OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 31, 2020

 भविष्यनिधिनिषेधः - केरले भाषाध्यापकाः प्रतिषेधान्दोलने।

  कोच्ची> केरले दशाब्दैः विद्यालयीयशिक्षकेषु कश्चनविभागः  भविष्यनिधिनिषेधेन पीड्यते।  संस्कृतम्, अरबी, उर्दु, हिन्दी विभागेषु Part-time रूपेण नियुक्तानां  अध्यापकानां कृते २०१२ तम संवत्सरादारभ्य भविष्यनिधि आनुकूल्यः [Provident Fund] निषिद्धः। केषाञ्चन कृते २००२ आरभ्य एव आनुकूल्योयं निषिद्ध आसीत्। संवत्सरैः तत्तत्कालीनशासकानां पुरतः निवेदनेषु समर्पितेषु निष्प्रयोजनमभवदिति कारणतः 'केरलसंस्कृताध्यपकफेडरेषन्' [KSTF(D&P)] इत्यस्य संघटनस्य नेतृत्वे गतदिने प्रत्यक्षान्दोलनकार्यक्रमाः आरब्धाः। 

  प्रथमसोपानेन 'ओण् लैन्' प्रक्षोभः समारब्धः। राज्यस्य १४० विधानसभासामाजिकानां समक्षं आवेदनानि समर्पितानीति संघटनस्य मुख्यकार्यदर्शी सि पि सनलचन्द्रः अवोचत्। 

  सर्वकारस्य वित्त-शैक्षिकमन्त्रालययोः कूर्मगमनमेव अस्मिन् विषये काल विलम्बस्य मुख्यहेतुरिति संघटनस्य प्रधानकार्यदर्शिना पि जि अजितप्रसादेन उक्तम्। 

 वाट्सप्, फेस् बुक् , ट्विटरादि नवमाध्यमद्वारैः यावच्छक्यं प्रतिषेधप्रकाशनं कृत्वा निष्फलं चेदपि कोविड्परिनिष्ठां परिपाल्य आन्दोलनस्य आगामिसोपानानि आरप्स्यन्ते इति संघटनानेतृत्वेन निगदितम्।

 तुर्किदेशे भूकम्पः १४ जनाः मारिताः ४१९ व्रणिताः।

 


 अङ्कारा> तुर्किदेशस्य पश्चिमतीरे  दुरापन्नेन भूभ्रंशेन १४ जनाः मारिताः ४१९ व्रणिताः इति दुरन्त-निवारणविभागेन ज्ञापिताः। ग्रीस् मध्ये द्वौ छात्रौ च मृतौ। भूकम्पस्य प्रतिफलनेन समासो द्वीपे लघु 'सुनामि' जाता। बहूनि गृहाणि भग्नानि इति प्रादेशिकीयैः वार्तामाध्यमैः आवेद्यते। 6.6 इति रिक्टर् मापिन्यां भूकम्पस्य शक्तिः अङ्किता इति तुर्की भौमशास्त्रविभागेन निवेदितम्।

 बीहारनिर्वाचनं - प्रचारवेदिकासु कोविडस्य संग्रामापातः। 

  पट्ना> मुखावरणरहिताः नेतारः अनुयायिनश्च। अणुनाशनसामग्रीमधिकृत्य 'न श्रूयते न च दृश्यते'। सामाजिकदूरपालनं विस्मृतम्।  बिहारराज्ये नगर-ग्रामभेदं विना  निर्वाचनप्रचरणवेदिकासु दृश्यमानं दृश्यमेवेतत्। 

  राज्ये सर्वत्र कोविड्महामारेः संग्रामापात एव दृश्यते। प्रचारणाय नेतृत्वं वूढवन्तः केचन नेतारः रोगग्रस्ताः अभवन्निति अस्य कठोरतां स्पष्टीकरोति। उपमुख्यमन्त्री सुशीलकुमारमोदी , केन्द्रमन्त्रिणी स्मृती इरानी, देवेन्द्र फड्नविसः, राजीवप्रताप रूडी, षानवास् हुसैनः इत्येते भा ज पा नेतारः अपि कोविड्ग्रस्ताः जाताः। 

