OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 31, 2018

Sanskrit News | Episode 75
अद्य चन्द्रप्रभावः
152 संवत्सरानन्तरमेव अयं संभवति।
            द्विपञ्चाशतधिक एकशतं संवत्सरानन्तरं सम्भव्यमानं चान्द्रविस्मयं दृष्टुम् उत्सुकाः भुत्वा वाननिरीक्षकाः वैज्ञानिकाः तथा समस्तलोकाः।  चन्द्रस्य मुखत्रयं विविधवर्णयुक्तैः अद्य द्रष्टुं शक्यते। इदम् अद्य न दृश्यते चेत्  अस्मिन् जन्मनि दृष्टुं न शाक्यते। दृश्यमिदं दृष्टवन्तः कोऽपि इदानीं सजीवं नास्ति खलु?।
           ब्लू मूण्,  सूप्पर् मूण् ,  ब्लड् मूण्  इति प्रथिताः चान्द्रदृश्यव्यत्ययानि युगपदेव सायंसन्ध्यायाम् आकाशरङ्गे जनान् तोषयिष्यन्ति। 5.18 वादनतः  8.43  वादन पर्यन्तं भवति असुलभदृश्यानाम्  अनुभवः।  चन्द्रस्य वर्णः कपिशः भविष्यति, आकारः प्रतिशतं सप्त इति क्रमेण,  प्रभापूरः प्रतिशतं त्रिंशत् इति क्रमेण च वर्धिष्येते। इतःपूर्वं षट्षष्ठ्यधिक अष्टादशशततमे (1866) मार्च् मासे आसीत्  इदं दृश्यविस्मयम्। 
महात्मागान्धिने राष्ट्रस्य प्रणामः
          नवदिल्ली> महात्मागांधिनः ७० तम बलिदानदिनस्य स्मृतिषु राजघट् समाधिस्थाने राष्ट्रनेतारः पुष्पार्चनमकुर्वन्। समाधिस्थाने आयोजिते समूहप्रार्थनायामपि राष्ट्रपति रामनाथकोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः प्रधानान्त्री नरेद्रमोदिप्रमुखाः भागं स्वीकृतवन्तः। 'राष्ट्रस्य कृते जीवत्यागं कृतवत्भ्यः बलिदानिभ्यः पुरतः नम्रशिरस्को भवामि' इति ट्विट्टर् माध्यमे नारेद्रमोदिना आलिखितम्।  कोण्ग्रस् अध्यक्षः राहुल् गान्धी भूतपूर्व प्रधानमन्त्री मन्मोहन सिंह प्रमुखाः नेतारः च भागभाजः आसन्।
यमन् देशे कार् यानविस्फोटेन १५ सैनिकाः हताः।
            एदन्> येमन् देशस्थ षाब् वा प्रविश्यायां प्रवृत्ते कार्यान विस्फोटनेन पञ्चदश (१५ ) सैनिकाः हताः। सैनिककाः कार्यानस्य निरीक्षणं कुर्वाणः आसीत्। यू ए ई राष्ट्रस्य  साहाय्येन कृतस्य यमन्‌सैनिकानां विशेषनिरीक्षणद्वारे एव विस्फोटः जातः।

