OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 31, 2020

भारते सम्पूर्णपिधानं सोपानबद्धतया निराक्रियते। 
राष्ट्रस्य उद्घाटनाय सोपानत्रयं विहितम्! उद्घाटनं १ जूण् ८ दिनाङ्कतः!
 नवदिल्ली >  ६७ दिनानां पिधानस्यानन्तरं राष्ट्रोद्घाटनाय भारतम्। जूण् प्रथमे दिने आरभ्यमाणे पिधानस्य पञ्चमसोपाने केवलं तीव्रमण्डलेष्व कर्कशनियन्त्रणानि विधास्यन्ति। अन्यमण्डलप्रदेशेषु सोपानबद्धतया साधारणप्रवर्तनानि अनुमोदितुं केन्द्रशासनेन 'अण्लोक् -१'नामकाः मार्गनिर्देशाः उद्घुष्टाः। 
  मुख्याः निर्देशाः - 
* अपिधानं - १ काले$पि मुखावरणधारणं, सामाजिकदूरपालनम् इत्यादीनि अवश्यानि!
* विवाहः,मरणानन्तरक्रिया इत्यादीनां सामान्यकार्यक्रमाणां नियन्त्रणमनुवर्तिष्यते!
* तीव्रमण्डलेभ्यः बहिः कानि कानि नियन्त्रणानि  आवश्यकानीति तत्तद्राज्यसर्वकारैः निर्णेतुं शक्यते! 
* जूण् ८तः आराधनालयाः विपणिकलापाः, भोजनालयाश्च उद्घाटनीयाः! 
 'अपिधानं २' सोपाने  विद्यालयानामुद्घाटनविषये राज्यसर्वकारैः सह चर्चां कृत्वा अन्तिमनिर्णयः कार्यः! अपिधानस्य तृतीयसोपाने चलच्चित्रशालाः ,उद्यानानि , इत्यादीनां सामान्यजनसम्पर्कमण्लानां विषयेषु निर्णयः भविष्यति!
राष्ट्रस्य कोविड्प्रतिरोधः एकमनसा एव - अमितशाहः। 
               नवदहली > कोविड्प्रतिरोधप्रवर्तनेषु राष्ट्रम् एकमनसा एव अग्रेसरत् वर्तते इति केन्द्रगृहमन्त्री अमितशाहः। ऐक्यस्यास्य संरक्षणेन कोविड्युद्धे विजयः सुनिश्चित एव इति सः अवदत्। आनुकूल्यसहितेन पञ्चमवारपिधानेन राष्ट्रं पूर्वस्थितिं प्राप्स्यति इत्यपि सः अभिप्रयत्। राज्यान्तरीयकर्मकराणां जीवनसमस्यासु केन्द्रसर्वकारस्य श्रद्धा अवश्यं वर्तते, कोविड्प्रतिरोधप्रवर्तनेषु राज्यैः सह पर्यालोच्य एव केन्द्रसर्वकारेण निर्णया: स्वीक्रियन्ते प्रख्याप्यन्ते च - अमितशाहः असूचयत्।

Friday, May 29, 2020

कायिकम् - भारतस्य प्रथमा विदेश 'डे नैट् टेस्ट्' स्पर्धा डिसम्बरमासे।
       सिड्नी> भारतस्य प्रथमा विदेश डे नैट् टेस्ट् स्पर्धा डिसम्बरमासे ओस्ट्रेलियमध्ये प्रचलिष्यति। एतत्सम्बन्ध्य समयसारिणी क्रिकेट् ओस्ट्रेलियसंस्थया प्रख्यापिता वर्तते। अस्यां श्रेण्यां चतस्रः स्पर्धाः वर्तन्ते। प्रथमा स्पर्धा डिसम्बरमासस्य ११ दिनाङ्कतः १५ दिनाङ्कपर्यन्तम् अड्लेय्ड्मैताने प्रचलिष्यति। समयसारिणी प्रख्यापिता चेदपि कोविड्१९ रोगस्य तदानीन्तनावस्थां निरीक्ष्य एव क्रिकेट्स्पर्धानां सञ्चालनं भविष्यति इत्यपि क्रिकेट् ओस्ट्रेलियसंस्थया प्रस्तावितम्।
एम् पि वीरेन्द्रकुमारः दिवंगतः। 

