OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 31, 2019

आरबसागरे महान् चक्रवातः, 'महा'; केरले अतिजाग्रतानिर्देशः। 
अनन्तपुरी >  आरबसमुद्रे नूतनः महान् चक्रवातः जायमानः अस्तीति पर्यावरणविभागः। अनन्तपुरीतः २२० कि मी दूरे जातः न्यूनमर्दः अद्य अतितीव्रन्यूनमर्दः भूत्वा लक्षद्वीपं प्रविश्य मध्यपूर्वारबसमुद्रे चक्रवातरूपेण परिणमिष्यते। 
 ओमानराष्ट्रेण 'महा' इति कृतनामधेयस्य  अस्य चक्रवातस्य सञ्चारपथे केरलं नागच्छति तथापि तीरमण्डलेषु अतिशक्ताय वातप्रवाहाय साध्यता अस्ति। अतः मत्स्यबन्धनाय पूर्णनिरोधः प्रख्यापितः। मत्स्यबन्धनाय समुद्रं गताः धीवराः प्रत्यागमनाय आदिष्टाः। 
५ जनपदेषु अतितीव्रा वर्षा
  केरलेषु आगामिनिदिनेषु अतिशक्तायाः वर्षायाः साध्यता अस्ति। एरणाकुलं, तृशूर्, मलप्पुरं, कोष़िक्कोड्, इटुक्की जनपदेषु अतिजाग्रता [ओरञ्च्] उद्घुष्टा।
सर्दार् वल्लभाय् पट्टेलः राष्ट्रतत्परः - अमित् शाह्       
    नवदहली > भारतस्य प्रथमः उपप्रधानमन्त्री तथा आभ्यन्तरमन्त्री सर्दार् वल्लभाय् पट्टेलः राष्ट्रहिताय प्रामुख्यं दत्तवान् आसीत्। इति केन्द्राभ्यन्तरमन्त्री अमित् शाह्। पट्टेलस्य ११४ तमे जन्मदिने दहलीनगरे 'रण् फोर् यूणिट्टि ' इति कार्यक्रमस्य उद्घाटनं कृत्वा भाषमाणः आसीत् अमित् शाह्। पट्टेलस्य दृढनिश्चयः साहसिकता धीरता संयोजकनैपुणी च अस्मान् सर्वदा प्रचोदयन्ति इति सः अभिप्राययत्। जम्मूकाश्मीरः लडाक् च अद्य आरभ्य केन्द्रभरणप्रदेशौ भवतः इत्‍येतत् पट्टेलस्य अखण्डभारतम् इति स्वप्नसाक्षात्कारं प्रति एकं पादारोहणं भवतीति तेन अभिप्रेतम्। 'रण् फोर् यूणिट्टि ' इति कार्यक्रममधिकृत्य मोदिना गते 'मन् की बात्' कार्यक्रमे सूचितमासीत्। प्रथममोदिसर्वकारः सर्दार् पट्टेलस्य जन्मदिनं देशीयैकतादिनत्वेन आचरणाय निश्चयः स्वीकृतः आसीत्।
 ३७०तमः अनुच्छेदः भारतस्य आभ्यन्तरविषयः - यूरोपीयसमाजप्रतिनिधयः।
   श्रीनगरम्> भीकरतामुपरि स्वीक्रियमाणेषु व्यवहारेषु भारतेन सह वर्तिष्यति इति यूरोपीयसमाजप्रतिनिधयः। प्रतिनिधयः दिनद्वयस्य जम्मूकाश्मीरसन्दर्शनानन्तरं वार्तामेलनेने भाषमाणाः आसन्। भीकरता इत्येतत् विश्वे सर्वत्र वर्तमाना समस्या भवति, जम्मूकाश्मीरम् अपरमेकम् अफ्गानिस्थानं कर्तुं कस्मैरपि अवसरः न देयः इति ते असूचयन्। अनुच्छेदस्य निष्कासनात्परं जम्मूकाश्मीरस्य सामूहिकम् अन्तरीक्षम् अवगन्तुमेव वयं आगतवन्तः इति ते मेलने अवदन्। २७ प्रतिनिधयः सन्दर्शनसंघे आसन्।
श्रीलङ्कदलं प्रति विंशति२० क्रिकेट्परम्परायाम् ओस्ट्रेलियस्य विजयः।
   ब्रिस्बेन्> ओस्ट्रेलिय-श्रीलङ्‌कयोः विंशति२० क्रिकेट्परम्परा ओस्ट्रेलियदलेन प्राप्ता(२-०)। ह्यः प्रवृतायां द्वितीयक्रीडायां नवक्रीडकैः ओस्ट्रेलियदलं विजयं प्रापयत्। ओस्ट्रेलियदलाय वार्नर् (६०*) स्मित् ( ५३*) च अर्धशतकं प्रापयताम्। परम्परायाः क्रीडकत्‍वेन ओस्ट्रेलियदलस्य डाविड् वार्नर् चितः भवति। अङ्‌कः - श्रीलङ्कदलम् ११७/१०  ओस्ट्रेलियदलम् ११८/१