  निष्कर्षपरिशोधनायाः अभावात् सामान्यरोगिणां संख्या राज्यस्वास्थ्यविभागेन न ज्ञायते च। कोविड्परिनिष्ठाः सम्यक् पालनीयाः इति निर्वाचनायोगस्य निदेशः जलरेखा अभूत्।

Friday, October 30, 2020

 ब्रिट्टणतः परीक्षणात्मकं कोविड् औषधं बहिरागच्छति।

   


 लण्डण्> परीक्षणात्मकं कोविड् औषधं बहिरानेतुं ब्रिट्टणस्य औषधनिर्माणसंस्थया सज्जतामाप्नोति। अस्य वितरणाय ११० कोटि डोलर् धनस्य निक्षेपं लब्धम् इति मोडेण औषधनिर्माण संस्थया आवेदितम्।

Thursday, October 29, 2020

 बिहारे मतदानं ५४.२६%

    पट्ना> बिहारे विधानसभानिर्वाचनस्य प्रथमसोपाने प्रतिशतं ५४.२६ जनाः मतदानं कृतवन्तः। १६ जनपदेषु ७१ मण्डलेषु सम्पन्ना मतदानप्रक्रिया शान्तिपूर्णा आसीत्। नक्सल् बाधितप्रदेशेष्वपि मतदानं शान्तियुक्तं सम्पन्नम्। सर्वत्रापि कोविड्परिनिष्ठां परिपाल्य एव मतदानपदक्षेपाः सम्पन्नाः। 

  प्रभाते सप्तवादनतः सायं षड्वादनपर्यन्तमासीत् मतदानम्। कैमूर नामकमण्डले उच्चतमं मतदानं कृतं - ५५.९५%।

चन्द्रोपरितले जलसान्निध्यं - 'नास'।


   नास संस्थायाः स्टोस्फेरिक् ओब्सर्वेट्टरि फोर् इन्फ्रारेड् (SOFIA) इति निरीक्षणसुविधया चन्द्रो परितले जलस्य सन्निधिः प्रत्यभिज्ञातम्। चन्द्रस्य क्लावियस् गर्ते एव जलसान्निध्यम्। गर्तः तु भूमेः सम्मुखभागे एव वर्तते। चन्द्रस्य दक्षिणार्धगोले विद्यमानेषु बृहत्गर्तेषु अन्यतमः भवति क्लावियस्। चन्द्रोपरितले ४०,००० चतुरश्र किलोमीट्टर् विस्तृतप्रदेशे हिमावस्थायां जलं स्यात् इति कोलराडो विश्वविद्यालयस्य पोल् हेयिनस्य नेतृत्वे विद्यमानेन अनुसन्धानगणेन अभिप्रेतम्।

Wednesday, October 28, 2020

 चीनं विरुध्य सोदरभावेन अमेरिका च। 

'बेक्का' सन्धौ हस्ताक्षरं कृत्वा भारतम् अमेरिका च। 

    नवदिल्ली> राष्ट्रसुरक्षामण्डले परस्परसाहाय्यं सहयोगं चाभिलक्ष्य भारतामेरिक्कयोर्मध्ये बेक्कानामकः सहयोगसमयः हस्ताक्षरीकृतः। चीनभारतसंघर्षे विद्यमाने अमेरिकया सह भारतस्यायं समयः उभयोरपि राष्ट्रयोः चीनाविरुद्धतायै सहायकं भवतीति केन्द्रसर्वकारेण सूच्यते। 

  प्रमुखाः सैनिक-साङ्केतिकविद्याः , व्योमभौमदेशालेख्यपत्राणि , सैनिकोपग्रहेभ्यः प्रसार्यमाणाः सूक्ष्मवृत्तान्तांश्च अन्योन्योपकारकरीत्या विनिमयं कर्तुमुद्दिष्टो भवति 'बेक्का' [Basic Exchange & Cooperation Agreement] नामकमयं सन्धिः।

