OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 29, 2020

 ‘मनोगत’प्रसारण-तिथि:-२८–जून-मासः, २०२०
‘मन की बात’

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
      मम प्रियाः देशवासिनः, नमस्कारः | ‘मनोगत’-प्रसारणं २०२०-वर्षे स्वीयाम् अर्ध-यात्राम् अधुना पूर्णताम् नयति | अस्मिन्नवधौ वयम् अनेकान् विषयान् चर्चितवन्तः I स्वाभाविकमिदं यत् या वैश्विकी महामारी समापतिता, मानवजातौ  सङ्कटम् आपतितम्, तदधिकृत्य, अस्माकं सम्भाषणं किञ्चित् अधिकतरमेवासीत् तथा चेदं स्वाभाविकमपि आसीत्, परञ्च, एतेषु दिनेष्वहं पश्यामि, सततं जनेषु, अन्यतम-विषयमाधृत्य चर्चा भवति, यत् अन्ततः वर्षमिदं कदा यापितं भविष्यति? कश्चन केनापि साकं दूरभाषेण सम्भाषते, तदा सम्भाषणं तु, अमुं विषयमाधृत्यैव आरभ्यते, यत् वर्षमिदं सत्वरं कथन्न यापितं भवति? कश्चन लिखति, मित्रैः सम्भाषते वा, तदा  कथयति, यत् वर्षमिदं समीचीनं नास्ति, कश्चन कथयति – २०२०-वर्षं शुभं नास्ति I केवलं, जनाः इदमेव इच्छन्ति यत् येन केनापि प्रकारेण
भारते कोविड् रोगनिर्णणीतानां प्रतिदिनसंख्यायां वर्धनम्।
 कोविड् रोगीणां संख्या उपपञ्चलक्षं प्रविशति।
        नवदहली> भारते गतदिने कोविड् स्थितीकृतानां संख्यायां वर्धनमभवत्। गतदिने एव १९६१० जनेषु रोगः स्थितीकृतः। इयं संख्या तु भारते एतत्पर्यन्तं प्रतिदिनं कोविड् स्थितीकृतानां संख्यामपेक्षया अधिका भवति। कोविड् स्थितीकृत्य चिकित्सायां वर्तमानेषु ३८४ जनाः ह्यः मृताः। रोगबाधिताः प्रायः उपपञ्चलक्षं च भवन्ति। भारते एतावता १६४८७ जनाः कोविड् रोगेन मृताः, ३२१७७४ जनाः रोगमुक्ताः च अभवन्। अधुना २१०८८० जनाः कोविड् चिकित्सायां वर्तन्ते च।
कोविड्१९ रोगनिर्णयः गृहे एव कर्तुं सुविधा सम्पद्यते।
       नवदहली> कोविड्१९ रोगनिर्णयः गृहे एव कर्तुम् उपकारकम् उपकरणं विकासयितुम्  सि एस् ऐ आर् संस्थायाः नियन्त्रणे पूणे मध्ये प्रवर्तमानं नाशणल् केमिकल् लबोरटरि, ऐ ऐ टि दहली च संयुक्तरीत्या एकां परियोजनां निर्वहति। कोविड् रोगनिर्णयः वेगेन अधिकव्ययं विना च कर्तुम् उपयुक्तम् उपकरणम् एकमासाभ्यन्तरे प्रवर्तनयोग्यं करिष्यतीति सि एस् ऐ आर् प्रतिनिधिभिः सूचितम्। कोविड् रोगनिर्णयस्य भागतया क्रियमाणस्य एलिस आन्टिबोटि परीक्षणस्य समानतया शरीरस्थस्य वैरल् आन्टिजनस्य प्रत्यभिज्ञानं अनेन नूतनोपकरणेन साध्यं भविष्यतीति परियोजनायाः नेतृभिः विशदीकृतम्। इमां परियोजनां प्रति  मैक्रोसोफ्ट् संस्थायाः भारतस्थस्य केन्द्रस्य आर्थिकः सहयोगः वर्तते।