Tuesday, January 30, 2018

निर्वाचनानि युगपद् करणीयानि - राष्ट्रपतिः।
               नवदिल्ली> निरन्तरनिर्वाचनानि अभिवृद्धये बाधा भवति अतः युगपदेव निर्वाचनप्रक्रियाः भवितव्याः। एतदर्थं चिन्तनीयं इति राष्ट्रपतिना रामनाथकोविन्देन उक्तम्। विधानसभायाः संयुक्तमेलने भाषमाणः आसीत् सः।  निरन्तरं राष्ट्रस्य विविध भागेषु निर्वाचनप्रक्रियां कर्तुं अधिकः मनुष्यप्रयत्नः आवश्यकः। निर्वाचनस्य नीतिः पालनीया इत्यनेन राष्ट्रस्य विकासप्रक्रिया स्थगिता भवन्ति इति राष्ट्राभिवृद्धेः बाधारूपेण राष्ट्रपतिना संसूचितम्।
वनसंरक्षणाय विशेषसेना
       कुमली > जङ्गिल् टास्क् फोर्स् इति वनसंरक्षण सेना सज्जा अभवत्। वनपालन विभागात् चयिताः एक विंशति (२१) कुशलाः तेषां अभ्यासं पूर्तीकृत्य विशेषसैनिकरूपेण तेषां दायित्वं स्वीकुर्वन्ति। मरयूर् चन्द्रनवने तथा पेरियार् व्याघ्रसङ्केते च एतेषां कर्मभूमित्वेन निश्चितम्। अत्याधुनिक गोलिकाशस्त्रमपि तेषाम् उपयोगाय सन्ति। चन्दनद्रुमतस्करान् तथा वन्यपशुहन्तारमपि निवारयितुं शक्यते अनेन नूतनसामग्र्या।
साम्पतिकोपकक्षा, भारतेन सह चर्चायै सन्नद्धः इति चीनः।
बैजिङ् > पाक्‌ अधीनकाश्मीरेण गम्यमानः भारत चीनराष्ट्रयोः साम्पत्तिकोपकक्षामधिकृत्य भारतेन सः अभिमत-प्रकाशनाय सन्नद्धः इति चीनेन उच्यते। उभययोः राष्ट्रयोः अभिलाषान् परिगणय्य समस्यापरिहारः भवति इति  चीनस्य वैदेशकर्यप्रवक्ता हुव चुनैङ् अवदत्। चैन-पाकिस्थान् साम्पतिकोपकक्षा एका साम्पतिक सहकारितायाः योजना भवति। योजनेयं तृतीयं उद्दिश्य न इत्यपि तेन भणितम्।
संस्कृतस्य प्रभावः आमुखपटले (फेसबुक) मध्ये अपि दृश्यते।
प्रथमवारं फेसबुक मध्ये बाल प्रतिभा सम्मान लघु-चलचित्र-प्रतियोगितायाः प्रारम्भः
        वर्तमान समये अनेकाः जनाः संस्कृत सम्भाषणं उत्साहेन कुर्वन्ति सम्पूर्ण जनसञ्चामाध्यमं मध्ये संस्कृतं संस्कृतं सर्वत्र संस्कृतम् इति लक्ष्यं संस्कृतज्ञः कृतवन्तः।आमुखपटलोपरि (फेसबुक) बहवः संस्कृतज्ञः प्रतिदिनं नूतन कार्यं कृत्वा संस्कृतस्य प्रचारं प्रसारं च कुर्वन्ति। प्रथमम् आदरणीय संस्कृतसमर्पितं संस्कृतसेवकः जगदानन्द झा (लखनऊ) महोदयेन, डा. चन्द्रकान्त दत्त शुक्ल: (वाराणसी) महोदयेन च फेसबुक मध्ये संस्कृतं (लाइव) जीवंतप्रतियोगितायाः प्रारम्भं कृतः प्रथमवारं कालिदास जयन्ती उपलक्ष्ये अनेकाः जनाः तत्र प्रतिभागं कृतवन्तः। अनन्तरं प्रो. मदन मोहन झा (नवदेहली) महोदयेन फेसबुक मध्ये संस्कृत (लाइव) व्याख्यानम् इति कार्यक्रम:  कृतवान् इदानीमपि अस्मिन् कार्यक्रम: प्रचलन् अस्ति । यदा द्वितीयवारं जगदीश डाभी (गुजरात) महोदयेन संस्कृत जनभाषा भवेत् फेसबुक समूहे संस्कृतं ज्ञानर्धकं (लाइव) जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नव वादनतः दश-वादन पर्यन्तम् आरब्धाः। इदानीमपि अस्मिन् प्रतियोगिता प्रचलन् अस्ति । यदा तृतीयवारम् अमित ओली (उत्तराखंड) महोदयेन संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः चर्चा कृत्वा नूतन प्रतियोगितायाः प्रारम्भः कृतः।
         संस्कृत कार्यार्थे वाराणसीत: डा. चन्द्रकान्त दत्त शुक्लमहोदयस्य मार्गदर्शनानुसारं संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः आयोजनम् अमित: ओली, जगदीश: डाभी, डा. संध्या ठाकुर: (कानपुर) च कृतवन्त: । अस्मिन् संस्कृत बाल प्रतिभा सम्मान प्रतियोगिताया: आयोजनं युवा दिवश स्वामी विवेकानन्द महोदयस्य १५४ पुण्यतिथि:, लोहणी