Wednesday, October 30, 2019

भारत-सौदिराष्ट्रयोः मध्ये सुरक्षामण्डलस्थः सहयोगः दृढीक्रियते।
   रियाद्> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सौदिसन्दर्शनवेलायां सुप्रधानविषयेषु निर्णयः स्वीकरिष्यतीति सूचना। सौदि वार्तामाध्यमेन अरब् न्यूस् इत्यनेन एतत्सम्बन्ध्य वार्ता प्रकाशिता। चर्चासु राष्ट्रसुरक्षा, प्रतिरोधव्यावसायिकमण्डलं, ऊर्जमण्डलम् इत्यादिषु विषयेषु प्रामुख्यं दीयते। तदर्थं मोदी, सौदिराजेन सल्मानेन, अनन्तरकिरीटधारिणा मुहम्मद् बिन् सल्मानेन च सह चर्चां करिष्यति। भारतं सौदि अरेब्यः च समीपस्थानां राष्ट्राणां नासिकाप्रवेशैः सुरक्षासमस्याः अभिमुखीकुर्वती राष्ट्रे भवतः इति मोदिना अभिप्रेतम्। सुरक्षासहयोगाय द्वयोः राष्ट्रयोः प्रतिनिधीः अन्तर्भाव्य समितिः रूपीक्रियते। भारते अधुना वाणिज्याय वातावरणम् अनुकूलं भवतीति मेय्क् इन् इन्ड्या, डिजिटल् इन्ड्या, स्किल् इन्ड्या, स्वच्छ भारत् इत्यादीः परियोजनाः उद्दिश्य मोदिना अभिप्रेतम्।  अरबन्यूस् कृते दत्ते अभिमुखमेलने भाषमाणः आसीत् सः।
एस् ए बोब्डे भारतस्य उच्चतर-न्यायालयाध्यक्षः, शपथग्रहणं नवम्बर्  १८ तमे दिनाङ्के।
       नवदिल्ली> न्यायाधिपः शरद्‌ अरविन्द् बोब्डे भारतस्य उच्चतरन्यायालयस्य ४७ तमः अध्यक्षः भविष्यति। नियुक्तिपत्रे राष्ट्रपतिना रामनाथकोविन्दमहाभागेन हस्ताक्षरं कृतम्। नवम्बर् मासस्य १८ तमे दिनाङ्के सत्यप्रतिज्ञासमारोहः निश्चितः वर्तते। अधुनातनाध्यक्षः रञ्जन् गोगोय् नवम्बर् १७ तमे दिनाङ्के सेवानिवृत्तः भविष्यति। मध्यप्रदेशस्थात् उच्चन्यायालयात् २०१३ तमे वर्षे उच्चतरन्यायालयं प्रविष्टः भवति बोब्डे महोदयः। बोब्डेम् अध्यक्षत्वेन नियमितुम् अधुनातनाध्यक्षेण रञ्जन् गोगोय् महाशयेन राष्ट्रपतिं पत्रं प्रेषितमासीत्।
षकीब् अल् हसनाय अन्ताराष्ट्रक्रिकेट्समितेः निरोधनम्।
    दुबाय्> बङ्‌ग्लादेश् क्रिकेट्दलनायकः षकीब् अल् हसनः अन्ताराष्ट्रक्रिकेट्समित्या निरोधितः। निरोधनेन अनेन अग्रिमं वर्षद्वयकालं यावत् क्रिकेटस्य सर्वेभ्यः विभागेभ्यः सः निरोधितः वर्तते। क्रिकेट्मण्डले कुत्सितमार्गैः धनव्यवहारं कृत्वा क्रीडाफलेषु स्वाधीनं कुर्वन् संघः कतिपयदिनेभ्यः पूर्वं षकीब् अल् हसनेन सह चर्चां करोति स्म। किन्तु कार्यमिदं तेन अन्ताराष्ट्रक्रिकेट्समितिं प्रति न निवेदितम्। समितेः अन्वेषणे इदं स्पष्टमभवत्। एतत् तु निरोधनाय कारणमभवत्। निरोधने दुःखं वर्तते इति विषयेऽस्मिन् माध्यमप्रवर्तकानां प्रश्नान् प्रति सः प्रत्यवदत् च।

