OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 31, 2019

सिआर् पि एफ् वाहनव्यूहस्य समीपं कार् यानं विस्फोटितम्।
श्रीनगरं >  जम्मू - श्रीनगरराजमार्गे केन्द्र आरक्षकबलवाहनव्यूहस्य समीपं किञ्चन प्रादेशिककार् यानं विस्फोटितमभवत्। राजमार्गेण अटन्तस्य यानस्य स्फोटने न को$पि व्रणित इति सूच्यते!
  कार् यानस्य अनिलकोशः स्फोटितः इति आरक्षकदलस्य प्राथमिकनिगमनम्! किन्तु चालकः झटित्येव धावितः इत्येतत् दुरूहतां जनयति! एतत् भीकराक्रमणमिति न स्पष्टीकृतम्!

Saturday, March 30, 2019

यानेभ्यः अतिसुरक्षा- क्रमाङ्कफलकं निर्बन्धम्। एप्रिल् प्रथमतः प्रबलः भविष्यति।
   तिरुवनन्तपुरम्> एप्रिल् मासस्य प्रथमदिनात् आरभ्य पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षा-
 निर्बन्धम्। नूतनतया पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षायाः क्रमाङ्कफलकं याने संस्थाप्य दीयमानस्य  दायित्वं याननिर्मातॄणाम् एव। नियमः प्रबलः भविष्यति।
   पञ्जीकरणक्रमाङ्कः, यन्त्राराङ्कः, 'षासि' अङ्कः च विलिख्य विलिम्पनं पुरोभागस्य काजे पातनीयम्। एतस्य पुनःपरिवर्तनं न शक्यते। परिवर्तनाय प्रयासः करोति चेत् लिम्पनस्य नाशः भविष्यति। 
'होलोग्राम्' मुद्रितं भवति नूतनं संख्याफलकम् इत्यस्ति विशेषता। एषा व्यवस्थया आभारतं संख्याफलकस्य समानताम् उपस्थापयितुं  शक्यते। केन्द्र-उपरितल-गतागत मन्त्रालयस्य निर्देशानुसारं भवति नूतनप्रक्रमः।
(विलिम्पनं= sticker)
उपग्रहविक्षेपणं इदानीं जनाः द्रष्टुं प्रभवन्ति।
    नवदेहली- इतः परं ऐ एस् आर् ओ संस्थायाः उपग्रहविक्षेपणं जनाः साक्षात् द्रष्टुं प्रभवन्ति। मंगलवासरे पि एस् एल् वी सी ४५ उपग्रहविक्षेपण्यां एमिसाट्ट् २८ तथा विदेश उपग्रहाः च श्रीहरिकोट्टातः प्रेषिष्यन्ते।तदपि जनाः द्रष्टुं प्रभवन्ति इति ऐ एस् आर् ओ निदेशकेन के शिवन् महोदयेन अवोचत्। तदर्थं पञ्चसहस्रं जनानां उपस्थित्यनुगुणं दर्शनस्थानं तत्र निर्मितमस्ति। किन्तु मंगलवासरे उपस्थितिः केवलं सहस्रजनानां कृते एव। प्रातः सार्धनववादने विक्षेपणं भविष्यति। भारतीयानां तथा दशोपरि वयस्कानां कृते एव प्रवेशः। ऐ एस् आर् ओ संस्थायाः वेब्  तः प्रवेशनपत्रः लभ्यते च।
नीरवमोदिनः प्रातिभाव्यः पुनरपि निरस्तः। 

लण्टन् >  पि एन् बि वित्तकोशात् त्रयोदशसहस्रं कोटि रूप्यकाणि व्याजर्णरूपेण अपहृत्य देशान्तरं गतवतः नीरवमोदिनः प्रातिभाव्यः ब्रिट्टीष् नीतिपीठेन पुनरपि निरस्तः। गतदिने ब्रिट्टने 'वेस्ट् मिन्स्टर्' न्यायाध्यक्षनीतिपीठस्य न्यायाधीशेन एम्मा आर्बुत् नोट् इत्यनेनैव नीरवस्य प्रातिभाव्ययाचना निरस्ता। 
   प्रातिभाव्यः लभ्यते चेत् प्रमाणानि नाशयितव्यानि भविष्यन्ति, साक्षिणः स्वाधीनतां प्राप्स्यन्ते, उत व्यापादिताः भविष्यन्तीति वादः न्यायालयेन अङ्गीकृतः। निरस्तप्रातिभाव्यः नीरवमोदी 'वान्स् वर्त् ' कारागृहे बद्धः। अस्मिन् व्यवहारे आगामिवादः एप्रिल् २६ दिनाङ्के भविष्यति।

