OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 31, 2018

संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः
शृङ्गगिरिः> महाविद्यालयच्छात्रवर्गस्य समापनसमारोहे अनुग्रहभाषणं विदधानाः जगद्गुरवः भारतीतीर्थमहास्वामिनः। एतैः  आमर्यामेव अर्धघण्टापर्यन्तं अनुग्रहवचांसि वितीर्णानि। संस्कृतभाषा चामरी इव तत्र तत्रैव नयनपथमवतरति चेदपि सर्वान् आनन्दयति। किन्तु सूकरी  तु सर्वत्र दृश्यते चेदपि न कमप्यानन्दयितुं प्रभवति। अतः संस्कृतेन सर्वे न भाषन्ते  इत्येनं  मिथ्यावादं परित्यज्य संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत इति ते अन्वगृह्णन्। संस्कृतभारत्याः अखिलभारतीयाध्यक्षाः भक्तवत्सलमहोदयाः प्रास्ताविकभाषणमकुर्वन्। वरिष्ठकार्यकर्तारः परिसराध्यापकाः उपद्विशतं शिक्षार्थिनश्च अत्र साक्षिणः अभवन्।
भारतमहासमुद्रे  तन्त्रप्रधानं नाविकनिस्थानं भारत-इन्तोनेष्य संयुक्तसाह्यः
   जक्कार्त > भारतमहासमुद्रे  तन्त्रप्रधानं नाविकनिस्थानं निर्मातुं प्रतिरोधसमुद्रान्तरमण्डलेषु साह्यं कर्तुं च भारत-इन्तोनेष्यराष्ट्रयोः संयुक्तनिर्णयः समभवत्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः इन्तोनेष्यराष्ट्रसन्दर्शनसन्दर्भे एव निर्णयः समभवत्। इन्तोनेष्स्य राष्ट्रपतिना जोकोविदोदोवर्येण सह मोदिनः  समुपवेशने सुमात्राद्वीपस्य समीपस्थे सबाङ् द्वीपे  आधारसुविधावर्धनाय निश्चितम्।
राष्ट्रस्य सामाजिकवित्तकोशाः कर्मकरैः कर्मस्थगनेन बन्धिताः। 
   नवदिल्ली> आराष्ट्रं   सामाजिकवित्तकोशकर्मकराः कर्मस्थगनमकरोत्। निष्कृतिवर्धनमेव तेषां अावश्यम्। सङ्गणकीयमण्डलस्य सेवनस्य बाधा न भवति। दिनद्वयं  यावत्  ATM यन्त्रे धनं न पूरयिष्यति। २१ सामाजिकवित्तकोशस्य दशलक्षं कर्मकराः कार्यालयाधिकारिणः च  कर्मस्थगने भागं स्वीकुर्वन्ति।

Wednesday, May 30, 2018

तैलेन्धनानां मूल्यवर्धनम् - अधिककरः केरलं त्यजति। 
    तिरुवनन्तपुरम् > प्रतिदिनं तैलमूल्यं वर्धते। जनानां जीवनं  दुस्सहमभवत्। नित्योपयोगवस्तूनां मूल्यं  भयानकरूपेण वर्धितम्। एतस्य परिहारार्थं केरलसर्वकारेण नूतनं निर्णयं स्वीकृतम्। वर्धितः अधिककरः  त्यक्तुमेव मन्त्रिसभानिर्णयः समभवत्। जूण्मासस्य प्रथमदिनाङ्कादेव निर्णयः प्रबलः भविष्यति।
सि बि एस् इ परीक्षायां श्रीलक्ष्मी  प्रथमस्थाने।
       कोच्ची> सम्प्रतिवार्तयाः छात्रवार्तावतारिका श्रीलक्ष्मी जि दशमकक्ष्यायाः  परीक्षायाम्  प्रथमस्थानं  (अाभारतस्तरे ) प्राप्तवती। सि बि एस् इ बोर्ड् परीक्षायां ४९९ अंकाः तया प्राप्ताः अंगलेये पूर्णाङ्कात् एकः अंकः एव न्यूनः अभवत्। कोच्ची भवन्स् विद्यालयस्य छात्रा भवत्येषा।  क्रमानुगताध्ययनमेव  विजयस्याधारमन्त्रमिति वदति पिता गोपिनाथः। विषयानुसाारम्  उत्तराणि निर्मीय अध्येतुम् एषा प्रयत्नं  कृतवती। विगतानां प्रश्नपत्राणां उत्तरलेखनाभ्यासे एषा सेल्लासं प्रयत्नं कृतवती। कोच्ची देशस्थे  वेण्णलप्रदेशे वसति एषा। अस्याः पिता गोपिनाथः केरलस्य उच्च न्यायालये सर्वकारीय ज्येष्ठन्यायवादी भवति। माता रमा सर्वकारीय कलालये पशु वैज्ञानिक विभागे वरिष्टाध्यापिका च भवति। ज्येष्टसोदरः तु स्नातकोत्तर बिरुदाय अध्ययनं  करोति। 
       सम्प्रतिवार्तायाः छात्र-वार्तावतारकेभ्यः संस्कृत-वार्ताप्रस्तुतीकरणाय जनं दृश्यमाध्यमेन चतस्रः चिताः अासन्। तेषु एका वार्तावतारिका अासीत् एषा श्रीलक्ष्मी। 