राज्यसभासदस्यः, भूतपूर्वः केन्द्रमन्त्री, 'मातृभूमी' दिनपत्रिकायाः अध्यक्षः, प्रमुखः साहित्यकारः , .....कर्मनिरतः जनकीयनेता। 
अन्त्यः ह्यः रात्रौ ११.३०, अन्त्यकर्माणि अद्य सायं पञ्चवादने वयनाटस्थे स्वगृहे।
कोष़िक्कोट् >  साहित्यकारः, प्रभाषकः, कर्मनिरतः सामाजिकः, प्रमुखः 'सोष्यलिस्ट्'नेता , भूतपूर्वः केन्द्रमन्त्री, पत्रकारितामण्डलेषु कृहस्तः नेता .... इत्यादिभिः बहुभिर्विशेषणैः अलङ्क्रियमाणः एम् पि वीरेन्द्रकुमारः दिवंगतः। ह्यः रात्रौ ११.३०वादने कोषिक्कोटस्थे कस्मिंश्चित् निजीयातुरालये हृदयाघातेन आसीत् तस्य परलोकप्राप्तिः। अन्त्यकर्माणि अद्य सायं ५ वादने वयनाटस्थे पुलियार्मलनामके जन्मग्रामे स्वगृहे सम्पत्स्यति। 
  जनतादलमिति राजनैतिकदलस्य अध्यक्षपदं बहुकालमलङ्कृवान् वीरेन्द्रकुमारः केन्द्रमन्त्रिसभायां वित्तमन्त्रालये वृत्तिमन्त्रालये च सहमन्त्रिरूपेण बहुकालं कार्यं कृतवान्।  इदानीं केरलतः राज्यसभासदस्यः भवति। 
  साहित्यमण्डले च सः स्वकीयां व्यक्तिमुद्रामालेखितवान्। सांस्कृतिक- दार्शनिकविषयेषु असंख्यानां प्रौढानां कृतीनां कर्ता भवति वीरेन्द्रकुमारः। केन्द्र-केरलसाहित्याक्कादमीपुरस्काराः , ओडक्कुष़ल् पुरस्कारः, वयलार् पुरस्कारः इत्यािभिः बहुभिः पुरस्कारैः सम्मानितः। 
  पत्रकारमण्डले अपि तस्य स्थानम् अद्वितीयमासीत्। 'मातृभूमि' इति कैरलीपत्रिकायाः चेयर्मान्, मानेजिङ् एडिट्टर् च अस्ति। प्रस् ट्रस्ट् आफ् इन्डिया इत्यस्य उपाध्यक्षः, कोमण् वेल्त् प्रस् यूणियन् अङ्गः, इन्डियन् न्यूस् पेपर् सोसैटि इत्यस्य निर्वाहकसमित्यङ्गः एतादृशानि बहूनि पदानि तेन अलंकृतानि। 