Sunday, June 28, 2020

जयपुरप्रान्ते सत्कथामन्दाकिन्या: प्रसारणम् 

    जयपुरम्> संस्कृतभारत्या जयपुरप्रान्तेन सत्कथामन्दाकिनि इति कार्यक्रमस्य आयोजनं फ़ेसबूक् द्वारा ३० अप्रेलत: मईमासपर्यन्तं निरन्तरं जातम्| अस्मिन्न् कार्यक्रमे विभिन्नै: विद्वद्भिः नैकानां श्रेष्ठजनानां जीवनकथा: श्राविता:| एता: कथा: वेद-पुराण-उपनिषद्-लौकिकंसाहित्यं सामाजिकपरिप्रेक्ष्यविषयिणि भवन्ति स्म| गृहसंरोधनकाले संस्कृतप्रेमिणां कृते एष: प्रकल्प: सिद्ध: इति तेषां प्रतिक्रियया ज्ञातम्| अस्य प्रकल्पस्य प्रसारणं प्रतिसायं ०८ वादनत: ०८:३० वादनपर्यन्तं भवति स्म| एतावत् प्राय: २८ कथानां जयपुरप्रान्तस्य फ़ेसबूकामुखपटले लाइवप्रसारणं जातम्| कथायाः दिवसपूर्वं एक: कार्यकर्ता कथावक्तुः परिचयं कथयति स्म| अस्य कार्यक्रमस्य निर्देशक: डॉ० पवनव्यास: संयोजक: तकनीकीसहायकश्च डॉ० घनश्यामहरदेनिया चासीत्| कथाकाराणां समन्वयस्य कार्यं प्रान्तसंपर्कप्रमुकः डॉ० रघुवीरप्रसादमहोदयेन दृष्टम् | प्रचाराय सुन्दराणां फ़लकानां निर्माणं प्रतिदिनं सुश्रीशैलीप्रकाश: दीपकश्च कुरुत: स्म|
चीनसीम्नि भारतस्य १५,००० भटाः विन्यस्ताः। 
 नवदिल्ली > चीनस्य आक्रमणभीषां प्रतिरोद्धुं पूर्वलडाके वास्तविकनियन्त्रणरेखां [एल् ए सि] प्रति भुशुण्डि-युद्धविमानादिसन्नाहैः सह १५,००० भारतीयभटाः सर्वकारेण नीताः। उत्तरलडाके 'दौलत् बाग् ओल्डि' प्रदेशे चीनेन सह कृतसंघर्षानन्तरम् इदानीमेव एतादृशं महान् सैनिकसन्नाहः भारतेन नीयमानः अस्ति। 
  पञ्चभिः 'ब्रिगेड्' नामकसंघैः १५,००० सैनिकाः विन्यस्ताः वर्तन्ते। भटान् विना 'टान्क्' नामकयुद्धोपकरणानि, व्योमप्रतिरोधभुशुण्डयः , अमेरिक्कातः नूतनतया क्रीताः 'अप्पाच्चि' नामकानि आक्रमणोत्सुकानि उदग्रयानानि च युद्धसन्नाहे अन्तर्भवन्ति।

