OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 31, 2020

कोरोण विषाणुः- आविश्वं जाग्रतानिर्देशः प्रसारितःI
चीनराष्ट्रे ११३ जनाः मृताः।

     जनीव> चीनस्य कोरोण विषाणुव्यापन घटनायां विश्वस्वास्थ्यसंगठनेन आविश्वं सूचना प्रसारिता। चीनराष्ट्रस्य बहिरपि रोगाणुः व्याप्ताः इत्यनेन भवति अयं प्रक्रमः इति अध्यक्षः टड्रोस् अदानम् इत्याख्यः जनीवायाम् उक्तवान्। २१३ जनाः इतःपर्यन्तं मृताः। आविश्वं ९७०० जनाः कोरोण विषाणुग्रहणेन दूयमानाः सन्ति। रोगग्रस्तेषु भूरि जनाः चीनराष्ट्रे एव। इदानीं २० राष्ट्रेषु रोगाणुः व्याप्ता अस्तिI भारते केरलराज्ये एका छात्रा रोगाणुग्रस्था अस्ति। 
चीनदेशस्य वुहाम्प्रदेशस्थान्  भारतीयान् शुक्रवासरे भारतम् आनेष्यति।
के.वि.रजीष्
नवदहली > चीनदेशे कोरोणरोगाणुबाधितात् वुहाम्प्रदेशात् विश्वराष्ट्राणि स्वपौरान् तत्तद्राष्ट्रं प्रति आनेतुम् आवश्यकव्यवहारान् आरभन्त। वुहाम्प्रदेशस्थान् भारतीयान् प्रायः शुक्रवासरे भारतं आनेष्यति इति भारतस्य विदेशकार्यमन्त्रालयाधिकृतैः सूचितम्। एतत्संबन्धितया निर्देशादिकं चीनदेशस्थात् भारतीयस्थानपतिकार्यालयात् वुहाम्प्रदेशस्थेभ्यः भारतीयच्छात्रेभ्यः दत्तं वर्तते। एतदर्थं सविशेषतया सज्जीकृतं विमानं श्वः चीनदेशं प्रति प्रस्थास्यति। प्रथमं वुहाम्प्रदेशात् भारतीयान् आनेष्यति, ततः परं हुबै मण्डलस्थान् भारतीयान् अपि आनेष्यति। एतदर्थं भारतसर्वकारेण भारतस्थेन चीनस्थानपतिकार्यालयेन सह सम्पर्कः अनुवर्तते च।

Thursday, January 30, 2020

कोरोणा विषाणुना १७० चीनाः मृताः। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति।