Monday, January 29, 2018

वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारः।
      अगलि> वनगजानाम् उपद्रवः रूक्षः अभवत् केरेलेषु। किन्तु समीपस्थे  राज्ये तमिल् नाटे वन्यपशवः शान्तः भवन्ति। वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारेण आदर्शत्मक-योजना कृता वर्तते। अनया योजनया प्रयोजनद्वयं स्तः।  पानजलेन  वन्यपशूनां संरक्षणं, गामीणानां संरक्षणं च। वनान्तर्गत जलस्रोतानां शोषणावसरे पशवः वनात् अवतीर्य ग्रामं आगच्छन्ति। ग्रामीणानां कृषि आदिकं नाशयन्ति। ग्रामकुटीरेषु अतिक्रम्य नाशं कुर्वन्ति च। हिम्स्र जन्तवः अपि एवं गृहपशून्  हत्वा भक्षयन्ति।
       इमां अवस्तां परिहर्तुं वनान्तभागस्थ जलाशयस्य समीपे जलसम्पूरिणी निर्मीय आदर्शभूताः अभवत् तमिल् नाट् सर्वकारः।  ११५ जलसम्पूरण्यः  जनानां तथा वन्यपशुनां सुरक्षा युगपदेव कुर्वन्ति। एकस्मिन् जलसम्पूरप्यां ५००० लिट्टर् जलसंवहनक्षमता अस्ति।
राष्ट्रपुरोगत्यर्थं स्त्रीशक्तीकरणम् अनिवार्यम् - प्रथानमन्त्री।
        नवदिल्ली> राष्ट्रस्य अभिवृद्घये स्त्रीणां भागभागित्वम् अनिवार्यम् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अकाशवाण्याः मन् की बात् इति प्रतिमास-कार्यक्रमे अवोचत्। वृद्धिरित्यस्य सीमा नास्तीति सन्देशः एव कल्पना चौला नाम गगन सञ्चारिण्या विश्वाय प्रदत्तः इति च नरेन्द्रमोदिना उक्तम्। विविध मण्डलेषु स्त्रियः पुरतो गम्यमानाः भवन्ति।  युद्धविमानानि डयितुमपि ताः सज्जाः इति प्रधानमन्त्रिणा मन् की बात् कार्यक्रमे उक्तम्। पद्मपुरस्कारं प्राप्तवन्तं सः अभिनन्दितवान्।  संवत्सरत्रयाणि यावत् पद्मपुरस्काराः अर्हाणां हस्ते एव गच्छन्ति।
पद्मपुरस्काराः संस्तुतीः विनैव लभ्यन्ते - मोदी
डा. अभिलाष् जे
          नवदेहली> अस्य वर्षस्य पद्मपुरस्कार जेतॄन् अभिनद्य प्रधानमन्त्री नरेन्द्रमोदी। यस्य कस्यापि संस्तुतीः विनैव पुरस्काराः प्राप्ताः इति पद्मपुरस्कार जेतृभिः उक्ताः इति मोदी स्वप्रतिमासीये आकाशवाणीकार्यक्रमे मन की बात मध्ये उक्तवान्।  ग्रामीणवैद्यायाः मलयालवनितायै लक्ष्मिक्कुट्टि अम्मा नामिकायै कृते दत्तपद्मपुरस्कारं भाषणमध्ये सूचितवान्। अस्माभिः परितः अवलोक्यते चेत् बहूनि महत्तराणि कार्याणि कुर्वतः अनेकान् द्रष्टुं शक्यते। यत् किमपि वा भवतु विना एव प्रतिफलं स्वप्रयत्नेन समाजे ते स्वयमुद्धृताः इत्यतः सम्माननार्हाः ते।

           पद्मपुरस्काराणां कृते योग्यान् चयितुं गत त्रिवर्षेषु बहूनि परिवर्त्तनानि आगतानि। इदानीं यः कश्चित् जनः यं कमपि पुरस्काराय नामनिर्द्शं दातुं प्रभवति। तेषां कीर्तिः न तेषां कर्माणि सन्ति परिगणनीयानि।