 हिस्बुल् अध्यक्षमभिव्याप्य १८ पुरुषाः भीकरा इति प्रख्यापिताः। 

   नवदिल्ली> हिस्बुल् मुजाहिदीन् नामकातङ्कवादसंस्थायाः नेता सयिद् सलाहुदीनः तथा 'इन्ड्यन् मुजाहिदीन्' स्थापकौ 'भट्कल् सोदरौ' इत्येतान् अभिव्याप्य नानाभीकरसंस्थाप्रवर्तकाः १८ जनाः केन्द्रसर्वकारेण यू ए पि ए नीत्यनुसारं भीकराः इति प्रख्यापिताः। हिस्बुल् संघटनं विना लष्कर् ई तोय्बा, जय्षे मुहम्मद्, इन्ड्यन् मुजाहिदीन्, दावूद् इब्राहिं संघः इत्येतेषां संघटनानां प्रवर्तकाः एव भीकरावल्यामन्तर्भूताः।

Tuesday, October 27, 2020

 शान्तिकालप्रवर्त्तनानि स्थगयितुं भारतसेना आदिष्टा।

    नवदिल्ली> चीन-भारतयोः सीमनि नियन्त्रण-रेखायां चीनेन सैनिकाः विन्यस्थाः इति कारणेन भारतसैनिकेभ्यः जाग्रतानिर्देशः अदात्। शान्तिकालप्रवर्त्तनि स्थगयितुं सैनिकाध्यक्षेण बिपिन् रावतेन  भारतसेना आदिष्टा। भारतमहासमुद्रे चीनस्य युद्धनौकायाः विन्यासस्य अवलोकनाय अन्टमान-निकोबार द्वीपसमूहस्य 'संयुक्तकमान्ट्' विभागाय निर्देशः अदात्। 

 बिहारे विधानसभानिर्वाचनस्य प्रथमसोपानं श्वः। 

 


 पटना> बिहारस्य विधानसभानिर्वाचनस्य प्रथमसोपाने १६ जनपदानां ७१ मण्डलेषु बुधवासरे मतदानं भविष्यति। 

  १०६६ स्थानाशिनः स्पर्धावेदिकायां सन्ति। ७१ मण्डलेषु शब्दप्रचरणं ह्यः सायं समाप्तम्। 

  त्रिभिः सोपानैरेव बिहारे निर्वाचनं विधास्यति। द्वितीयसोपानं नवंबर् तृतीयदिनाङ्के तृतीयं सोपानं सप्तमदिनाङ्के च भविष्यति। दशमे मतगणना विधास्यति।

 आणवनिरोधनसन्धौ  जापानः विमुखतां प्राकटयत्। 

 टोकियो> आणवायुध- निरोधनाय  ऐक्यराष्ट्रसभायाः सन्धेः जपानेन मुखं परिवर्तितम्। अस्मिन् सन्धौ हस्ताक्षरं कर्तुं विप्रतिपत्तिरस्ति इति जपानस्य सचिवप्रमुखेन कट्स्तुनोबु काट्टो इत्याख्यान उक्तम्। आणवायुधरहितो विश्वः जापानस्य लक्ष्यम्। किन्तु ऐक्यराष्ट्रसभायाः सन्धिः आणवायुध-निर्माजनाय न पर्याप्तः इति तेन उक्तम्। विगते दिने ५० राष्ट्राणि अणवनिरोधन सन्धौ हस्ताक्षरं कर्तुं विमुखतां प्रदर्शितवन्तः सन्ति इति ऐक्यराष्ट्रसभया अवेदितम् आसीत्।  अमेरिका अपि हस्ताक्षरविमुखानां गणे अस्ति।