   बैजिङ्‌> कोरोणा विषाणुः नियन्त्रणातीतः वर्तते। अनेन विषाणुना १७० चीनाः मृताः सन्ति। राष्ट्रान्तरेषु ७७११ जनाः पीडिताः सन्ति। किन्तु मृतानां सङ्ख्या इतोऽपि अधिकाः स्युः इत्याशङ्क्यते।  ११५ जनाः रोगान्मुक्तो भूत्वा आतुरालयात् गतवन्तः इति चीनस्य स्वास्थ्यमन्त्रालयेन उक्तम्। इदानीं १७ राष्ट्रेषु रोगः व्याप्तः इत्यावेदनानि सूचयन्ति। चीनस्थस्य गूगिलस्य कार्यालयाः होङ्कोङस्थः ताय्वानस्थः च कार्यालयाः च कीलिताः। माक्डाणाल्डस्य तथा अन्येषां च प्रमुखानां भक्ष्यशालानाम् अपि पिधानं कृतम् ।  विषाणु-सङ्‌क्रमणः आर्थिकमण्डलेभ्यः बाधारूपेण भविष्यति इति आर्थिकविचक्षणैः अनुमन्यते।
क्रिकेट्-भारतस्य तृतीयः विजयः परम्परायाम् अजय्यता च। 
-के.वि.रजीष्
    हामिल्टण् > न्यूसिलण्ट्दलं प्रति प्रचाल्यमानायाः टि२० क्रिकेट् परम्परायाः तृतीयक्रीडायां 'सूपर् ओवर्' मध्ये भारतदलस्य विजयः। क्रिकेट् आस्वादकान् उद्‌वेगभरितान् कृतायां क्रीडायां 'सूपर् ओवर्' मध्ये १८ धावनाङ्‌कानां लक्ष्यं भारतेन क्रीडकनष्टं विना प्राप्तम्। अन्तिमकन्दुकद्वये षट्कं सम्पाद्य रोहित् शर्म (१५*) भारतविजयं सुकरम् अकारयत्। क्रीडायां प्रथमं कन्दुकताडनं कृत्‍वा भारतदलेन निश्चिते २० ओवर् मध्ये ५ क्रीडकानां नष्टेन १७९ धावनाङ्काः प्राप्ताः। भारताय रोहित् शर्म(६५), राहुलः(२७) च प्रथमसहयोगे ८९ धावनाङ्कान् प्राप्तवन्तौ। नायकः कोह्लिः(३८) उत्तमं प्रकटनं प्रादर्शयत्। प्रतिक्रीडनवेलायां  न्यूसिलण्ट्दलाय नायकः केन् विल्यम्सण् ९५ धावनाङ्कान् प्रापत्। गुप्टिलः ३१ धावनाङ्कान् प्रापत् च। अन्येषां प्रकटनं निराशापूर्णमासीत्। तेन च ६ क्रीडकानां नष्टेन १७९ धावनाङ्काः एव न्यूसिलण्ट्दलेन प्राप्ताः।  अङ्कानां तुल्यता जाता इत्यतः क्रीडा 'सूपर् ओवर्' चक्रं प्रविष्टा।  'सूपर् ओवर्' मध्ये प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं १७ धावनाङ्कान् प्रापत्। प्रतिक्रीडनवेलायां भारतदलेन क्रीडकनष्टं विना २० धावनाङ्कान् प्राप्य क्रीडा जिता। अनेन विजयेन भारतदलं परम्परायाम् अजय्यतां च (३-०) प्रापत्।

Wednesday, January 29, 2020

कोरोणरोगाणुबाधा- दहलीमध्ये त्रयः जनाः निरीक्षणे।
-के.वि.रजीष्
     नवदहली > चीनदेशसन्दर्शनात्परं भारतं प्रत्यागताः कोरोणरोगाणुबाधिताः इति मन्यमानाः त्रयः जनाः निरीक्षणे वर्तन्ते। एते दहलीस्थे राम् मनोहर् लोह्य आतुरालये सविशेषपरिचरणविभागम् प्रवेशिताः। एतेषु एकः गतमासे अपरौ द्वौ गतसप्ताहे च चीनदेशात् भारतं प्रत्यागगताः। आतुरालयप्रवेशवेलायाम् एते ज्वरेण, कासेन च पीडिताः आसन्। एतेषां रक्तांशाः परीक्षणाय पूने वैरोलजि इन्स्टिट्यूट् मध्ये स्वीकृताः वर्तन्ते। राष्ट्रे कोरोणरोगाणुभीतेः सन्दर्भे अस्मिन् रोगप्रतिरोधचिकित्सायै राम् मनोहर् लोह्य आतुरालयः सर्वसज्जः भवतीति आतुरालयाधिकृतैः सूचितम्।

Tuesday, January 28, 2020

कोरोण विषाणुव्यापनं नियन्त्रणातीतम् - पूर्वसूचनया विश्वस्वास्थ्यसंस्था।

   जनीव>कोरोण विषाणुव्यापनं नियन्त्रणातीतम्  वर्तते इति  विश्वस्वास्थ्यसंस्था। अत्यापत्करम् भविष्यति विषाणुव्यापनम् इति  विश्वस्वास्थ्यसंस्थया पूर्वसूचना प्रदत्ता। चीन राष्ट्रे इदानीं १०० मानवाः रोगेण मृताः। चीनतः समीपराष्ट्रेषु च रोगः आविष्टः। लोके सर्वत्र विमाननिलयेषु सञ्चारिणः रोगग्रस्थाः वा इति आवेक्षणीयः इति संयुक्तराष्ट्रसभया (UN) निर्दिष्टः। २०१४ तमे  आफ्रिक्क भूखण्डस्थेषु राष्ट्रेषु ११३००० जनाः एबोल विषाणुना हताः आसन्।