Sunday, January 28, 2018

विस्फोटकेन  निभृतस्य रोगीयानस्य स्फोटनेन ९५ जनाः मृताः 
            काबूलः > अफ्गानिस्थानस्य राजधानित्वेन विराजमाने काकबूल देशे रोगीयानस्य प्रस्फोटनेन पञ्चनवति जनाः (९५ ) मृताः अष्टपञ्चाशतधिक एकशतं जनाः क्षताः च। शनिवासरे पथि सम्मर्दमनुभूयमाने समये एव विस्फोटः अभवत्। स्फोटनस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। बहवः सर्वकार कार्यालयाः दूतकार्यालयाः च वर्तमानाः सादरात् चत्वरे एव विस्फोटः अभवत् । आरक्षकनिरीक्षणद्वारं प्राप्य यानं झटित्येव विस्फोटनेन भग्नंमभवत्। पञ्चनवति (९५)  जनाः विस्फोटनेन मृताः। बहवः क्षताः च इति आवेदितं वार्तासंस्थया।
ब्लास्टेर्स् दलस्य विजयः। 
             कोच्ची > ऐ एस् एल् पादकन्दुकस्पर्धापरम्परायां दिल्ली डैनामोस् दलस्य उपरि एकं विरुध्य  लक्ष्यकन्दुकद्वयेन केरला ब्लास्टेर्स् दलस्य विजयः। इयान् ह्यूमः विजयलक्ष्यं प्राप्तवान्। अनेन विजयेन ब्लास्टेर्स् दलं पञ्चमं स्थानं प्राप्तम्।

Saturday, January 27, 2018

सैनिकबहुमतयः प्रख्यापिताः ; ज्योतिप्रकाश् निरालाय अशोकचक्रम्।
        नवदिल्ली > राष्ट्रगणतन्त्रदिनाघोषम् अनुबन्ध्य सैनिकबहुमतयः प्रख्यापिताः। शान्तिकालीयः परमोन्नतबहुमतिः 'अशोकचक्रम्' व्योमसेनायाः 'कोर्परल्' पदस्थः ज्योतिप्रकाशनिरालः लभते। काश्मीरे भीकरान् प्रतियोद्धुमाने सति वीरमृत्युं प्राप्तवते तस्मै मरणानन्तरबहुमतिरूपेणैव अयं बहुमतिः समर्प्यते।  एकम् अशोकचक्रं, एकं कीर्तिचक्रं, १४ शौर्यचक्राणि चसहितानि राष्ट्रपतेः ३९० सैनिकपतकानि उद्घोषितानि।
'पत्मावत्' प्रकाशितम् ; प्रतिषेधः व्याप्यते।
      नवदिल्ली > विवादात्मकं 'बोलिवुड्' चलच्चित्रं पत्मावन्नामकं न्यायालस्य आदेशानुसारं गतदिने प्रदर्नशनाय प्राप्तं तथापि विविधेषु राज्येषु महान् प्रतिषेधः सम्पन्नः इत्यतः प्रदर्शनं नाभवत्। । मध्यप्रदेश् , राजस्थान् ,गुजरात् , गोवा इत्येतेषु राज्येषु चित्रप्रदर्शनम् असाध्यमिति भूरिशः रङ्गमण्डपस्वामिभिः उक्तम्। सुरक्षाविषय एव कारणम्।

Friday, January 26, 2018

अत्यधिकसुरक्षायां  भारतगणतन्त्रदिनम् आघुष्टम्। दशराष्ट्रतः राष्ट्राधिपाः उपस्थिताः आसन्।

            नवदिल्ली > एकोनसप्ततितमं गणतन्त्रदिनं सामोदम् आधुष्टम् । राजपथे विविधराष्ट्रेभ्यः दशराष्ट्राधिपाः समागताः आसन्। प्रभाते दशवादने राष्ट्रपतिना रामनाथ कोविन्देन भारतध्वजारोपणं  कृतम्। इन्द्यागेट् स्थानस्य अमरज्योति इति मान्यस्थाने प्रधानमन्त्रिणा नरेन्द्रमोदिना पुष्पचक्रं समर्पितम्। अशोक चक्रादयः सेनापुरस्काराः राष्ट्रपतिना सम्मानिताः। राजपथेषु स्थल - नाविक- व्योम सेनयोः पथातिसञ्चलनं सेनयोः शक्तिप्रकाशनानि अभवन्।
            भारतेतिहासे ऐदं प्राथम्येन आसन्  राष्ट्रान्तर अधिपानाम् उपस्थितिः। उपस्थिताः राष्ट्राधिपाः ब्रूणेय्, कम्बोडिया, सिंगपुर्, लावोस्, इन्दोनेष्या, मलेष्या, म्यान्मर्, फिलिप्पीन्स्, ताय् लान्ट्, वियट्नाम् राष्ट्रस्थाः एव। अति शाक्तया सुरक्षया आसीत् गणतन्त्रदिनाघोषः।
आत्मविश्वासयुक्त-राष्ट्रनिर्माणं यूनामेव शाक्यते - राष्ट्रपतिः रामनाथ कोविन्दः।
          नवदिल्ली> आत्मविश्वासेन भविष्यत्कालं मनसिनिधाय प्रतीक्षानिर्भरं राष्ट्रनिर्माणं यूनामेव शक्यते इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। गणतन्त्रदिनात् पूर्वं राष्ट्रं प्रति भाषमाणः आसीत् राष्ट्रपतिः। राष्ट्रपौरेषु ६०% जनाः ऊन पञ्चत्रिंशत् ३५ वयस्काः एव। अस्माकं भविष्यः प्रतीक्षा च तेषां हस्तेषु एव।

