्टानाय सार्धशतं मात्राः मालिद्वीपाय लक्षैकं मात्राः, बङ्गलादेशाय २० लक्षं, नेप्पालाय १० लक्षं , म्यान्मराय १ लक्षं, मौरीष्यसे १ लक्षं च मात्राः गतदिनेषु नीताः। अस्मिन्ननवसरे आसीत् अथनोंवर्यस्य कृतज्ञता अभिनन्दनं च ट्विटर्द्वारा प्रकाशितम्।

Saturday, January 23, 2021

 ९२ राष्ट्रान् प्रति भारतस्य कोविड् प्रतिरोधौषधः। 

 नव दिल्ली> भरतात् ९२ राष्ट्राणि कोविड् प्रतिरोधौषधं स्वीकुर्वन्ति। वाक्सिनस्य वितरणं समारभ्य कतिपय दिनाभ्यन्तरे भारतस्य वाक्सि नस्य निमाणक्षमतायाः ख्यातिः राष्ट्रान्तरं व्याप्यते इति वैदिशिक-वार्तामाध्यमैः आवेद्यते। स्वस्य आवश्यकताम् अतिरिच्य अधिकम् औषधं निर्मातुं सक्षमं सज्जं च भवति भारतम् इति आवेदने दृश्यते। बुधवासरादारभ्य बग्लादेश - नेपाल -भूट्टान्-मालद्वीप्राष्ट्रेभ्यः ३२ लक्षं मात्रात्मकं वाक्सिनः भारतेन प्रदत्तः अस्ति।

 अष्टानां विषयाणां टैटपरीक्षायाः परिणामविषये सूचना

वार्ताहरः श्रीवत्स देशराजशर्मा हिमाचलप्रदेशः।
   
हिमाचलप्रदेश-विद्यालयशिक्षाबोर्ड्, फरवरी मासस्य प्रथमसप्ताहे अध्यापकपा-त्रतापरिक्षायाः परिणामः शीघ्रमेव दातुं शक्यते।विद्यालय -शिक्षाबोर्डमाध्यमेन परीक्षापरिणाम-संबंधितानि कार्याणि सम्पूर्णानि जातानि।बोर्डमाध्यमेन निष्कासितोत्तराणां सूच्यां प्राप्तोत्तराणां सम्बन्धे, प्राप्तापत्तिसु विश्लेषणं सम्पूर्णं जातमेषा सूचना बोर्डाध्यक्षेन डॉ. सुरेशकुमारसोनी महोदयेन प्रदत्ता। तैः कथितः फरवरी मासस्य प्रथमसप्ताहे अध्यापकपात्रतापरिक्षायाःपरिणामो निष्कासयितुं विषये सबंधितशेषाणि कार्याणि सम्पूर्णानि जातानि। बोर्डेन उत्तरसूच्यां प्रदत्तोत्तराणां सम्बन्धे प्राप्तापत्तिस्वपि विश्लेषणं कार्यं जातम्। 

Friday, January 22, 2021

 पुणे 'सिरं' संस्थायाः अग्निबाधया पञ्चानां मृत्युः अभवत्। 

     मुम्बै> पुणे सिरं नाम संस्थायां जाताग्निबाधया पञ्चजनाः मारिताः। गुरुवासरे अपराह्ने २:४५ वादने आसीत् अपघातः। प्रथम 'टेर्मिनल्' इति भागे नवनिर्माणगृहे चत्वार-पञ्च अट्टे एव अग्निबाधा आसीत्। चत्वारः जनाः रक्षिताः। कोरोण-प्रतिरोधौषध-निर्माणगृहं दूरे आसीत् इति कारणेन औषधनिर्माणस्य स्थगनं न अभवत्। अन्वेषणाय आदेशः दत्तः इति महाराष्ट्रस्य उपमुख्य-मन्त्री अजित् पवारः अवदत्।