Thursday, May 28, 2020

लद्दाख समीपस्थं व्योमनिलयं चीना विकासयति ; धावनमार्गे युद्धविमानानि। 
नवदिल्ली > संघर्षावस्थायां वर्तमानायाः लद्दाख प्रविश्यायाः समीपस्थं व्योमनिलयं चीनया विकास्यते इति सूचना। मेय् ५, ६ दिनाङ्कयोः 'पाङ्कोङ्' ह्रदसमीपं  भारत-चीनसैनिकयोर्मिथः प्रतिद्वन्द्वः संवृत्तः आसीत्। ततः २०० कि. मी. दूरस्थे व्योमनिलये महन्निर्माणप्रवर्तनानि प्रचलन्तीति उपग्रहचित्रैः स्पष्टते। 'एन् डि टि वि' वार्ताप्रणाल्या एवेयं वार्ता बहिरागता। 
  टिबटस्थे 'एन्गारि गुन्सा' व्योमनिलये एव निर्माणप्रवर्तनानि प्रचलन्ति।उदग्रयानानां युद्धविमानानां च अवतारणाय द्वितीयं भाटकयानमार्गमपि निर्माति। 
  विमाननिलयस्थस्य मुख्यधावनमार्गस्य किमपि समीपचित्रं उपग्रहचित्रेषु विद्यते। तत्र चैनाव्योमसेनायाः चत्वारि युद्धविमानानि दृश्यन्ते। तानि 'जे - ११' अथवा 'जे - १६' नामकानि युद्धविमानानि स्युः इति संभाव्यते।

Wednesday, May 27, 2020

राष्ट्रान्तराण्यपेक्षया भारते कोविड्१९ मरणानुपातः न्यूनः - स्थास्थ्यमन्त्रालयः।
          नवदहली> अन्यानि विश्वराष्‍ट्राण्यपेक्षया कोविड्१९ मरणानुपातः भारते न्यूनः इति स्वास्थ्यमन्त्रालयस्य अवलोकनम्।  विश्वे कोविड्१९ मरणानुपातः लक्षे ४.४ भवति, किन्तु भारते अनुपातोऽयं ०.३ भवति इति स्वास्थ्यमन्त्रालयः सूचयति। भारते रोगमुक्तेः अनुपातः ४१.६१ भवति। रोगबाधितेषु ६०४९० जनाः कोविड्१९ मुक्ताः अभवन्। इतरराज्येषु कर्म कुर्वतां जनानां प्रत्यागमनेन विविधराज्येषु कोविड्१९ रोगिणां संख्यायामपि वर्धनं जातं दृश्यते इत्यपि स्वास्थ्यमन्त्रालयः अवालोकयत्।
भारते कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् - ऐ सि एम् आर्।
        नवदहली> गतमासेषु भारतराष्ट्रे कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् इति ऐ सि एम् आर्। भारते अधुना प्रतिदिनं १.१ लक्षं रोगनिर्णयपरीक्षणं क्रियते इति ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रे वर्तमानासु ६१२ कोविड्१९ रोगनिर्णयप्रयोगशालासु ४३० प्रयोगशालाः सर्वकारीयाः भवन्ति इत्यपि सः अवदत्। प्रयोगफलं दृश्यते इत्यतः कोविड्१९ प्रतिरोधाय राष्ट्रे हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगम् अनुवर्तयिष्यति,अपि च अस्य औषधस्य प्रयोगेण पार्श्वफलानां काठिन्यमपि न्यूनं भवति - सोऽवदत्। सुरक्षायाः आशङ्कतया विश्वस्वास्थ्यसमित्या हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगः आंशिकतया निरोधितः आसीत्। किन्तु भारते  औषधप्रयोगविषये गतसप्ताहेषु कृतानां पठनानाम् आधारेण एव  औषधस्यास्य प्रयोगाय ऐ सि एम् आर् पक्षतः निर्देशः दत्तः वर्तते।
यु एन् शान्तिदौत्यसम्बन्धतया भारतस्य सैनिककर्मचारिण्यै पुरस्कारः।
मेजर् सुमन् गवानी
       जनीव> भारतस्य सैनिककर्मचारिण्यै ऐक्यराष्ट्रसमितेः पुरस्कारः। यु एन् शान्तिदौत्यसम्बन्धतया एव 'मेजर् सुमन् गवानी' महोदयायै ऐक्यराष्ट्रसमित्‍या पुरस्कारोऽयं कल्पितः वर्तते। २०१९ तमवर्षस्य युणैटट् नेषन्स् मिलिटरि जेन्टर् नामकः पुरस्कारः एव लब्धः वर्तते। 
        ब्रसीलराज्यस्य कार्ला मोन्टय्रो दे कास्ट्रो अरौजो नामिकायै वनिताकर्मचारिण्यै अपि सुमन् गवानी महोदयया सह पुरस्कारः कल्पितः अस्ति। सुमन् गवानी अधुना यु एन् दौत्यविभागे मिलिटरि ओब्सेर्वर् नामिकायां पदव्यां सौत्सुडान् मण्डले कार्यं कुर्वन्‍ती अस्ति। अनेन पुरस्कारेण आदृता प्रथमभारतीया भवति इयम्।