Saturday, June 27, 2020

कोविड् १९ - रोगिणः एककोटिं प्राप्नोति। 
विश्वं कोविड्गृहीतं सत् १८३ दिनानि।
अमेरिक्कायां पिधानं प्रत्यागच्छति। 
  >  चीनराष्ट्रस्य वुहान् प्रविश्यायां मत्स्य-मांसविपणीतः बहिर्गत्वा निखिलं विश्वं सम्भ्रान्तिं निमज्जमानः स्वकीयविक्रियाविलासमनुवर्तमानः अस्ति कोविड् १९ रोगस्य कारणभूतः कोरोणनामकविषाणुः। १८३ दिनेभ्यः पूर्वं चीनात् प्रयाणमारब्धः विषाणुः द्विशताधिकानि राष्ट्राणि सम्प्राप्य अद्यावधि उपैककोटिपरिमितान् जनान् अबाधत। मरणानि तु पञ्चलक्षमुपैति।  
  अत्यधिकं कोविड्बाधिताः मृत्युभूताश्च अमेरिक्कायां सन्ति - यथाक्रमं २५,०६,३७० तथा १,२६,८३९ च। तत्र केवलं ह्य एव ४०,००० कोविड्संख्या निवेदिता। युवकाः एव इदानीं यू एस् मध्ये  रोगबाधिताः भूयन्ते।
    रोगबाधितानां संख्या अनुदिनमुद्गच्छन्ती इत्यतः पूर्वमेव पिधानात् प्रतिनिवृत्तानि टेक्सस्, फ्लोरिडा , अरिसोणा इत्येतानि राज्यानि पुनरपि नियन्त्रणानि विहितानि। 
  इतरेषु राष्ट्रेषु च रोगबाधा उद्गच्छति। ब्रसीले १२ लक्षाधिकाः जनाः रोगबाधिताः अभवन्। ५५,०००अधिताः मृत्युवशं गताः। अन्यराष्ट्रेषु रोगबाधिताः एवम्- [कोष्ठके मृत्युभूताः ] ब्रिट्टन् - ३,०७,९८० [४३,२३०], स्पेयिन् - २,९४,९८५ [२८३३८], रूस् - ६,२०,७९४ [८,७८१], इट्टली - २,३९,९६१ [३४,७०८], भारतं - ५,०६,८८९ [१५,६६२]
कोविड् प्रतिरोधौषधम् वर्षान्ते यावत् - अमेरिक्क।
        वाषिङ्टण्> कोविड् महारोगं प्रतिरोद्धुम् उपयोजकं औषधम् अस्मिन्नेव वर्षे सज्जीकरिष्यति इति अमेरिक्कस्य स्वास्थ्यविभागस्थः मुख्यः कार्यनिर्वाहकः अलक्स् असर् न्यवेदयत्। अमेरिक्कस्य औद्योगिकगृहे सम्पन्ने वार्तामेलने सः विषयममुं न्यवेदयत्। औषधनिर्माणाय प्रयत्नः वर्षान्ते यावत् सफलं भविष्यति इति सः अवदत्। आवश्यकानि निरीक्षण-परीक्षणानि कृत्वा औषधप्रयोगविषये अन्तिमं निर्णयं स्वीकरिष्यति इति ते न विशदीकृतम्। अधुना परीक्षणरीत्या रिम्डिसिवर् डेक्सामेथासो चेति औषधद्वयं रोगिभ्यः दीयमानं वर्तते इति सः अवदत्।

Friday, June 26, 2020

अखिलायां सीमायां चीनस्य अतिक्रमः।

 १९६२तमे अपसृताः प्रदेशाः सर्वे चीनेन आविष्टाः। 
अधिको भारतसेनाव्यूहः सीमां प्रति।
नवदिल्ली >  डेस्पाङ् समस्थलं विहाय यथातथनियन्त्रणरेखासमीपस्थाः [एल् ए सि] सर्वे प्रदेशाः चीनसैनिकसान्निध्यभूताः इति अधिकारिभिः सूचितम्। १९६२ तमे युद्धानन्तरं चीनेन प्रतिनिवृत्ताः प्रदेशाः एते। 
 एल् ए सि प्रदेशेषु सर्वत्र चीनेन सैनिकशिबिराणि निर्मितानीति भारतसैनिकवृत्तैः सूचितम्। अत एव भारतेनापि बृहत्सैन्यव्यूहं एल् ए सि मण्डलेषु विन्यस्तुं निश्चितमस्ति। संघर्षलाघवाय भारतचीनयोर्मध्ये संवृत्ता चर्चा पराजितप्राया भवतीत्यस्य सूचनेति राजनैतिकनिपुणैः निरीक्ष्यते।

Thursday, June 25, 2020

केरले कोविड्बाधिताः प्रतिदिनं शताधिकाः। 
अनन्तपुरी > केरलराज्ये अनुस्यूततया षष्ठे दिने$पि कोविड्रोगबाधितानां प्रतिदिनसंख्या शताधिकाः वर्तन्ते! अपि च प्रतिदिनसंख्या अनुक्रमं वर्धते च। ह्यः १५२ जनाः कोविड्बाधिताः इति स्थिरीकृताः। एतावत्पर्यन्तस्य उच्चतरा संख्या। रोगबाधितेषु ९८जनाः विदेशादागताः, ४६ राज्यान्तरेभ्यः आगताश्च। सम्पर्केण ८ जनाः कोविड्बाधिताः अभवन्। 
  दिनंप्रति विदेशेभ्यः इतरराज्येभ्यः च सहस्रशः जनाः केरलं प्रत्यागच्छन्ति। आगमनेन सहैव एकान्तवासाय विधीयन्ते च। अतः सम्पर्कितरोगबाधा राज्ये न्यूनातिन्यूनं भवति।
  आहत्य ३६०३ जनाः रुग्णाः अभवन्। तेषु १८८८ स्वस्थीभूताः। २२ मरणानि चाभवन्।
विश्वस्य आर्थिकी व्यवस्था अधो गच्छति - ऐ एम् एफ्।