Sunday, October 25, 2020

 आगामिसंवत्सरे शतकोटिमात्राः कोविड्वाक्सिनः। 

    पूणे> कोविड्वाक्सिनौषधस्य १०० कोटिमात्राः आगामिसंवत्सरे सज्जीकरिष्यति। सिरम् इन्टिट्यूट् आफ् इन्डिया इत्यस्य अधिकारी अदार् पूनावाला इत्यसौ अभिमानं कृतवान्। वर्तमानं परीक्षणसोपानं प्रविष्टानां पञ्च वाक्सिनानां १०० कोटिसंख्याकाः मात्रा एव २०२० -२१ आर्थिकसंवत्सरे लभ्यं कर्तुमुद्दिष्टाः इति सः वार्ताहरान् प्रति उक्तवान्। 

  आस्ट्र सेनक्का नामिकया ब्रिटीशसंस्थया सह ओक्स् फेड् विश्वविद्यालयेन विकसितं 'कोविषील्ड्' इत्यौषधं विना 'कोवोवाक्स्', 'कोविवाक्स्', 'कोवि वाक्', 'एस् ऐ ऐ कोवाक्स्' इत्येतानि औषधानि संस्थया उत्पाद्यन्ते। सम्प्रति तृतीयसोपान-क्लिनिक्कल् परीक्षणेषु पुरोगम्यमाने 'कोविषील्ड् वाक्सिने' आरभ्य आगामिजनवरिमासात् त्रैमासिकं एकैकं वाक्सिनौषधं बहिर्गमयितुमेव संस्थया लक्ष्यीक्रियते।

Saturday, October 24, 2020

 यू एस् राष्ट्पतिनिर्वाचनं - अन्तिमसंवादः परिनिष्ठया समाप्तः। 

     वाषिङ्टण् > सीमालङ्घने स्वनग्राही निश्शब्दः भविष्यतीत्यादीनां  नियन्त्रणानां  गुणफलमभवत्। यू एस् राष्ट्रपतिनिर्वाचनात् पूर्वं प्रचलितायां राजनैतिकसंवादपरम्परायां अन्तिमसंवादस्य  समङ्गलपरिसमाप्तिः। गुरुवासरस्य निशीथिन्यां 'नाष्विल्' इत्यत्र सम्पन्ने संवादे 'रिप्पब्लिक्कन् पार्टी' स्थानाशी डोणाल्ड् ट्रम्पः 'डमोक्राटिक् पार्टी' स्थानाशी जो बैडन् च कोविड्, पर्यावरणव्यतियानं, वंशीयता इत्यादिषु प्रकरणेषु स्वकीयमतानि उपस्थापितवन्तौ। 

      सार्धहोराकालं दीर्घितः संवादः क्रिस्टिन् वेल्कर् नामिकया दृश्यमाध्यमप्रवर्तकया नियन्त्रितः। 'एन् बी सी न्यूस्' इत्यस्य लेखिका तथा अवतारिका च वेल्कल्   संवादनियन्त्रणविषये प्रशंसां प्राप्तवती।

Friday, October 23, 2020

 अफ्गानिस्थाने तालिबानस्य आक्रमणं - ३४ सैनिकाः हताः। 

   काबूल्> अफ्गानिस्थानस्य उत्तरप्रविश्यान्तर्भूते बहारक् जनपदे मङ्गलवासरस्य अर्धरात्रौ तालिबानेन कृते आक्रमणे प्रविश्यायाः सहारक्षकमुख्यः अभिव्याप्य ३४ सुरक्षासैनिकाः हताः। अनेके व्रणिताश्च। 

   तालिबानं विरुध्य  सैनिकपदक्षेपं लक्ष्यीकृत्य आगतां सुरक्षासेनामभिगम्य आसीदाक्रमणम्। १६ जनपदात्मिकायाः ठखरनामकप्रविश्यायाः ११ जनपदान्यपि तालिबानस्य नियन्त्रणे एव वर्तन्ते।