Monday, January 27, 2020

टि२० क्रिकेट्- भारतस्य द्वितीयः विजयः
- के.वि.रजीष्
     ओक्लण्ट् > न्यूसिलण्ट्दलं प्रति द्वितीयटि२० क्रीडायां भारतस्य ७ क्रीडकानां विजयः। क्रीडायां प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं निश्चितोवर् मध्ये ५ क्रीडकानां नष्टेन १३२ धावनाङ्‌कान् प्रापत्। न्यूसिलण्ट्दलाय गुप्टिल्(३३), सीफेर्ट्(३३*), मण्रो(२६), टेय्लर् (१८) च सामान्यं प्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां १७.३ ओवर् मध्ये केवलं त्रयाणां क्रीडकानां नष्टेन भारतं लक्ष्यं प्रापत्। भारताय राहुलः पुनरपि अर्धशतकं(५६*) प्रापत्। श्रेयस् अय्यर् (४४), कोह्लिः(११) च उत्तमसहयोगं दत्तवन्तौ। क्रीडायाः सर्वेष्वपि स्तरेषु भारतेन औन्नत्‍यं संरक्षितम्। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतं(२-०) अग्रे वर्तते।
राष्ट्रस्य प्रगतिः यूनां हस्तेषु, गान्धिनः उपदेशान् स्वीकृतैः स्वस्य कर्म समीचीनतया  पूर्णतया च कर्तुं शाक्यते इति -राष्ट्रपतिः रामनाथ कोविन्दः।
   नवदिल्ली> राष्ट्रस्य प्रगतिः यूनां हस्तेषु भवति इति भारतस्य राष्ट्रपतिना रामानाथकोविन्देन  उक्तम्। यूनां प्रवर्तनेन राष्ट्रं प्रथमस्थानं  प्राप्‌स्यति इत्यपि  रामनाथकोविन्देन उक्तम्I राष्ट्रस्य ७४-तमे गणतन्द्रदिने राष्ट्रं प्रति भाषमाणः आसीत् सः। २१ शताब्दस्य तृतीये दशके भारतीयानां प्रगतेः कालोऽयम्। वैज्ञानिकविद्यायाः सदुपयोगेन युवानः ज्ञानसम्पन्नाः  आत्मविश्वाससम्पन्नाः च अभवन्। राष्ट्रस्य धार्मिक-मूल्यानि राष्ट्रतत्परतां च मनसि निधाय भवन्तु भविष्यकालप्रवर्तनानि इत्यपि राष्ट्रपतिना युवानः उपदिष्टाः।

