OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 31, 2017

ड्रम्पं उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री 
अमेरिकातः पाकिस्थानाय लब्धं धनं भैषम् इव।
इस्लामबादः > आतङ्कवादिनं प्रतिरोद्धुं पाकिस्थानाय कोटिकोटि संख्यामितानि डोलर् धनपत्राणि दत्तानि इति डोणाल्ड् ड्रंपस्य वाचम् उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री। कोटिमितानां धनराशिः न लब्धः। अल्पधनंमेव लब्धम्। शासनदलस्य प्रमुखनेत्रा चौधरी निसार् महोदयेन पाकिस्थानस्य राष्ट्रिय आयोगस्य पुरतः एवं विज्ञापितम्। इदानीन्तन कालपर्यन्तं पाकिस्थानस्य आभ्यन्तरमन्त्री आसीत् एषः। दशवर्षाभ्यन्तरे आमेरिकातः लब्धं धनसाहायं कियन्मात्रमिति गणनीयम् इति च तेन उक्तम्।
यु. एस् राष्ट्रतः धनं स्वीकृत्य अस्माभिः अन्विष्टानां भीकराणां सुरक्षवासस्थानं प्रदत्तम् इति गतवासरे ट्रपेन उक्तमासीत् । भीकरान् विरुद्ध्य  अमेरिक्काराट्रस्य प्रक्रियायै दत्तस्य साहाय्यस्य प्रतिफलरूपेण दत्तमासीत् धनम्। पञ्चाशत् कोटि डोलर् अभ्यर्थितम्। किन्तु विंशति कोटिः एव लब्धम् । चौधरी निसार् महोदयेन उक्तम्।
सुदीर्घसंघर्षान्ते भारतं चीना च सैन्ये प्रतिनिवर्तितवन्तौ। 
नवदेहली > जूण्मासे आरब्धः भारतचीनासीमाविवाद: दोक्लां सीमाया: सेनाप्रतिनिवर्तनेन परिहृतः। चीनायाः मार्गनिर्माणमेव विवादहेतुरासीत् ၊ सैन्यद्वयस्य प्रतिनिवर्तनं संपूर्णमिति विदेशकार्यमंत्रालयेन सूचितं वर्तते। ब्रिक्स् उच्चकोटिकार्यक्रमात्पूर्वं  नयतन्त्रस्तरे संपन्नायाःचर्चायाः अनन्तरमेव सेनाप्रतिनिवर्तननिर्णय: कृतः ।
नितरां वैकारिकतया एव चीनादेशस्य प्रतिस्पन्दः अभवत् । किन्तु भारतमत्यन्तं संयमनमपालयत् । भारतचीनासेनयो‌‌र्मध्ये युद्धाय स्थितिरपि समजायत। १९६२ तमवर्षस्य युद्धं स्मारयित्वा चीनासेना भारतं प्रकोपयितुं यतते स्म ।

Wednesday, August 30, 2017

न्यायाधीश: दीपक् मिश्रः मुख्यन्यायाधीश-पदमारूढवान्
देहलि > भारतस्य पंचचत्वारिंशत्त्तम मुख्य-न्यायाधीशत्वेन चतु-षष्ठिवयस्कः दीपक् मिश्रः नियुक्तः। पूर्वन्यायाधीशः केहार् मिश्रः आसीत् । तस्य स्थानात् विरामे जाते दीपक् मिश्रः तत्स्थाने नियुक्तः वर्तते। राष्ट्रपति भवने आयोजितेषु कार्यक्रमेषु राष्ट्रपति रामनाथ-गोविन्देन सत्यवाक्यानि प्रकाशितानि।  उपराष्ट्रपतिः वेंकय्य नायिडू प्रधानमंत्री नरेन्द्रमोदी भूतपूर्व-प्रधानमंत्री मनमोहन सिंहः कांग्रेस् अध्यक्षा सोनिया गांधी प्रभृतया: भागभाजिन: आसन्।
वृष्टि: शक्ता, जलोपप्लवभीत्याम् मुम्बै।।
 