Tuesday, May 26, 2020

यात्रा नियन्त्रणे समाश्वासः, यू.ए.ई. सामान्यावस्थायां प्रत्यागच्छति।
     दुबई> यु.ए.ई. मन्दं सामान्यावस्थां प्रति आगच्छति। तदर्थम् दुबय्यां यात्रा नियन्त्रणे समाश्वासः प्रदत्तः। बुधवासरतः प्रभाते ६वादनतः रात्रौ ११वादनपर्यन्तं बहिः गन्तुं नियन्त्रणं नास्ति। औद्यमिकसंस्थानाः, जनजीवितं च सामान्य- अवस्थायाम् आनयितुमेव एमिरेट्स् उद्दिश्यति। धनकार्यमण्डले कोरोणा रोगाणुना सृष्टं समस्यायाः परिहारं लक्षीकृत्य भवति नूतनाः निर्देशाः।
    'अमर्तषील्' केन्द्राः सामान्यसमयक्रममनुसृत्य उद्घाटयेयुः। अल्पशो वा बहुशो वा विक्रेतृभ्यः साधारणरीत्या प्रवर्तयेत्। प्राथमिकस्तरस्य चिकित्सालयानां प्रवर्तनानुमतिः दत्ता। लघुशस्त्रक्रिया अपि अत्र कर्तुं शक्यते। शिशोः अध्ययनानुगुण-चिकित्सा-केन्द्राणां साधारणरीत्या प्रवर्तनाय अनुज्ञा अस्ति। कायपालन-केन्द्रेभ्यः, चलनचित्र-शालाभ्यः प्रवर्तनानुमतिः अस्ति। शारीरिकदूरं पालयित्व एव अत्र जनानां प्रवेशः। मुखावरणं आवश्यकं च। निश्चितहोराभ्यन्तरे  अणुनाशनम् करणीयमिति निर्बन्धः अस्ति।
दुबई व्योमयाननिलयं प्रति विदेशेभ्यः  समागतान् यात्रिकान् स्वीकर्तुं सज्जीकृतः। विदेशेषु आगतवन्तः निश्चयेन १४दिनानि यावत् एकान्तवासः पालनीयः। ६०वयः उपरि जनाः,१२वयः अधः शिशुः च बहिर्गमनं न करणीयम्।
     सौदि अरेब्यायामपि नियन्त्रणेषु गुरुवासरतः क्रमेण समाश्वासः भविष्यति। सामान्य-जनान् दैनं दिनजीवने प्रत्यागन्तुं प्रारम्भाणि प्रवर्तनानि सौदिराष्ट्रेण क्रियन्ते।