Saturday, January 25, 2020

निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारः।

   निर्वाचनायोगास्य-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं नियमनिर्माणाय भारतसर्वकारेण आलोच्यते। सभायां विधेयकस्य अवतारणात् पूर्वं विषयनिर्धारणसभायाः अनुज्ञायैः निश्चितम्। केन्द्रनियम-आयोगेन प्रक्रमाः समारब्धाः। निर्वाचन-प्रत्यभिज्ञापत्रम् आधारपत्रेण सह बन्धितुं निर्देशः निर्वाचनायोगेन निवेदितः।  एकस्य नाम विभिन्नेषु मण्डलेषु मतदातॄणां सूचिकायाम् भविष्यति, तद्वत् मतदानं स्यात् इत्‍यादि दोषान् परिहर्तु मुद्दिश्य भवति निर्वाचनायोगस्य निर्देशः। एतदर्थं जनप्रतिनिध्यनियमे परिकारः आवश्यकः। जनुवरी मासे ३१ दिनाङ्के आयोक्ष्यमाणेभ्यः  अर्थसङ्कल्प मेलनात् पूर्वं आमुखरूपं निर्धार्य विषयनिर्धारणसभायाः पुरतः समर्पयितुं शाक्यते इति उद्योगिनः वदन्ति।
टि२० क्रिकेट्- भारतस्य विजयः।
-के.वि.रजीष्
      ओक्टण्ट् >  न्यूसिलण्ट् पर्यटने भारतस्य शुभारम्भः। प्रथमटि२० क्रिकेट् क्रीडायां भारतं ६ क्रीडकानां विजयं प्रापत्। धावनाङ्कानां वृष्टिः जातायां क्रीडायां न्यूसिलण्ट्दलं ५ क्रीडकानां नष्टेन २०३ धावनाङ्कान् प्रापत्। न्यूसिलण्ट्दलाय मण्रो(५९), रोस्टेय्लर् (५४), विल्यम्सन् (५१), गुप्टिल् (३०) चेति क्रीडकाः उत्तमप्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां भारतं ४ क्रीडकानां नष्टेन लक्ष्यं (२०४) प्रापत्। भारताय श्रेयस् अय्यर् (५८*), राहुलः (५६), कोह्लिः (४५) पाण्डे (१४*) च धावनाङ्कान् प्राप्ताः। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतम् (१-०) अग्रे वर्तते।

Friday, January 24, 2020

'कोरोण' रोगव्यापनम् - चीनदेशे वुहान्‌ नगरं पिधानं कृतम्।
-के.वि.रजीष्

    नवदहली> 'कोरोण' रोगाणु प्रभवस्थानमिति संशयन्तं वुहान् नगरं प्रति गमनागमनम् अधिकृतैः प्रतिरुद्धम्। चीनदेशे कोरोणरोगेण १७ जनाः मृताः अभवन्। जनाः नगरात् बहिः मा गच्छन्तु इति अधिकृतैः निर्देशः दत्तः च। प्रदेशस्थं सर्वमपि गतागतसंविधानं आंशिककालपर्यन्तं बन्धितं वर्तते। ताय्लाण्ट्, ताय्वान्, सौत्कोरियः, जापानः, सौदि अरेब्यः इत्यादिषु राष्ट्रेषु अपि कोरोणरोगः व्याप्तः अभवत्

Thursday, January 23, 2020

भारते 'कोरोण' रोगाणुसङ्क्रमणम् नास्ति- स्वास्थ्यमन्त्रालयः।
- के.वि.रजीष्
        नवदहली> विश्वे बहुत्र 'कोरोण' रोगाणुसङ्क्रमणम्  जाते सन्दर्भे भारतमपि निरीक्षणं प्रतिरोधसज्जीकरणं च शक्तम् अकरोत्। निरीक्षणसम्बन्धतया ४३ विमानेभ्यः ९५१६ यात्रिकाणां वैद्यनिरीक्षणमकरोत्। तस्मिन् यः कोऽपि कोरोणरोगग्रस्तः इति न  दृष्टम् केन्द्रस्वाास्थ्यमन्त्रालयेन स्पष्टीकृतम्। दहली, मुम्बै, कोल्कत्त, चेन्नै इत्यादिषु प्रमुखवैमानिकसङ्केतेषु एव यात्रिकाणां वैद्यनिरीक्षणं सञ्जातम्। अग्रिमदिनेषु अन्येषु प्रमुखकेन्द्रेष्वपि निरीक्षणादिकार्याणां व्यापनं करिष्यतीति मन्त्रालयवक्त्रा सूचितम्। तथापि, चीनदेशे कोरोण रोगाणुग्रस्थानां संख्या १७ अभवत्।