Thursday, March 28, 2019

ओडिशा/वनं रक्षणाय पञ्चसप्ततिः महिलाभि: समूहः निर्मितः, विंशतिः वर्षेभ्यः रक्षाकार्यं कुर्वत्यः सन्ति—
-साक्षी चौरसिया
पुरीस्थितायां महानदी-डेल्टायां पञ्चसप्ततिः प्रहलपरिमितं क्षेत्रं प्रसरित मैंग्रोव-वनं रक्षणाय अभियानं प्रवर्तितम् । प्रतिदिनं वारद्वयं अन्वीक्षणाय दण्डं स्वीकृत्य वनमागत्य महिलाः सीटिकावादनमपि कुर्वन्ति, सङ्कटम् अनुमीयते सति दूरभाषमाध्यमेन अन्यान् जनानपि आह्वयन्ति।

  भुवनेश्वर् > ओडिशायाः पुर्यां पञ्चसप्ततिः महिलाः गतविंशतिः वर्षेभ्यः मैंग्रोव-वनं रक्षणाय अभियाने सङ्लग्नाः सन्ति।  झंझावातानन्तरं वृक्षाणां महत्त्वं ज्ञायते। 1999तमे वर्षे ओडिशायाम् एकं सुपरसाइक्लोन इत्याख्य: चक्रवात: आगत: आसीत्। बहूनि गृहाणि, अन्नानि च नष्टानि जातानि। जनाः बहुकष्टम् अनुभूतवन्तः। जनाः ज्ञातवन्तः यत् तेषां जीवनं वृक्षैः (मैंग्रोव वनेनैव) सुरक्षितम् अस्ति। कस्मिंश्चिदपि मूल्ये वनस्य सुरक्षायाः सङ्कल्पं कृत्वा महिलाः समूहं निर्मितवत्यः।
   52वर्षीया चारुलता बिस्वालः कथयति यत् —“भारतं पुनश्च अन्यदेशाः चक्रवातस्य विषये जानन्ति। एतेन गृहऽन्नादि नष्टाः जाताः। मृदपि कट्वभवत्। वनस्य महत्त्वं ज्ञातवन्तः।  2001 तमे वर्षे गुंडाबेलायाः सप्ततिः महिलाभिः वनरक्षा-समितिः निर्मिता। प्रत्येक-गृहतः महिलानां प्रतिभागमासीत्। एताः प्रतिदिनं कार्याणि समाप्य ग्रामं ग्रामं गत्वा वनरक्षायाः लाभान् सम्बोधयन्ति। वनतः काष्ठानि नेतुं दिनमेकं सुनिश्चितं कुर्युः, एवं वनस्यापि रक्षणं भविष्यति पुनश्चास्माकं समयोऽपि अधिकं नागमिष्यति।
वनविशेषज्ञा रहीमा बीबी कथयति यत्— मैंग्रोव वने कसूरियाना नाम्ना वृक्षोऽस्ति यः मृदां संरक्षति तथा च वायोः आर्द्रतां नष्टं भवितुं रक्षति। एतेन सम्पूर्ण-जैव-विविधता प्रभाविता भवति। 
     महिलाभि: गत-वर्षेषु ये वृक्षाणां अवैधरूपेण हननं कुर्वन्ति ते निगडने अधिग्रहीता:। महिलाभिः अपराधिनः दण्डिताः अपि। आवश्यकतायै अधुना समूहस्य महिलानां पार्श्वे दूरभाषमपि वर्तते। प्रश्नेऽस्मिन् यत् महिलाः वने भयं नानुभवन्ति किल ?, बिस्वालः वदति यत् वनं तु अस्माकं गृहसदृशम् अस्ति। वृक्षाः अस्माकं बालाः। कोऽपि अस्माकं बालानां हननं करिष्यति, कथं द्रष्टुं शक्नुमः वयम्। वृक्षैः सह अस्माकं सम्बन्धः माता-पुत्रवत् अस्ति।
संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, माहाराष्ट्रम्