Tuesday, May 29, 2018

पत्रालयसेवकानां कर्मन्यासः - पत्राल़यमण्डलं स्तम्भितम्। 
    कोच्ची > पत्रालयकर्मकराणां कर्मन्यासः सप्तमदिनं प्राविशत् इत्यतः राज्ये सर्वत्र पत्रालयप्रवर्तनानि  स्तम्भितानि।  पारपत्राणि, नियुक्त्यादेशाः पञ्जीकृतपत्राणि इत्यादीनि पत्रवाहकवस्तूनि निश्चलानि अभवन्। 'पोस्टल् सेविंग्स् बैंक्, पोस्टल् इन्षुरन्स् इत्यादीनांप्रवर्तनान्यपि निश्चलानि।  ग्रामीण पत्रालयसेवकानां सेवन-वेतनव्यवस्थानां नवीकरणम् अपेक्ष्यैव तेषां कर्मन्यासः आरब्धः।

Monday, May 28, 2018

यूरोप्यन् यूणियन् इति राष्ट्रसंयुक्तसमितेः दत्तांशसंरक्षणनियमः GDPR प्रबलमभवत्।
ब्रसल्स्> नूतनदत्तांशसंरक्षणनियमः इति ज्ञातः General Data Protection Regulation व्यक्ति कवि वर यानि कथम् उपयोक्तव्यानि  इत्यस्य व्यक्ततां  करोति। उपयोक्तृृृणां विवरण यानि तेषाम् अनुज्ञां विना समाहर्तुं न शक्यते अनेन नियमेन।
'सियाल्' सौरोर्जयोजनायै यू एन् अङंगीकारः परिगणनायां - एरिक् सोल् हैम्। 
      कोच्ची। > कोच्ची अन्ताराष्ट्र विमानपत्तनसंस्थया [सियाल्] कृतायै सौरोर्जयोजनायै ऐक्यराष्ट्रसभायाः आधिकारिकाङ्गीकारः परिगण्यते इति यू एन् संस्थायाः पर्यावरणाधिकारी एरिक्सोल् हैम् निगदितवान्। सियाल् संस्थायाः सौरोर्जविन्यासानि सन्दृश्य माध्यमप्रवर्तकान् प्रति भाषमाणः आसीत् सः। 
     विश्वे प्रथमं सम्पूर्णं च विमाननिलयं भवति सियाल्। अधिकतया ऊर्जोपभोगम् अपेक्षितासु संस्थासु पारम्पर्येतरस्रोतांसि आश्रित्य ऊर्जविनियोगं क्रियमाणासु संस्थासु सियाल् आदर्शभूता भवतीति एरिक्वर्येणोक्तम्।

Sunday, May 27, 2018

सि बि एस् इ १२ कक्ष्यायाः परीक्षाफलं  प्रकाशितम्।
    नवदिल्ली> ८३.०१ ℅ इति विजयसूचकेन सि बि एस् इ १२ कक्ष्यायाः परीक्षाफलं  प्रकाशितम् । cbseresults.nic.in, cbse.nic.in, results.nic.in, cbse.examresults.net, results.gov.in. इति  अन्तर्जालपुटेषु परीक्षाफलं प्रकाशितमस्ति। २०१७ संवत्सरापेक्षया १% वर्घनं अस्ति। ११ लक्षं विद्यार्थिनः परीक्षा लिखितवन्तः। गासियाबाद् देशीया मेघना श्रीवास्तव एव प्रथमस्थानं  प्राप्तवती। ५०० अंकात् ४९९ अंकानि प्राप्य श्रीवास्तवा प्रथमपदं प्राप्यवती।

Saturday, May 26, 2018

'मेकुनु' चक्रवातेन त्रयः मृताः बहवः अदृश्याः।
     मस्कट्> येमन् देशात् मकनु नाम चक्रवातः ओमानस्य दक्षिणमण्डले वाति। त्रयः मृताः। बहवः अप्रत्यक्षाः अभवन्। अप्रत्यक्षेषु  १४  भारतीयनाविकाः च सन्ति  इति अल् अरेब्य आवेदयति । इदानीं चक्रवातः दोभार् मण्डलं प्रविष्टः इति उपग्रहचित्राणि सूचयति। समागते ४८ होराभ्यन्तरे अतिशक्ता वर्षा सम्भाव्यते इति वातावरेणविभागेन पूर्वसूचना प्रदत्ता अस्ति।
    होरायां १२६-१५५ कि मी वेगेन एव वातः वाति। ४० जनाः अप्रत्यक्षाः अभवन्। अप्रत्यक्षानां गणे भारतीयाः सुडान् पौराः च भवन्ति। पालिताः पशवः जलोपप्लवेन अप्रत्यक्षाः। विद्युत् वितरणशृंखलापि पूर्णतया भग्ना।