          अस्माकं शिक्षासम्प्रदायः परिष्करणीयः आधुनिक समस्या परिहाराय समर्था भवतु सा। केवलं कण्ठस्थीकरणं पुनरवतारणं च इति मा भवतु शिक्षया। चिन्तावर्धनाय नैपुणी वर्धनाय च उपकारकाः भवतु शिक्षा। युवजनान् स्पर्धाक्षमयुक्तान् कर्तुं  योग्याः योजनाः इदानीम् आरब्धाः सन्ति।  प्रतिभायुक्ताः सन्दर्भः उपयोक्तव्यः इति च राष्ट्रपतिना यूनः उपदिष्टाः।
 जी. एस. टी. उपरि एकदिवसीय कार्यशालाया: आयोजनम्
वार्ताहर: - दीपक शास्त्री
     जयपुरम् > २४/०१/२०८ तमे दिनाङ्के जगद्गुरूरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये "वस्तु: एवं सेवाकर:( GST)" उपरि एकदिवसीयकार्यशालाया: आयोजनम् अभवत्।  कार्यशाला-संयोजकेन कैलाशचन्द्रशर्मणा सूचितं यत् कार्यक्रमस्य उद्घाटने अध्यक्षता विश्वविद्यालयस्य कुलपति: डॉ. विनोदशास्त्री तथा कार्यक्रमस्य निर्देशनं कुलसचिव: डॉ. के. साम्बशिवमुर्तिमहोदयेन कृतम्।  उद्घाटने ICAI अध्यक्ष: क्षेत्रीय GST परामर्शसमित्या: सदस्य: अभिषेकशर्मणा विशिष्टं उद्बोधनं प्रदत्तं। कार्यशालायां तकनीकसत्राणां आयोजनमपि अभवत्। तत्र क्रमश: राकेश: काबरा, अक्षयकुमार जैन: इत्यादय: विषयविशेषज्ञा: स्व विस्तृतव्याख्यानै: कार्यशालायां समुपस्थितान् शिक्षकान् छात्रान् शोधार्थिन जनसामान्यं च लाभान्वितं कुर्वाण:। जी.एस.टी सम्बन्धिन: तेषां जिज्ञासाया: समाधानं अकरोत् तथा जी. एस. टी इति  नियमं पालयितुं प्रेरित:।                        
                कार्यक्रमस्य प्रमुख प्रतिपाद्य "एक: देश: एक: कर:" भवतु इति अस्य पुर्ण प्रारूपोपरि तथा अस्यां समायोजित कर विभेद ( त्रिणी प्रकाराणि )उपरि समीक्षा: कृता। मुख्यत्वेन  भिन्न भिन्न श्रेणीषु कर स्लेब (5-28 ) नि:शुल्कसेवादि विषये विस्तृतं ज्ञानं दत्तं। विशेषज्ञै: कथितं यत् जनसामान्य: कर ज्ञानस्य अभावात् ग्राहक: अनावश्यकहान्या: भारं वहति। अत: जनसामान्यस्य कृते अस्य विषयस्य  ज्ञानं स्यात् स्वस्य समाजस्य देशस्य लाभाय सहैव कृष्णव्यापार: सदृशी सामाजिक अभद्रतात् देशस्य: रक्षणार्थं अग्रेसर: भवितव्य:। सहैव लक्ष्यप्राप्त्यर्थं डिजिटल इण्डिया एवं नूतन भारतस्य निर्माणार्थं सहयोगं दातव्यम्।