    मनिल> विश्वस्य आर्थिकी व्यवस्था अधो गच्छन्ती अस्ति इति ऐ एम् एफ्। कोरोणस्य आघातेन सञ्जाता आर्थिकी प्रतिसन्धि: अनुदिनं रूक्षतां प्राप्नोति इति ऐ एम् एफ् संस्थायाः नूतनम् अवलोकनं सूचयति। विश्वस्य आभ्यन्तरम् उत्पादनम् अस्मिन् वर्षे ४.९% न्यूनं भविष्यति इति अवलोकनं दर्शयति। वर्षद्वयाभ्यन्तेरे ९०८ लक्षंकोटिरूप्यकाणां नष्टः प्रतीक्षते, ३०० दशलक्षं कर्माणि विनष्टानि भवेयुः- अवलोकनं साक्ष्यीकरोति।

Wednesday, June 24, 2020

यू एन् वेदिकायां केरलाय समादरः। 
यू एन् संस्थायाः स्वास्थ्यविभागस्य उपवेशने के के शैलजा भाषणं करोति। 
अनन्तपुरी > कोविड् प्रतिरोधप्रवर्तनेषु केरलस्य प्रक्रमाः आदर्शपराः इति संयुक्तराष्ट्रसभायाः 'सामान्यसेवादिन'कार्यक्रमे प्रशंसितम्। कोविड् १९ महामारेः प्रतिरोधाय श्रेष्ठां सेवां   कृतवतां  समादर्तुमायोजिते कार्यक्रमे आसीत् केरलाय मुक्तकण्ठप्रशंसा। केरलं प्रतिनिधीभूय स्वास्थ्यमन्त्रिणी के के शैलजा दृश्यश्रव्यप्रणालिकया आयोजिते उपवेशने भागं कृतवती। 
  'कोविड्प्रतिरोधे केरलेन स्वीकृताः फलप्रदाः पदक्षेपाः' इत्यस्मिन् विषये के के शैलजा भाषणं कृतवती। कोविड्प्रतिरोधे 'निपानुभवाः' साह्यभूताः अभवन्निति तया उक्तम्। संक्रमणव्याधिनां काले  कालविलम्बः प्रवर्तनलाघवश्च न युज्यते इत्यनुभवपाठः लब्धः।
   एत्योपियायाः राष्ट्रपतिः सह्ले वर्क् स्यूडे, कोरियाराष्ट्रस्य गृहसुरक्षामन्त्री चिन् यङ् , विश्वस्वास्थ्यसंघटनस्य स्वास्थ्यसेनायाः निदेशकः जिं काम्प् बलः, इत्यादयः शैलजामहाभागया सह चर्चायां भागभागं कृतवन्तः।

Tuesday, June 23, 2020

पूरीनगर्याः परम्परा न अवरुद्धा भविष्यति। उच्चन्यायलेन श्व: भगवतो जगन्नाथदेवस्य रथयात्रायाः सञ्चालनाय आदेशः दत्तः।

पूर्यां अद्य रात्रौ नववादनात् बुधवासरे मध्याह्ने द्वि वादने तावत् पिधानम्।

       भुवनेश्वरम्> जगन्नाथपूर्याम् श्वः रथयात्रा आयोजयिष्यते।  उच्चन्यायालयः यात्रायै अनुमतिम् अयच्छत्, श्रद्धालवः अस्यां यात्रायां सम्मिलिताः न भविष्यन्ति। न्यायालयेन कथितं यत् देवालयसमितिः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च समन्वयेन सह यात्रां निष्कासष्यति। परं जनानां स्वास्थ्येन साकं कथमपि सामञ्जस्यं नैव कर्तव्यम्। यदि स्थितिः अनियन्त्रिता भविष्यति  तर्हि ओडिशा सर्वकारः यात्रां स्थागितुं शक्ष्यति। सहैव कथितं यत् पूरीम् अतिरिच्य ओडिशायाम् कुत्रापि यात्रा नैवायोजयिष्यते।