Tuesday, October 29, 2019

बस् यानेषु १३००० आरक्षकाणां नियुक्तिः - स्त्रीसुरक्षां शाक्तीकृत्य दहली सर्वकारः।
    नवदहली> स्त्रीसुरक्षां प्रति अतीवश्रद्धां दत्वा केजरिवाल् सर्वकारः। एतदर्थं राज्यस्य सर्वकारस्य बस् यानेषु १३००० आरक्षकाः नियुज्यन्ते इति दहली मुख्यमन्त्री अरविन्द् केजरिवाल्। सुरक्षोद्योगस्थानां मेलने भाषयन्नासीत् सः। अधुना ३४०० बस्सुरक्षोद्योगस्थाः दहल्यां प्रवर्तमानाः वर्तन्ते। पूर्वं दहलीसर्वकारेण स्त्रीभ्यः दहल्यां बस्यानेषु महानगरस्थरेल्यानेषु च धनरहितयात्रा सज्जीकृता आसीत्।
उडानपरियोजनां जनप्रियं कर्तुं  भारतसर्वकारस्य पर्यालोचना।
   नवदहली > लघुव्ययेन विमानयात्रां प्रापयितुम् उडानपरियोजनाम् इतोऽपि जनप्रियं कर्तुं परियोजनामध्ये अधिकान् सहायमूल्यमार्गान् योजयितुं भारतसर्वकारस्य पर्यालोचना। येषु मार्गेषु विमानसेवनस्य तावत् प्राधान्यं नास्ति तेषां मार्गाणाम् अन्यैः मार्गैः सह बन्धनमेव अनया परियोजनया सर्वकारेण उद्दिश्यते। एवम् उडानयोजनया उन्नतरीत्‍या सेवनं क्रियमाणाः १००० व्योममार्गाः सर्वकारेण लक्ष्यीक्रियन्ते। तदर्थं जम्मुकाशमीरः, हिमाचलप्रदेशः, उत्तराखण्डः, उत्तरपूर्वराज्यानि, लक्षद्वीपः, आन्टमाननिकोबारः इत्यादिषु प्रदेशेषु परियोजनायाः अस्याः सेवनं सज्जीकर्तुं सर्वकारेण उद्दिश्यते।
नवचरित्रं विरच्य पापुव न्यू गिनियदलम्।
   कायिकम्/ दुबाय् > विंशति२० क्रिकेट् मध्ये नवचरित्रं विरच्य पापुव न्यू गिनियदलम्। अग्रिमवर्षे ओस्ट्रेलियदेशे सम्पद्यमाने विंशति२० विश्वचषकक्रिकेट्सपर्यायां क्रीडितुं पापुव न्यू गिनियदलाय अवसरः लब्धः। विंशति२० विश्वचषकक्रिकेट्सपर्यायाः योग्यताचक्रे केनियदलं ४५ धावनाङ्कैः पराजित्य एव पापुव न्यू गिनियदलस्य चरित्रपरा प्राप्तिः। अङ्कः - पापुव न्यू गिनिय ११८ केनिय ७३ । एवम् अयर्लण्ड्दलमपि विश्वचषके क्रीडितुं योग्यतां प्रापयत्। अग्रिमवर्षे ओक्टोबर्मासस्य १८ तः नवम्बर् मासस्य १५ पर्यन्तं भवति विंशति (२०) विश्वचषकक्रिकेट्सपर्या।

Monday, October 28, 2019

ऐ एस् नेता बाग्दादी व्यापादितः।

  वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
कालिफोर्णियराज्ये वनाग्निः व्याप्यते  १८०,००० जनाः निष्कास्यन्तेl 
   पारडैस्> कालिफोर्णियराज्ये वनाग्निः व्याप्यते।  शक्तेन वातेन अग्निः अनियन्त्रितरूपेण व्याप्तः। जनवास-मण्डलेषु अग्नेः व्यापनं भविष्ति इत्याशङ्कायां ततः १८०,००० सङ्ख्यान् जनान् सुरक्षितं स्थानं प्रति प्रेषयितुं त्वरितप्रक्रमाः  सर्वकारेण समारब्धाः। अग्निबाधा भविष्यमाणप्रदेशेषु पूर्वसूचना प्रदत्ता अस्ति। ३०,००० एकर् मितेषु प्रदेशेषु अग्निः व्याप्ता इत्यस्ति आवेदनम्। अन्तरिक्षे धूमः व्याप्तः अस्ति। १३०० अग्निशमन-सेना-दलानि अग्निव्यापन-नियन्त्रणाय प्रयत्नं कुर्वन्तः सन्ति। व्रणिताः सन्तीति आवेदनं नास्ति।
ऐ एस् नेता बाग्दादी व्यापादितः। 

वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
योगाध्यापिका पद्‌मश्री वि.नानाम्माल् दिवङ्गता। 