   नमांसि, सर्व: अपि संस्कृतज्ञ: प्रथमं स्वगृहं संस्कृतगृहं कुर्यात्। परन्तु तदर्थं प्रबला इच्छाशक्ति: अपेक्षिता। पूर्वं कश्चन संस्कृतशिक्षक: अस्माभि: प्रार्थित: आसीत् यत् "स्वगृहं संस्कृतगृहं करोतु" इति। तदा तेन उक्तं-"मम समय: नास्ति"। 
    तन्नाम गृहे सर्वेषां संस्कृतपाठनाय समय: नास्ति इत्यर्थ: । तस्य आशय: आसीत् यत् संस्कृतपाठनाय गृहसदस्या: सर्वे निश्चितसमये पुस्तकं गृहीत्वा पाठश्रवणाय उपविशेयु:  इति। वस्तुत: तदर्थं पुस्तकपाठनस्य आवश्यकता नास्ति। स: गृहे यद् यद् सम्भाषणं करोति तदेव संस्कृतेन करोतु। तावता एव इष्टसिद्धि: भविष्यति। मित्राणि, वयं अस्माकं गृहं संस्कृतगृहं कुर्म:। जयतु  संस्कृतम् जयतु भारतम् । *, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
   नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् । 
अत्युष्णः अनावृष्टिश्च  वर्धते ; केरले अतीवजाग्रतानिर्देशः
समाश्वासप्रवर्तनाय समितित्रयं रूपवत्कृतम्। 
अनन्तपुरी >  केरले अत्युष्णस्य शमनं नास्ति। गतदिने उपपञ्चाशत् जनाः तापव्रणिताः , द्वौ सूर्याघातितौ च। एतत्सप्ताहपर्यन्तं अत्युष्णः अनुवर्तिष्यते इति पर्यावरणविभागेन पूर्वसूचना दत्ता। एप्रिल् प्रथमसप्ताहपर्यन्तं दक्षिणभारते अत्युष्णः सामान्यतः द्विचतुर्डिग्री तावत् वर्धिष्यते। 
  अत्युष्णानावृष्टिसम्बन्धानां दुष्प्रभावानां समाश्वासप्रवर्तनाय केरलसर्वकारेण   कर्मसमितित्रयं रूपवत्कृतम्। अनावृष्टिः पानजलदौर्भ्यम् इत्यादीनां समाश्वासप्रवर्तनाय जलविभवविभागस्य तथा राजस्वविभागस्य च मुख्यकार्यदर्शिनोः नेतृत्वे प्रवर्तनानामेकोपनं विधास्यते। जलजन्यसांक्रमिकरोगाणां प्रतिरोधाय स्वास्थ्यविभागस्य नेतृत्वे कर्मसेना प्रवर्तिष्यते। जलदौर्लभ्येन जनावासस्थानम् अतिक्रम्यमाणान् वन्यमृगान् प्रतिरोद्धुं वनविभागश्च वर्तिष्यते।
भारतेन उपग्रहवेध अग्निसायकक्षमता अवाप्ता - प्रधानमन्त्री।
    नवदिल्ली> उपग्रहानपि आक्रमणं कृत्वा पातयितुं क्षमता प्राप्ता, उपग्रहवेध अग्निसायकेन परीक्षा विजिता इत्यपि प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। राष्ट्रं प्रति अभिसंबोधनं कृत्वा एव वार्तेयं प्रधानमन्त्रिणा उद्घोषिता। इमां क्षमताम् प्राप्तेषु चतुर्थं राष्ट्रं भवति भारतम्। मिषन् शक्तिः इति नामाङ्कितम् दौत्यं निमिषत्रयेण लक्ष्यं प्राप्तम्। बाह्याकाशे संस्थितस्य उपग्रहस्य नाशः आसीत् अग्निसायकस्य दौत्यम्। डि आर् डि ओ संस्थया स्वयमेव निर्मितम् आसीत् सायकम्।
    विश्वे अमेरिका, रष्य, चीनाराष्ट्राणां पार्श्वे  एव  एतादृशसायकानि विद्यन्ते। इदानीं भारतम् अपि बाह्याकाशस्य आक्रमणानि प्रतिरोद्धुं शक्तिः सम्पादिता इत्यपि प्रधानमन्त्रिणा उक्तम्।