Monday, June 22, 2020

विश्वे कोविड्१९ रोगिणः उपनवतिसहस्रम्।
       वाषिङ्टण् > विश्वे कोविड्१९ बाधितानां संख्या ८९ लक्षं , मरणसंख्या ४.६६ लक्षं च अतीता। गते चतुर्विंशतिघण्टाभ्यन्तेरे १.५० लक्षं जनाः कोविड्१९ बाधिताः चतुस्सहस्राधिकाः मृताः च अभवन्। अमेरिक्केदेशे रोगबाधितानां संख्या २३ लक्षम् अतीता। ब्रसीले संख्येयं १०.7, रष्यदेशे ६ लक्षं च भवति। भारते तु रोगबाधिताः ४ लक्षम् अभवन्। पेरुदेशे २.५० लक्षं रोगबाधिताः वर्तन्ते। तथापि ब्रिटण्,स्पेयिन्, इटलि इत्यादिषु राष्ट्रेषु रोगबाधितानां संख्या न्यूना अभवत्। विश्वे एतावता ४७.३७ लक्षं जनाः रोगमुक्ताः अभवन्, ३७.०७ लक्षं जनाः अधुना चिकित्सायां वर्तन्ते च।

Sunday, June 21, 2020

वनं-परिस्थितिमन्त्रालयस्य स्वागतगानं संस्कृते। 
 उपज्ञाता केरलीयः वनशास्त्रज्ञः। 
डो. कण्णन् सि एस् वार्यरः।
तृश्शूर् >  केरलीयवनशास्त्रज्ञेन क्रमीकृतं संस्कृतभाषायां विरचितं प्रकृतिवन्दनगानं केन्द्र वनं-परिस्थितिमन्त्रालयेन स्वागतगानं कारयति। कोयम्पत्तूरस्थे केन्द्रीयतरुप्रजननकेन्द्रे मुख्यशास्त्रज्ञाध्यक्षः हरिप्पाट् प्रदेशीयः डो.कण्णन् सि एस् वारियरः एव गानमिदं संस्कृतभाषायां प्रकृतिवन्दनरूपेण व्यरचयत्। 
  यजुर्वेदमाधारीकृत्य एवास्य रचना कृता। कर्णाटकसंगीतस्थेषु 'नाट्टा' 'आनन्दभैरवी' ,'हंसध्वनिः' इत्येतेषु रागेषु क्रमीकृतमिदं गानं वारियरेणैव आलपितमस्ति। मिनिटद्वयं दीर्घितमिदं स्वागतगानम्। 
  २००२तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयेन आयोजितायै सङ्गोष्ठ्यै विरचितमिदं प्रकृतिवन्दनम्। ततः मन्त्रालयस्य सङ्गोष्ठीषु स्वागतगानरूपेण स्वीकृतम्। केन्द्रवनं-परिस्थितिमन्त्रिणः अवधाने आगतमिदं गानं मन्त्रालयस्य स्वागतगानं कारयितुं निर्णयः कृतः आसीत्।
विश्वे कोविड्-रोगग्रस्ताः 89 लक्षमतीताः, मृतानां संख्या 4.66 लक्षमतीताः
चित्रं - गेट्टि
  वाषिङ्टण्> आविश्वं कोविड् रोगग्रस्तानां संख्या 89 लक्षमतीताः 24 होराभ्यन्तरे  1.5 लक्षं जनाः रोगग्रस्ताः अभवन् । 4000 जनाः मृताश्च। इदानीं यावत् 4.66 लक्षात् परं रोगग्रस्ताः मृताः।
 विवरणानि -
अमेरिका - रोगग्रस्ताः 23 लक्षम्
मृताः1,21,979
 व्रसीले रोगबाधिताः 10.70 लक्षम्
रष्य - रोगग्रस्ताः 6लक्षम्  मृताः 8000
भारते रोगग्रस्ताः 4 लक्षम्
मृताः13000 लक्षम्
पेरु - रोगग्रस्ताः 2.5 लक्षम्  आविश्वं 47.37 लक्षम् जनाः रोगमुक्ताः अभवन्। अधुना37.07 लक्षम्  जनाः चिकित्सालये सन्ति। एतेषु 55000 जनानाम् अवस्था गुरुतररीत्या अनुवर्तते।