   कोयम्पत्तूर् > राष्ट्रस्य सर्वाधिकवयस्का योगमातामही इति प्रसिद्धा योगाध्यापिका पद्‌मश्री वि.नानाम्माल् (९९) दिवङ्गता। कोयम्पत्तूर् मध्ये स्वभवने आसीत् मृत्युः। एकमासात्मककालेन सा चिकित्सायाम् आसीत्। ४५ वर्षाभ्यन्तरे १० लक्षाधिकाः जनाः तया योगासनानि परिशीलिताः वर्तन्ते। एक मासात्‍पूर्वमपि सा प्रतिदिनं शताधिकान्‌ जनान् योगासनानि अध्यापयन्ती आसीत्। २०१८ तमे वर्षे राष्ट्रस्य पद्मश्री पुरस्कारेण नानाम्माल् महोदया समादृता भवति।
दीपावलिदिनं धर्मस्वातन्त्र्यस्य स्मारणं भवति - ट्रम्प्।

  वाषिङ्टण्> दीपावलिसमारोहः मानवान् धर्मस्वातन्त्र्यं स्मारयति इति अमेरेक्कस्याध्यक्षः डोणाल्ड् ट्रम्प्। भारतीयानां कृते दत्ते दीपावलिदिनसन्देशे एव ट्रम्पः एवम् अभिप्राययत्। ट्विट्टर्द्वारा दत्तः सन्देशः समारोहदृश्यसहितः भवति। समारोहोऽयम् अन्धकारस्योपरि प्रकाशस्य  अधर्मस्योपरि धर्मस्य अज्ञानस्योपरि ज्ञानस्य च विजयं प्रकाशयति इति सः सन्देशे असूचयत्।

Sunday, October 27, 2019

श्रीशङ्कर नृत्तसङ्गीतोत्सवः - विचारसमीक्षा सम्पन्ना। 
कालटी > अन्ताराष्ट्रिय श्रीशङ्कर नृत्तसङ्गीतोत्सवस्य प्रारम्भरूपेण मासत्रयं  यावत् अनुवर्तमाना मार्गदर्शनसमीक्षा (counseling) सम्पूर्णतामाप्ता। षट्शतं नाट्यनिपुणैः भागभागित्वं क्रियमाणः महोत्सवः विंशत्यधिकद्विशते ईसवीये एप्रिल् मासे सम्पत्स्यते। कथक्, ओडीसी, सत्रिया, कुच्चिप्पुटी, भरतनाट्यं, मोहिनियाट्टं, विदेशनृत्तरूपाणि इत्यादिषु विश्वप्रसिद्धाः कलाकोविदाः भागं वहन्ति। 
  विचारसमीक्षायाः अन्तिमे सत्रे श्रीशङ्करा नृत्तविद्यालयस्य मुख्यकर्ता प्रोफ. पि वी पीताम्बरः, मुख्यसंयोजिका सुधापीताम्बरः, अध्यापकक्षाकर्तृभारवाहिणः इत्यादयः नेतृत्वमवहन्। लोकसभासदस्यः बन्नीबहनानः, विधानसभासामाजिकः रोजी एम् जोण् इत्येतयोः रक्षणाधिकारे विपुला कार्यकर्तृसमितिरपि रूपीकृता।
'भारत् की लक्ष्मी' इति स्त्रीशाक्तीकरणपरियोजनां प्रशंस्य मेरी कोम्।
  नवदिल्ली> स्त्रीशाक्तीकरणाय मोदिसर्वकारेण कल्पितां  ' भारत् की लक्ष्मी ' इति परियोजनां प्रशंस्य विख्याता मुष्टिप्रहरक्रीडका मेरी कोम्। एतादृश्यः परियोजनाः स्त्रीभ्यः लब्धाः अङ्गीकाराः एव, भारताय कठिनपरिश्रमं कर्तुं  प्रचोदनं च ददति, सा अभिप्राययत्। परियोजनाम् इमां प्रशंस्य बाड्मिण्डन् क्रीडके पि.वि.सिन्धू, सैना नेहवाल् च ट्वीट् कृतवत्ये आस्ताम्। परियोजनायाः अस्याः प्रतिनिधित्वेन पि.वि.सिन्धू, अभिनेत्री दीपिका पदुकोण् च गतदिने चिते भवतः। स्त्रीणां मातृकापरान् अङ्गीकारान् सेवनानि च राष्ट्रान्तरेषु ज्ञापनमेव अस्याः परियोजनायाः मुख्यं लक्ष्यम्।
दीपावलीदन शुभाशयाः
दीपावल्याः शुभपर्वणि शुभकामनाः व्याहृत्य भारतस्य राष्ट्रपतिः रामनाथ कोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः च।