Monday, May 25, 2020

कोविड् चिकित्सार्थं केरलस्य स्वास्थ्य सेवकानां सेवनम् महाराष्ट्रेण  अपेक्षितम्।
        मुंबई>कोविड् रोगाणुव्यापनम्  अनियन्त्रित रूपेण वर्धिते साहचर्ये कोविड् चिकित्सार्थं केरलात् वैद्यानां, अनुवैद्यानां च साहाय्यम्  महाराष्ट्र सर्वकारेण अपेक्षितम्।
एतदर्थं महाराष्ट्र स्वास्थ्यशिक्षायाः सूत्रधारः टी.पी.लहाने स्वास्थ्य मन्त्रिणी के.के.शैलजायै पत्रं प्रेषितवान्।
     कुशलान्  ५० वैद्यान् १००अनुवैद्यान् च प्रेषणीयम्  इत्यस्ति महाराष्ट्रस्य प्रार्थना। मुंबई, पूने इत्यादि नगरयोः केरलस्य स्वास्थ्यप्रवर्तकान् विन्यस्तुं महाराष्ट्र सर्वकारः उद्दिश्यते।
ताना नगरात् रविवासरे सायं काले प्रस्थितुं निश्चितस्य श्रमिक् रेलयानस्य यात्रां  कैरलसर्वकारस्य प्रतिषेधेन अन्तिमहोरायां स्तगितम् अभवत्I यात्रिकेभ्यः ई-पास् नास्ति, एकान्तवासगृहाणि आवश्यकतानुसारं सज्जीकर्तुम् अधिकः समयः आवश्यकः इति केरलं महाराष्ट्रं प्रति अभ्यर्थितम्। विगते २५ घण्टान्तरे ३०४१ जनाः महाराष्ट्र राज्ये कोविड् महाव्याधिना  बाधिताः। एवं राज्यस्य कोविड् रोगबाधितानां संख्या ५०००० अतीतः। मरणसंख्या तु १६३५ इति अवर्धत। प्रतिदिनं रोगबाधितानां तथा मृतानां संख्या वर्धिते साहचर्ये एव केरलराज्यस्य साहाय्यमपि महाराष्ट्रेण अपेक्षितम्।
चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते-नासा।
      वाषिङ्टण्> नाससंस्थया चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते। तदर्थं परीक्षणाध्ययनाय मानवान् आह्वयते नासया। अष्टमासपर्यन्तं एकान्तवासं कारयित्वा एव अध्ययनं प्रचालयिष्यतेI रष्याराष्ट्रे  तदर्थं एकान्तवसतेः निर्माणं प्रचलतिI  एकान्तगृहे मङ्गलग्रहस्य समानावस्था सज्जीक्रियते। विविधराष्ट्रेभ्यः निर्वाचिताः भविष्यन्ति अध्ययनार्थिनः। निर्वाचनाय अर्हता निर्णीय विज्ञापिता अस्ति। आङ्लेय रष्यभाषयोः प्रवीणाः भवन्तु। 30 - 55 मध्ये भवतु आयुः। पि एच् डि, एम् डि, एम् एस् उपाधिषु एका लब्धा भवन्तुl अथवा सैनिकशिक्षा प्राप्तवन्तः भवन्तु।
विश्वे कोविड्बाधिताः ५५ लक्षमुपगच्छन्ति ; मृत्युसंख्या ३,४६,००० अतीता। 
 > आविश्वं कोविड् व्यापनस्य मानम् आशङ्कायमानं वर्धते। ह्यः अर्धरात्रं यावत् ५४,९१४४८ जनेषु रोगः स्थिरीकृतः। ३,४६,५३५ जनाः मृताश्च। गते २४ होराभ्यन्तरे ६६,६३५ जनेषु रोगः दृढीकृतः १९२८ जनाः मृत्युवशं गताश्च। रोगमुक्तिः इतःपर्यन्तं २२,८७,४१४ जनानामस्ति। 
  रोगबाधिनानां संख्यायाम् अमेरिक्का अग्रिमस्थाने वर्तते - १६,७६,४६० रोगबाधिताः। रविवासरे एव ९६३२ जनेषु रोगः स्थिरीकृतः। 
  द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। ३,५२,७४० जनाः तत्र रोगबाधिताः अभवन्। २४ होराभ्यन्तरे ५३५० जनान् रोगः अबाधत। तृतीयस्थाने रूस् राष्ट्रं वर्तते - ३,४४,४८०। 
  भारते इतःपर्यन्तं १,३१,८६८ जनेषु रोगः स्थिरीकृतः। मृत्युसंख्या ३,८६७ अभवत्। ५४,४४१ जनाः रोगमुक्ताः अभवन्।