Friday, May 25, 2018

जनपदेषु सर्वेषुसामूहिकमाध्यमनिरीक्षकाः।
   नवदिल्ली> सामूहिकमाध्यमेषु क्रियमाणव्यवहारः  अन्तर्जालान्तर्गतविवरणानि च सर्वकारेण निरीक्ष्यते । एतदर्थं राष्ट्रस्य ७१६ जनपदेषु निरीक्षकान् नियोक्तुं केन्द्र-वार्तावितरण-मन्त्रालयेन सिद्धतां याति। अनृतवार्ताः प्रचारकाणां अंगीकारः प्रत्याहर्तुम् अादेशः प्रधानमन्त्रिणः कार्यालयेन निवारयित्वानन्तरमेव मन्त्रालयस्य नूतनप्रक्रमः। योजनायै विंशतिकोटि रुप्यकाणि अनुज्ञातानि। सोष्यल् मिडिया कम्यूणिक्केषन् हब् संस्थाप्य एव सामूहिकमाध्यमानां लघुचलनमपि निरीक्षते। अन्तर्जालस्थानेषु सामूहिकमाध्यमेषु च प्रकाश्यमानानाम् अान्तरिकाशयानाम् समालोकनं कृत्वा  यत् अावश्यकं तत् सर्वकारसमक्षं न्यवेदनीयमिति निरीक्षकाणाम्  उत्तरदायित्वम्।
एकस्मिन् वर्षे एकं निर्वाचनम् - निर्वाचनायोगः।
          नवदिल्ली>  एकं राष्ट्रं एकं निर्वाचनम् इति प्रधानमन्त्रिणः नरेन्द्रमोदिनः आशयस्य  स्थाने  एकस्मिन् संवत्सरे एकं निर्वाचनम् इति आशयं प्रकाशनाय  निर्वाचनायोगः आलोचयति इति इन्ट्यन् एक्स्प्रस् पत्रिका आवेदयति। लोकसभा निर्वाचनेन सह राज्यनियमसभानिर्वाचनं संबन्ध्य नियमायोगस्य लेखस्य प्रत्युतरवत् भवति निर्वाचनायोगस्य नूतनाशयस्य प्रकाशनम्। निर्वाचनं युगपत् कर्तुं पञ्च शासन-संविधानसमस्याः तथा १४ सामूहिक राजनैतिकसमस्याः आर्थिकसमस्याः च सन्ति। विषयेऽस्मिन् निर्वाचनायोगस्य अभिमतानि च ज्ञातुम् आसीत् नियमायोगस्य पत्रम्। नियम-साम्पतिक-समस्यानां पारंगन्तुं शक्यते चेत् एकस्मिन् काले निर्वाचनं कर्तुं निर्वाचनायोगस्य सिद्धता अपि प्रकाशिता अस्ति।

Thursday, May 24, 2018

निप्प-सूक्ष्माणुसङ्क्रमणं पुनरपि।
     कोष़िकोट् (केरळम्)> कोष़िकोट् जनपदे निप्प सूक्ष्माणु सङ्क्रमणेन अनुवैद्यविद्यार्थिनी अपि चिकित्सायां वर्तते। १६० आदर्शशेणितेभ्यः शोधनायां एषा अपि रुग्णा इति निर्णीता। एवं १४ जनाः निप्प अणु सङ्क्रमणेन चिकित्सालये वर्तन्ते। दिनानि यावत् चिकित्सायां आसीनः पेराम्प्र देशीयः मूस नामकः अद्य प्रातः मृतः। मेय् मासस्य ३१ दिनाङ्कपर्यन्तं जनपदस्थ सार्वजनिक-कार्यक्रमान् स्थगयितुं जनपदाधिकारी यु वि जोसः निर्देशमदात्। अणुसङ्क्रमणानन्तरं दिनानि गतानि चेदपि रोगस्य प्रभवस्थानं कुत्र इति अवगन्तुं न शक्यते। अतः मेलनादि कर्यक्रमाः मा सन्तु इति रोगनिर्व्यापनमुद्धिश्य निर्दिष्टम्। जनपदेषु सन्दर्शनाय बाधा नास्ति चेदपि सन्दर्शने स्वयमेव नियन्त्रणं शोभनम् इति यु वि जोसः अवदत्।