Wednesday, March 27, 2019

 संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्
डीन्, कविकुलगुरु कालिदास- विश्वविद्यालयः, महाराष्ट्रम्
चित्रकारः नवीन् सक्करियः
     नमांसि,  लोके केचन तादृशा: अपि भवन्ति, ये च भाषाविषये प्रमादान् कुर्वन्त: अपि नाधिकं लज्जन्ते। 'मम स्थानप्रभावादिमाहात्म्यं मत्कृतान् प्रमादान् क्षमार्हान् करोति' इति न केनापि चिन्तनीयम्। अस्माभि: कृतानाम् अशुद्धप्रयोगाणां कारणत:भाषा अपि वेदनाम् अनुभवति-' अल्पज्ञ: अयं माम् एवं निर्दयं प्रहरति ननु?' इति। भाषा अस्माकं प्रीतिविषय: स्यात्, आदरविषय: स्यात्, आराधनाविषय: च स्यात् । अस्मत्त: अल्प: अपि अपचार: यथा न घटेत तथा जागरूकता वोढव्या अस्माभि:।मित्राणि,कविवाक्यं स्मराम:।
" सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया। अमृतवणी संस्कृतभाषा नैव क्लिष्टा न च कठिना"।।जयतु  संस्कृतम् जयतु भारतम् ।  ।
अरुणाचलः भारतस्य भागः - भूमानचित्रं चीनेन खण्डनं कृतम्।  
   नवदिल्ली> अरुणाचलप्रदेशं  भारतस्य भागः इति सूचितं विश्व-भूमानचित्रं चीनेन अवखण्डनं कृतम्। ३०,००० संख्यातीतानि चित्राणि चीनेन खण्डितनि। अरुणाचलं भारतस्य भागतया भूमानचित्रे आलेखितम् इत्यासीत् चीनस्य रोषस्य कारणम्। ताय्वानराष्ट्रं चीनस्य भागः इत्यपि भूमनचित्रे न लेखितम्।
भारतस्य पूर्वेत्तरभागेषु वर्तमानः अरुणाचलप्रदेशः त्रिविष्टपस्य (Tibet) भागः इत्यस्ति चीनस्य मतम्। 
      भारतस्य राष्ट्रनेतृणाम् अरुणाचलसन्दर्शनानि यस्मिन् अवसरे स्युः तस्मिन्नेव अवसरे सन्दर्शनं विरुद्ध्य चीनेन तेषाम् विप्रतिपत्तिः प्रकाशिता आसीत्। समीपकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं सन्दर्शनं विरुद्ध्य चीनेन प्रतिषेधः प्रदर्शितः आसन्। अरुणाचलः भारतस्य अविभाज्यभागः चीनस्य प्रतिषेधः विग्ण्यते इति भारतेन तदा उक्तम्।

Tuesday, March 26, 2019

केरले उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि
मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्। उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्।
संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
 