Sunday, May 24, 2020

'गगनयान्' परियोजना पुनरारब्धा।
     बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः 'गगनयान्' इति स्वप्नपरियोजनायाः प्रारम्भप्रवर्तनानि पुनरारब्धानि। कोविड्१९ व्यापनस्य सन्दर्भे समापितः बहिराकाशसञ्चारिणां परिशीलनकार्यक्रमः एव रष्यदेशस्य रोस्कोमोस् नामके बहिराकाशगवेषणकेन्द्रे पुनरारब्धः वर्तते। दौत्याय सज्जीकुर्वतां  चतुर्णां भारतीयानां बहिराकाशसञ्चारिणां परिशीलनं पुनरारब्धम् इति कोस्मोस् अधिकृतैः सूचितम्। चत्वारः अपि आरोग्यसम्पन्नाः इत्यपि अधिकृतैः सूचितम्। आवश्यकसुरक्षाक्रमीकरणानि स्वीकृतानि वर्तन्ते च। बहिराकाशवाहनस्य नियन्त्रणं, विषयसम्बन्धं ज्ञानं, बहिराकाशगतिनिर्णयः इत्यादिषु अंशेष्वेव मुख्यं परिशीलनम्। २०२० फेब्रुवरिमासस्य दशमदिनाङ्के परिशीलनम् आरब्धमासीत्। रष्यदेशस्थं परिशीलनानन्तरं भारते अपि परिशीलनं पूर्तीकरणीयम्। ततः परमेव गगनयानयात्रा आरभ्यते इति ऐ एस्‌ आर् ओ अविशदयत्।
भारते केषुचिद्राज्येषु कोविड् नियन्त्रणातीतम्। 
चेन्नै > भारते कोविड् रोगबाधा केषुचित् राज्येषु इतःपर्यन्तं  नियन्त्रणातीतं वर्तते। महाराष्ट्रं, गुजरात्, तमिल्नाट्, मध्यप्रदेशः, दिल्ली उत्तरप्रदेशः, राजस्थानं पश्चिमबङ्गाल् इत्येतेषु राज्येषु रोगबाधा मरणानि च अनुवर्तन्ते। 
  विविधेषु राज्येषु रोगबाधितानां संख्या , कोष्ठके मृत्युसंख्या । महाराष्ट्रं - ४४,५८२ [१५१७] , गुजरात् - १३,२७३ [८०२] ,तमिल्नाट् - १५,५१२ [१०३], दिल्ली - १२,९१० [२३१] , मध्यप्रदेशः - ६१७० [२७२], राजस्थानं - ६६५७ [१५६], उत्तरप्रदेशः - ५७३५ [१५२], पश्चिमबङ्गाल् - ३३३२ [२६५] ।
  आन्ध्रप्रदेशः, बिहार, कर्णाटकं, पञ्चाब् इत्येतेषु राज्येषु कोविड्रोगिणः द्विसहस्रमतीताः। केरले रोगबाधिताः ७९४, मृत्यवः ४ च भवन्ति। 
  मुम्बई, चेन्नै, दिल्ली, अहम्मदाबाद् इत्यादिषु नगरेषु कोविड्बाधा नियन्त्रणातीता वर्तते।
केरले कोविड्रोगिणां संख्या उद्गच्छति। 
कोच्ची > कोविड्रोगसंक्रमणनियन्त्रणे विश्वादर्शभूते केरले कतिपयदिनैः रोगिणां संख्या उद्गच्छति। रोगिषु बहुभूरिणः स्वराज्यं प्रत्यागतवन्तः प्रवासिजनाः इतराराज्येभ्यः आगतवन्तः च। सम्पर्केण रोगबाधिताः तारतम्येन न्यूनातिन्यूनमिति आश्वासजनकं वर्तते। 
  ह्यः ६२ जनेषु रोगः स्थिरीकृतः। १८ विदेशादागतवन्तः, ३१ राज्यान्तरेभ्य आगताश्च। सम्पर्केण १३ जनाः रोगिणः अभवन्। तेषु ७ स्वास्थ्यप्रवर्तकाः।  अनेन दिनद्वयेन १०४ जनाः रोगबाधिताः अभवन्। 
  २७५ जनाः इदानीम् आतुरालयेषु चिकित्सायां वर्तन्ते। विदेशेभ्यः इतरराज्येभ्यः प्राप्तान् जनान् एकान्तवासाय नियुज्य निरीक्षितुं शक्यते इत्यतः रोगव्यापनसंख्या नियन्त्रणविधेया अस्ति।
उम्पुण् चक्रवातः - बङ्गालराज्ये सैन्यस्य सेवनम्।
         कोल्कत्ता> उम्पुण् चक्रवातस्य आक्रमणेन दुरितमनुभवति बङ्गालराज्ये रक्षाप्रवर्तनाय सैन्यं विन्यस्य केन्द्रसर्वकारः। बङ्गालस्य मुख्यमन्त्रिण्याः ममता बानर्जिमहोदयायाः प्रार्थनां परिगण्य एव केन्द्रसर्वकारेण निर्णयोऽयं स्वीकृतः वर्तते। सैन्यस्य पञ्च संघाः एव सेवनाय आगताः वर्तन्ते। अधुना एन्‌ डि आर् एफ् विभागस्य दश संघाः बङ्गाले सेवनं कुर्वन्तः सन्ति।  स्थितिगतीः निर्णेतुं गतदिने प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गालराज्यं सन्दर्शितं, तदा अधिकसाहाय्यं सम्बन्ध्य ममता बानर्जिमहोदयया अभ्यर्थितम् आसीत्।