Saturday, June 20, 2020

वर्षान्ते यावत् कोविड् प्रतिरोधौषधम् उपलभ्यते - विश्वस्वास्थ्यसंस्था।
      जनीव> विश्वस्य विविधासु प्रयोगशालासु कोविड्१९ प्रतिरोधाय उचितम् औषधं विकासयितुं वैज्ञानिकप्रमुखाः प्रयत्‍नं कुर्वन्तः वर्तन्ते, वर्षान्ते यावत् अस्य फलम् उपलभ्यते इति विश्वस्वास्थ्यसंस्था। जनीव मध्ये प्रवृत्ते वार्तामेलने विश्व-स्वास्थ्यसंस्थायाः वैज्ञानिकप्रमुखा डा.सौम्या स्वामिनाथन् एव वृत्तान्तोऽयं न्यवेदयत्। मनुष्येषु प्रयोक्तुं शक्तानि उपदश औषधानि वैज्ञानिकैः विकसितानि सन्ति, एषु त्रीणि यावत् क्षमतानिरीक्षणस्य तृतीयस्तरं प्रविष्टानि, बहुत्र औषधविकसनाय प्रयत्नाः दृश्यन्ते च, एतत्‍सर्वं शुभप्रतीक्षां ददत् वर्तते - सा वार्तामेलने अवदत्।

Friday, June 19, 2020

प्रथमः प्रतिप्रहरः आर्थिकमण्डले। 
चीनेन सह ४७१ कोटिरूप्यकाणां समयः भारतेन निरस्तः। 
 नवदिल्ली >  लडाकस्य गाल्वनाधित्यकायां २० भारतीयसैनिकानां हत्यायाः परं चीनीयसंस्थायै दत्तः ४७१ कोटिरूप्यकाणां  निर्माणसमयः भारतीयरेल्यानसंस्थया निरस्तः। निर्माणप्रगत्यभावादेवायं निर्णयः इत्युच्यते अपि साम्प्रत्यवस्था एव कारणमिति निरीक्षते। 
  लोकबैङ्कस्य साह्येन निर्मातुम् उद्दिष्टमाणस्य 'पूर्वीयपण्यगमनागमनपथस्य' कान्पुरस्य मुगल्सारस्य च मध्ये वर्तमानस्य ४१७ कि मी परिमितस्य मार्गस्य निर्माणसन्धिरेव निरस्यमाना वर्तते। अस्मिन् मण्डले संज्ञासङ्केतसंविधानं [Signal] वार्तावितरणश्रृङ्खलां च सज्जीकर्तुंमुद्दिश्य अभिसन्धिः "Beijing National Railway Research and Design Institute of Signal and Communication" नामिकायै दत्ता आसीत् । सा सन्धिरेव निरस्ता। 
  २०१६ तमे दत्ताम् अभिसन्धिमनुसृत्य २०१९ तमे  समापयितव्यमासीत्। किन्तु इतःपर्यन्तं २०% निर्माणमेव सम्पन्नम्!

Thursday, June 18, 2020

चीनं प्रति भारतस्य प्राबोधनम्। 
 प्रकुप्यते चेत् प्रत्युत्तरं मर्मभेदकं भविष्यति - नरेन्द्रमोदी। 
सैनिकानां जीवत्यागं न वृथा भविष्यति। 
नवदिल्ली >  गतदिने चीनं प्रति सङ्घर्षे बलिदानिनां सैनिकानां जीवत्यागः न वृथा भविष्यतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। "राष्ट्रं शान्तिमिच्छति। किन्तु प्रकोपनं भविष्यति तर्हि उचितं प्रत्युत्तरं दास्यति। राष्ट्रस्य परमाधिकारं सम्पूर्णतां च संरक्षितुं भारतं प्रतिज्ञाबद्धं भवति।" ह्यः राज्यीयमुख्यमन्त्रिभिः सह मेलने आमुखरूपेण नरेद्रमोदी उक्तवान्। 
  त्यागः सहनं च भारतस्य स्वाभाविको गुणो भवति। शौर्यं शक्तिश्च ताभ्यां सह वर्तेते। अतः अस्माकं सैनिकानां जीवत्यागः कदापि न वृथा भव्ष्यतीति प्रधानमन्त्रिणा असन्दिग्धेन स्पष्टीकृतम्।