नमांसि, वयं संस्कृतज्ञा: - छात्रा:,शिक्षका:, प्राध्यापका:, संस्कृतानुरागिण: च - सर्वे अपि संस्कृतस्य कार्यकर्तार:। वयं यावत् अधिकं प्रभाविरुपेण कार्यं करिष्याम: तावता अधिकप्रमाणेन संस्कृतस्य विकास: अपि भविष्यति। वयं सामान्यरूपेण उत्तमा: जना: , सज्जना: , विद्वांस:, च भवाम: चेत् न पर्याप्तम्, अपेक्षितस्य परिणामस्य फलस्य च साधयितार: भवेम। वयं समर्था (Efficient)कार्यकर्तार:स्म: चेत् न पर्याप्तम्, अस्माभि: प्रभावि(Effective)कार्यकर्तृभि: अपि भवितव्यम्। मित्राणि, स्मरतु-
"कार्यगौरवं स्मरन् 
विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोति सोद्यम: स्वयम्"। जयतु  संस्कृतम् जयतु भारतम् । 
भारतस्य जूतकेन्द्रान् प्रति भीकराक्रमणसूचना।
     नवदिल्ली> रहस्यान्वेषकाणां प्रतिवेदने इस्लामिक् स्टेट् अल् ख्वयिदा इत्येते भीकरसंघटने आक्रमण पद्धतिः सज्जीकरुतः इत्यस्ति। अतीव श्रद्धा देयेति नवदेहली मुंबई गोवा इत्यादि राज्येषु आरक्षकान्  प्रति रहस्यान्वेषकविभागेन निर्देशः दत्तः। इस्रायेल् ऐंबसी कृते सुरक्षा वर्धिता। राष्ट्रे स्थितानां सिनगोग तथा स्मृतिमण्डपानां च सुरक्षा अपि वर्धयितुं निर्देशः अस्ति। मार्च् मासे विंशति दिनाङ्के प्रथमा सूचना आगता।ऐ एस् भीकरेण अबु हसनेन दत्ता सूचना रहस्यान्वेषकैः स्वीकृता अभवत्। पुनः मार्च् त्रयोविंशति दिनाङ्के समाना  सूचना आगता। तेषां सूच्यां गोवाराज्यस्य जूतानां कानिचन क्षेत्राणि अपि वर्तन्ते। तत्रापि निरीक्षणं सुरक्षा च सशक्तमकरोत्।
वि वि पाट्ट् -अधिकानां पत्रखण्डानां गणना अनिवार्यतया कार्या -निर्वाचनायोगं प्रति उच्चतरन्यायालयः।
    नवदेहली>  मतदानयन्त्रैः साकं घटितेषु वि वि पाट्ट् इति यन्त्रेषु आगतानां पत्रखण्डानां गणना केेन काारणेन न वर्धनीया इति निर्वाचनायोगं प्रति उच्चतरन्यायालयः अवोचत्। दिनत्रयाभ्यन्तरे   अस्मिन्  सत्यप्रस्तावना दातव्या इति न्यायालयेन उक्ता। मतदान यन्त्रस्य संख्यया साकं वि वि पाट्टस्य पञ्चाशत् प्रतिशतं गणनाीयमिति निर्दिश्य एकविंशति प्रतिपक्षदलैः दत्तं निवेदनं परिगणयन्नासीत् न्यायालयः। 

   वि वि पाट्ट् पत्राणां गणनसंख्या वर्धनीया इति अस्माकं निर्देशः। युष्माकं निर्णयेन एव इदानीं गणना प्रचलति। सा वर्धनीया।  प्रति मण्डलानां वि वि पाट्ट् पत्रखण्डानां गणना प्रचलति। निर्वाचन संविधानं समीचीनतया प्रचलति इति विश्वसितुं हेतवः नः सविधे वर्तन्ते। पुनरपि तत् संवर्धयिष्यामः इति आयोगेन न्यायालये अवदत्।
      न्यायविभागेन सह कापि संस्था निर्देशेभ्यः दूरं न गन्तव्यमिति समस्यायाः समाधानरूपेण मुख्यन्यायाधिपेन रञ्जन् गोगोई महोदयेन उक्तम्। भवतां अधिकं विश्वासं अस्ति चेत् किमर्थं वि वि पाट्टस्य आनयनं कृतम्? वि वि पाट्ट् सुविधा केनापि प्रतिषिद्धं वा इति न्यायालयेन आयोगः पृष्टः। ऐप्रिल् प्रथमे दिनाङ्के याचिकायाः परिगणनान्दर्भे न्यायालयस्य साहाय्यं कर्तुं कञ्चन प्रौढकार्यकर्तारम् उपस्थापनीयमिति निर्वाचनायोगः  न्यायालयेन आदिष्टः।
भारतेन निर्मितानि  तेजस् युद्धविमानानि साभिमानं मलेष्याराष्ट्रे।
-बिजिलाकिषोरः
   क्वालालंपुर्> भारतेन निर्मितानि तेजस् नाम लघुयुद्धविमानानि  मलेष्याराष्ट्रे प्रदर्शनाय सज्जीकृतानि।लड्कावि अन्ताराष्ट्र मारिटैं आन्ट् एय्रोस्पेस्  इति प्रदर्शने  लोकश्रद्धामावेक्ष्यन्ते इति प्रतीक्षा। कदाचित् मलेष्यासर्वकारेणेदं स्वायत्तीक्रियेत इति विश्वासः। विमानद्वयस्य प्रदर्शनार्थं पञ्चाशत् कुशलाः वैमानिकाः गतवन्तः।
  पाकिस्थान-चीनयोः जे एफ्‌ १७, दक्षिण-कोरियेन निर्मितम् एफ्/ ए ५० विमानेनसाकं तेजस् अपि मलेष्याराष्ट्रेण  क्रेष्यन्ते। भारतात् ३५० अङ्गयुक्तातानि संघानि एल् ऐ एं एप्रदर्शनार्थं गतवन्तः।