Wednesday, January 22, 2020

६०० सस्यानि ९१ चित्रशालभाः, ५४ पक्षिवर्गाः, इयं छात्राणां वनपाठशाला।

       तिरुवनन्तपुरम्> श्रीकण्ठपुरम् सर्वकारीय उच्चतरविद्यालये जैववैविध्य - उद्याने दृश्यानि विशिष्टानि सन्ति। षट् शतं (६००) सस्यानि एकनवतिः (९१) शलभवर्गाः, चतुष्पञ्चाशत्  पक्षिवर्गाः एवम् अनेकेषां जीविनां नामवैजात्येन सूचिका दीर्घा अस्ति।  श्रीकण्ठपुरम्  बस् निस्थानतः सार्धत्रि- कि.मी मात्रं भवति छात्राणाम्  इदं जैव-वैविध्योद्यानं प्रति।
      परिस्थितिसंरक्षणस्य पाठम्  पुस्तकात् बहिः साक्षात् अध्येतुं छात्रेभ्यः  सन्दर्भ: लब्धः इत्यस्ति प्राधान्यम्I 'एकर्'चतुषटयवि

Monday, January 20, 2020

परीक्षायाः अङ्कादपि जीवने मूल्यवत् सन्ति कानिचित्l परीक्षा पे चर्चायां नरेन्द्रमोदिना उक्तम्।
         नवदिल्ली> पराजयः विजयस्य प्रथमसोपानः इति चन्द्रयानं द्वे इत्यस्य उदाहरणत्वेन नरेन्द्रमोदिना सूचितः। परीक्षा पे चर्चा २०२० इति कार्यक्रमे छात्रान् प्रति भाषमाणः आसीत् सःI जीवनं केवलं परीक्षा न। परीक्षायाः अङ्कादुपरि मूल्यवत् सन्ति कानिचित् जीवने इति सः छात्रान् उपदिशत्l मेक् इन् इन्द्या इति समारंभं विजयं प्राप्तव्यम्। तदर्थं २०२२ संवत्सरानन्तरं भारतोत्पन्नानि वस्तूनि क्रेष्यामि इति निश्चयं  कर्तुं शक्यते वा?  अस्माभिः मेक्‌ इन् इन्द्या इति समारंभः प्रचोदनीयः। अयं अस्माकम् आर्थिकावस्थां शक्तं कारयेत् इत्यपि तेनोक्तम्।
दिनोसर् जीविवर्गाणां कालतः प्राक्तनाः 'पैन्' वृक्षाः वनाग्नीतः संरक्षिताः।
    सिड्णि> ओस्ट्रेलियराष्ट्रे दुरापन्नायाः वनाग्नि-दुर्घटनायाः वोलमि इति वृक्षविशेषः संरक्षितः। दिनोसर् जीविवर्गाणां कालतः प्राक्तनः पैन् वृक्षःभवति वोलमि। विश्वे ओस्ट्रेलियायां एव अस्ति वोलमि इति पैन् वृक्षः।
    १०० वृक्षाः सन्ति अत्रत्‍येषु वनेषु I अग्निबाधायाः समये सर्वकारेण अग्निशमन-सैनिकान् उपयुज्य वृक्षाणां रक्षणाय प्रयत्नः कृतः। द्वौ विहाय ९८ वृक्षाः तैः संरक्षिताः। सिड्णि नगरात् ८० कि.मी दूरे भवति वोलमि राष्ट्रियोद्यानम्। २०० मिल्यण्‌ संवत्सरेभ्य पुरातनाः भवन्ति अत्रत्याः वृक्षाः। १९९४ तमे आसीत्‌ वृक्षस्य प्रत्यभिज्ञानम्। तदनन्तरं सर्वकारेण परिपालिताः आसन् एते विशेषवृक्षाः।
जानुवारी मासस्य २६ दिनाङ्के देशभक्तान्-हुतात्मानां पवित्र-स्मृतौ
श्रद्धाञ्जलीं याचयितुं आह्वान् पिपिएफ्ए।