Wednesday, May 23, 2018

कर्णाटकराज्ये  - मुख्यमन्त्र्युपमुख्यमन्त्रिपदयोः अद्य सत्यवाचनम्
    बङ्गलूरु> राजनैतिकनटनकथायाः अन्ते मुख्यमन्त्रिपदे एच् डि कुमारस्वामी उपमुख्यमन्त्रिपदे जि परमेश्वरः च अद्य सत्यवाचनं करिष्यतः। 'विधानसौधं' नाम मन्दरे आयोजितायां वेदिकायां सार्धचतुर्वादने एव समारोहः भविष्यति। मन्त्रिणां विभागेषु कोण्ग्रस् जे डि एस् दलयोः मध्ये निर्णयः स्वीकृतः चेदपि तेषां सत्यापानम् अद्य न भविष्यति। कोण्ग्रस् दलनेता के आर् रमेश्कुमारः नियमसभाध्यक्षः भविष्यति। ३४ अङ्गयुक्ता मन्त्रिसभा भविष्यति कर्णटकसर्वकारे। कोण्ग्रस् दलात् २२ अङ्गाः सभायां भविष्यन्ति। जनता दलात् मुख्यमन्त्रिणा सह एकादशसभांगाः मन्त्रिसभायां भविष्यति। कोणग्रस् दलस्य राज्याध्यक्षः जि परमेश्वरः एव  उपमुख्यमन्त्रिपदमरोहति। 
Episode 81| Sanskrit News

Tuesday, May 22, 2018

इतिहासं विरच्य भारतवनितागणः प्रत्यागतः
      पनजि> अष्टमासात् पूर्वं ताः गोवानगरात् यात्राम् आरब्धवत्यः। ऐ एस् तारिणी इति नाविकसेनायाः पटनौकायां षट् वनिताः भूमिं प्रदक्षणीकृत्य विगते दिने गोवां प्रत्यागताः। लफ्ट्टनन्ट् कमान्टर् वर्तिका जोषी असीत् नाविक-सागर-परिक्रमस्य नेत्री। लफ्. कमान्टर् प्रतिभा जंवाल् , स्वाती पि, ऐश्वर्या बद्धापतिः, एस् विजयादेवी, पायल् गुप्ता च वृन्दे आसन्। दृढनिश्चयेन प्रतिकूलावस्थायाः पारंगत्वा विजयं प्रावत्यः एताः। षट्शताधिक एकविंशति नोट्टिक्कल्मैल् इति दूरं ताः यात्रां कृतवत्यः। सोमवासरे प्रत्यागता  ताः  प्रतिरोधमन्त्रिण्या निर्माला सीताराममहाभागया नाविक-सेनाध्यक्षेण सुनिल् लाम्बा महोदयेन च स्वीकृताः।

अनुवैद्यानां निष्कृतिवर्धनादेशे आतुरालयस्वामिनां न्यवेदनं तिरस्कृतम्।
    नवदिल्ली> निजीय आतुरालयस्य अनुवैद्यानाम् आधारनिष्कृतिवर्धनविषये आधुरालयस्वामिनः न्यवेदनं सर्वोच्चन्यायालयेन अपि  निरस्थम्।  निष्कृतिं वर्धाप्य केरलसर्वकारेण कृतं विज्ञापनं स्थगयितुं दत्तं न्यवेदनं केरलस्य उच्चन्यायालयेन तिरस्कृतम्। उच्च न्यायालयस्य प्रक्रियां विरुद्घ्य  सप्ताहद्वयं वा विज्ञापनस्य स्थगनं भवितव्यम् इति आतुरालयप्रबन्धकानाम् आवश्यं सर्वोच्य-न्यायालयेनाऽपितिरस्कृम्। एकमासाभ्यन्तरेण विषयेस्मिन् अन्तिमनिर्णयः कार्यः इति सर्वोच्यन्यायालयेन उच्चन्यायालयः आदिष्टः।

Monday, May 21, 2018

पुतिन् मोदी मेलनं सोचिनगरे सम्पन्नम्।
सोचि> प्रधानमन्त्री नरेन्द्रमोदी रष्यस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन सह मिलितवान्। अन्ताराष्ट्र उत्तर दक्षिण मध्यमार्गस्य  साक्षात्काराय उभयोः राष्ट्रयोः श्रमः भविष्यति इति मेलनानन्तरं  मोदी अवदत्। श्याम कृष्णणसागरस्य तीरस्थे सोची नगरे असीत्। इदं अनौद्योगिकमेलनम्। षाङ् हायि कोर्परेषन् ओरगनैसेषन् इति दलस्य स्थिराङ्गत्वरूप-प्रवेशाय भारतस्य साह्यमकरोत् रष्य इति  उक्त्वा मोदी धन्यवादम् अवदत् च।