Thursday, October 22, 2020

 थार मरुस्थले १.७२ संवत्सरात् पूर्वम् अप्रत्यक्षा नदी सन्दृष्टा।

थार मरुः
    नवदिल्ली> राजस्थानराज्यस्य मध्य थार मरुस्थले १.७२ संवत्सरात् पूर्वम् नदी प्रवहिता आसीत् इति गवेषकाः। जर्मन् राष्ट्रस्य माक्स् प्लाङ्क् इन्स्टिट्यूट् फोर् सयन्स् ओफ् ह्यूमन् हिस्टरि तथा अण्णा विश्वविद्यालयः, ऐ एस् आर् कोल्कत्ता इत्यस्थानां गवेषकानाम् अध्ययनफलं भवति इदम्।  

    बिक्कानेर् समीपस्थाः नद्याः २०० किलो मीट्टर् दूरे एका नदी प्रवहिता आसीत् इति गवेषकाः अभिप्रेन्ति। अस्याः नद्याः साहाय्येन प्राचीन शिलायुग मनुष्याः कालं यापयन्तः। अनुसन्धानेन अधिकानि प्रमाणानि लप्स्यन्ते इति गवेषकः जिं बोब् ब्लिङ्क होण् इत्याख्यः गवेषकः अवदत्।

Wednesday, October 21, 2020

 चीनराष्ट्रतः ड्रम्पस्य वित्तलेखः अभिज्ञातः-न्यूयोर्क् टैंस् पत्रिकया आवेद्यते। 

 


 वाषिङ्टण्> यू एस्  राष्ट्रपतेः डोणाल्ड् ट्रम्पाय चीनराष्ट्रे वित्तलेखः अस्ति संवत्सराः यावत् तत्र करः दीयते इत्यस्ति आवेदनम्।  न्यूयोर्क् टैंस् पत्रिकया इदम् आवेदनं प्रकाशितम्। समापन्ने निर्वाचनस्य काले चीनबन्धः बहिरागतः इति ट्रम्पाय  लज्जाकरः विषयः अभवत्। ट्रम्प् इन्टर् नाषणल् होट्टल् संस्थायाः नियन्त्रणे भवति वित्तलेखः। ब्रिट्टणे अयरलान्टे च ट्रम्पाय वित्तलेखाः सन्ति।

 "कोविड्- अलम्भावः त्याज्यः" - प्रधानमन्त्री। 

   नवदिल्ली> कोविड्प्रतिरोधे जाग्रताप्रवर्तनेषु च अलंभावः त्याज्यः इति पूर्वसूचनां ददन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। नवरात्रं, दस्रा, ईद्, दीपावली, गुरुनानाक् जन्मदिनम् इत्यादिषु उत्सवेषु आगम्यमानेषु राष्ट्रं प्रति कृते सन्देशे भाषमाणः आसीत् नरेन्द्रमोदी। 

  "पिधानमेव समाप्तं, विषाणुः अधुनैव वर्तते। अतः उत्सवकालेषु अतिजाग्रता आवश्यकी"- मोदिना उक्तम्। वाक्सिनस्य विकासः फलप्राप्तिमुपगच्छन्नस्ति। तावत्पर्यन्तं परिवारस्य सुरक्षायामपि वयमेकैकः जागरूकः भवेत् इति सः नागरिकान् उदबोधयत्।

Tuesday, October 20, 2020

 अयर्लन्ट् पुनरपि पिधास्यमानं प्रप्रथमं यूरोप् सुयुक्तराष्ट्रम्।

 


 डब्लिन्> कोविड् व्यापनस्य वर्धनस्य आधिक्येन अयर्लन्ट् मध्ये पुनरपि पिधानं समारब्धम्। द्वितीयवारं पिधानीकृतं प्रप्रथमं यूरोप् सुयुक्तराष्ट्रं भवति अयर्लन्ट्। षट् सप्ताहं यावत् पिधानं भविष्यति। प्रधानमन्त्रिणा मैकिल् मार्टिनेन वार्तामिमां राष्ट्रियप्रसारणद्वारा प्रसारिता। विद्यालयाः पिधानात् मुक्ताः सन्ति।