       गुहावती>  जानुवारी मासस्य आगामी 26 दिनाङ्के त्रिरङ्गा जातीयध्वजोत्तलनेन गणराज्य दिवसस्य पालनेन देशस्य शत-सहस्र स्वतन्त्रसंग्रामी स्वदेशप्रेमिकानां हुतात्मानानां पवित्र स्मृतौ श्रद्धाञ्जलिं याचयितुं पेट्रियटिक पिपल्स फ्रन्ट असम (पिपिएफ्ए) इत्यनेन नागरिकान् आह्वानः क्रियते। एकेन वार्ताविवृतियोगेन पिपिएफ्ए इति वदति यत् यद्यपि 1950 वर्षतः 26 जानुवारी इति दिवसं आनुष्ठानिकरूपेण अस्माकं गणराज्य गणतन्त्र दिवसं वा रूपेण स्वीकृता अस्ति, परन्तु 15 आगष्ट, 1947 वर्षस्य स्वतन्त्रता दिवसात् प्राग् बहु वर्षेभ्यः पराधीनभारतवर्षे 26 जानुवारी इत्येव दिनाङ्कं स्वतन्त्र-सङ्ग्रामीणां कृते प्रतीकिरूपेण स्वतन्त्रदिवसत्वेन स्वीकृतम् आसीत्। पराधीनभारतवर्षे अस्मिनेव दिनाङ्के देशप्रेमिणः सङ्ग्रामस्य नव-नव कार्यसूचीं शपथग्रहणम् आदि कुर्वन्ति स्म, तथा च पुर्णस्वतन्त्रतार्जनाय सङ्ग्रामे आत्मानं नयोजितवन्तः। अतः,
क्रिकेट्- भारतस्य विजयः परम्परा च।
- के.वि.रजीष्
           बङ्गलुरु > आस्ट्रेलियदलं प्रति त्रयाणां क्रीडानां एकदिनक्रिकेट्परम्परा भारतदलेन जिता। तृतीयक्रीडायां ७ क्रीडकैः भारतदलम् आस्ट्रेलियदलं पराजयत्। भारतं प्रति प्रथमं क्रीडनं कृत्वा आस्ट्रेलियदलं ९ क्रीडकानां नष्टेन २८६ धावनाङ्कान् प्रापत्। आस्ट्रेलियदलाय स्टीवन् स्मित् (१३१) शतकं प्रापत्। लम्बूषेन् (५४), अलक्स् कारि (३५) च उत्तमसहयोगम् अकुरुताम्। भारताय षमिः४, जडेजः २ च क्रीडकान् सम्पाद्य उत्तमप्रकटनम् अकुरुताम्। प्रतिक्रीडनवेलायां भारतं ३क्रीडाकानां नष्टेन लक्ष्यं प्रापत्। भारताय रोहित् शर्मा-राहुल् सख्यं ६९ धावनाङ्कानां शुभारम्भम् अदात्। भारताय रोहित् शर्मा (११९) शतकं प्रापत्। नायकः कोह्लिः(८९),श्रेयस् अय्यर् (४४*) च प्राप्नुवताम्। प्रथमा क्रीडा आस्ट्रेलियदलेन जिता। द्वितीयतृतीयक्रीडे जित्वा भारतदलेन परम्परा २-१ इति क्रमे प्राप्ता च।

Sunday, January 19, 2020

भारते सञ्चारमाध्यमानां नियन्त्रणम्।
    नवदिल्ली> सञ्चारमाध्यमानाम्  अचिरात् नियन्त्रणं भविष्यति इत्यस्ति आवेदनम्। फेस्बुक्, वाट्साप्,  इन्स्टाग्रां, ट्विट्टर्, टिक्‌ टोक्‌ इत्यादिषु एव नियन्त्रणं भविष्यतिI व्याजवार्ताः दुष्कीर्तिकरवार्ताः स्खलिताः सूचनाः, वंशीयाधिक्षेपाः इत्यादीन् नियन्त्रितुमुद्दिश्य भवति नूतनप्रक्रमः। नूतननियमस्य निर्माणं सूचनामन्त्रालयेन निर्मीयते इत्यस्ति स्थितिः। इदानीं विद्यमानेषु सञ्चारमाध्यमलेखेषु अपि प्रत्यभिज्ञाप्रकारः पुनरपि करणीयः भविष्यति।