Saturday, May 23, 2020

चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते-नासा। 
        वाषिङ्टण्> नाससंस्थया चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते। तदर्थं परीक्षणाध्ययनाय मानवान् आह्वयते नासया। अष्टमासपर्यन्तं एकान्तवासं कारयित्वा एव अध्ययनं प्रचालयिष्यतेI रष्याराष्ट्रे  तदर्थं एकान्तवसतेः निर्माणं प्रचलतिI  एकान्तगृहे मङ्गलग्रहस्य समानावस्था सज्जीक्रियते। विविधराष्ट्रेभ्यः निर्वाचिताः भविष्यन्ति अध्ययनार्थिनः। निर्वाचनाय अर्हता निर्णीय विज्ञापिता अस्ति। आङ्लेय रष्यभाषयोः प्रवीणाः भवन्तु। 30 - 55 मध्ये भवतु आयुः। पि एच् डि, एम् डि, एम् एस् उपाधिषु एका लब्धा भवन्तुl अथवा सैनिकशिक्षा प्राप्तवन्तः भवन्तु।

Friday, May 22, 2020

पश्चिमबङ्गालराज्याय केन्द्रसर्वकारस्य १००० कोटि रुप्यकाणां धनसाहाय्यम्। 
       उम्पुण् चक्रवातेन दुरितमनुभवते पश्चिमबङ्गालराज्याय केन्द्रसर्वकारपक्षतः १००० कोटि रुप्यकाणां धनसाहाय्यम् प्रख्याप्य प्रधानमन्त्री नरेन्द्रमोदी। दुरन्तकारणेन मृत्युमुपगतां जनानां कुटुम्बाय २ लक्षं रुप्यकाणि, व्रणितेभ्यः ५०००० रुप्यकाणि च समाश्वासधनत्वेन दास्यति इति नरेन्द्रमोदी अवदत्। उम्पुण् चक्रवातेन सञ्जातानां नाशनष्टानां तथा पुनरधिवासप्रवर्तनानां च मूल्यनिर्णयाय अचिरादेव केन्द्रसङ्घं प्रेषयिष्यति। दुरन्तपूर्णेऽस्मिन् सन्दर्भे राष्ट्रं पूर्णतया पश्चिमबङ्गालजनतया सह वर्तते - नरेन्द्रमोदी समाश्वासयत्।