Monday, March 25, 2019

इदाई प्रचण्डवातः साहाय्येन प्रथमं भारतमागतम्।
-डा. अभिलाष् जे
    नवदेहली> आफ्रिक्क राष्ट्रेषु नाशं कृत्वा सप्तशत जनानां मृत्युहेतुभूतायां इदाई प्रचण्डवाभूमौ साहाय्यार्थं प्रथमतया भारतीयनाविकसेना आगता। जलप्लवात् १९२ जनान् अरक्षत् एवम् स्वास्थ्य शिबिरे १३८१ जनान् वैद्यसाहाय्यम् अयच्छन् इति नाविकसेनया उक्तम्।
   मोसांबिक्कात् साहाय्याभ्यर्थनात् परं भारतीय नाविकसेनायाः तिस्रः युद्धनौकाः तत्र अगच्छन्। ऐ एन् एस् सुजाता, ऐ सी सी एस् सारथी,  ऐ एन् एस् सारथी इति नौकाः तत्र रक्षाप्रवर्तनेषु भागभाजः अभजन्। भारतस्य चेतक् हेलिकोप्टर् तत्र निरीक्षणं करोति। तद्वारा भोजनवितरणं औषधवितरणं च प्रचलति।अधिकसाहाय्यार्थम् ऐ एन् एस् मगर् इति नौका अपि विना विलम्बं गमिष्यति। इदानीमपि प्रचण्डवातस्य बाधा वर्तते इत्यतः मरणसंख्या वक्तुं न शक्यते।

Sunday, March 24, 2019

न्याय. पि सि घोषः सत्यशपथमकरोत्। 
न्या. पि सि घोषस्य सत्यशपथम्। 
नवदिल्ली >  राष्ट्रस्य प्रथमलोकपालरूपेण सर्वोच्चनीतिपीठस्य भूतपूर्वः  न्यायमूर्तिः पिनाकि चन्द्रघोषः सत्यशपथं कृत्वा पदं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः प्रतिज्ञावाक्यानि प्रतिज्ञापयत्। 
  उपराष्ट्रपतिः वेङ्कय्यनायिडुः, प्रधानमन्त्री नरेन्द्रमोदी , भारतस्य मुख्यन्यायपतिः रञ्जन् गोगोय् इत्यादयः कार्यक्रमे सन्निहिता आसन्। 
  अण्णा हसारे वर्यस्य नेतृत्वे प्रचालितः प्रक्षोभः आसीत् २०१४ तमे वर्षे लोकपाल् नियमस्य आविर्भावः। किन्तु विपक्षनेत्रभावः इति साङ्तिकत्वं सम्भाव्य  नियुक्तिप्रक्रमाः विलम्बन्ते स्म। अन्ते सर्वोच्चन्यायालयस्य शक्तः व्यवहार एव अस्य सर्वकारस्य   काले लोकपालस्य नियुक्तये मार्गः अभवत्।