  मुम्बै> अतिशक्तां वृष्टिमनुवर्त्य  जलोपप्लवभीत्यां वर्तते मुम्बै नगरम्। गतचतुर्दिनेषु तत्र अतिशक्ता वृष्टि: अनुवर्तते। शनिवासरे आरब्धा वृष्टि: मङ्गलवासरे प्रात: अपि अतिशक्त्या अनुवर्तिता। तस्मात् नगरस्य निम्नप्रदेशा: जलेन सम्भृता: अभवन्। मार्गा: बहव: जलान्तर्गता:। नगरस्य बहुषु भागेषु अग्रिमासु अष्टचत्वारिंशत् घण्टासु सुशक्तवर्षस्य साध्यता वर्तते,
 अत्यावश्यानि न सन्ति चेत् वृथा बहिर्गमनम् मास्तु इत्यपि प्रदेशवासिनां कृते निर्देशोपि दत्त:। रेल्- भू मार्गगतागतं विध्नितम्। बहूनि रेल्यानानि विलम्बेन धावन्ति। प्रादेशिकरेल्यानानि पश्चिमरेल्कार्यालयेन स्थगितानि। सुशक्तवृष्टि: जलोपप्लवश्च जनानां जीवनम् कष्टे अपातयत्। सियोण्, अन्धेरी उपमार्ग:(सब् वे) - एतेषु प्रदेशेषु जलसम्भृतभागा: रूपीकृता: इति अपेक्षाद्वयम् प्राप्तमिति च बी एम् सी विज्ञापयत्। किन्तु माट्टुंगा, दादरस्य समीपप्रदेशा:, हिन्द् माता, वाडला, घटकोपर:, मुलुन्द्- एते प्रदेशाश्च जलोपप्लुता:। गतागतविघ्नमपि प्रदेशेषु दृश्यन्ते। जना: वर्षजलोपप्लववार्ता: इतरान् ज्ञापयन्ति ट्विट्टर् माध्यमेन। ट्विट्टर् द्वारा सुरक्षापूर्वसूचना: अपि दीयन्ते। टैफूण् समानवातावरणमिति व्यवसायी आनन्द महीन्द्र: ट्वीट् सन्देशे उक्तवान्। पञ्चोत्तरद्विसहस्रात् परम् अनुभूयमाना सुशक्ता वृष्टिरेव मुम्बै मध्ये इति सूचना।

Tuesday, August 29, 2017

नरेश्वराय २०संवत्सराणां कारागारवासः। 
नवदिल्ली > बलात्कारविषये देरा सच्चा सौदा नामिकायाः संस्थायाः नेत्रे गुर्मीत् राम रहीम सिंहाय नरेश्वराय विंशतिसंवत्सराणां कठोरं कारागारवासादण्डनं विहितम्। त्रिशत् लक्षं रूप्यकाणां धनशुल्कदण्डनमपि विहितम्। द्वौ वनितानुयायिनौ २००२तमे संवत्सरे रामरहीमः  बलात्कारं कृतवान् इति विषयद्वये एव सि बि ऐ संस्थायाः सविशेषन्यायालयस्य न्यायाधीशेन जग्दीपसिंहेन पृथक् पृथक् दण्डनं विहितम्।
   प्रत्येके विषये दशसंवत्सराणां कारागृहवासः १५लक्षं रूप्यकाणां शुल्कदण्डनं च नीतिपीठेन विहितम्। कारागारवासः पृथक् पृथक् अनुभोक्तुं विहितः।
हृदयस्तम्भनेन षष्ठकक्ष्याच्छात्रस्य मरणम्।।
     हैदराबाद्> हृदयस्तम्भनेन षष्ढकक्ष्याच्छात्र: मृतवान्। नादेर्गुले देहली जनकीयविद्यालयस्य छात्र: आदर्श: एव मृतवान्। विद्यालयस्य सोपानावरोहणमध्ये बोधरहित: पतितवान् आदर्श:। झटित्येव आतुरालयम् प्रवेशितश्चेदपि हृदयस्तम्भनमभवदिति विशदनिरीक्षणेन वैद्या: निरणयन्। तत: चिकित्सायाम् आरब्धायाम् शनिवासरे आदर्श: मृतवान्। उत्तमगायक: सन् आदर्श: अन्तर्विद्यालयीयस्पर्धासु भागं गृहीत्वा तृतीयस्थानम् प्राप्तवान् आसीत्।   स्पर्धानन्तरं विस्मृतं स्यूतं स्वीकर्तुं गमनावसरे एव तस्य पतनम्। आदर्शस्य नेत्रे दातुम् पितरौ निश्चितवन्तौ।

Monday, August 28, 2017

श्रद्धायाः नाम्नि अतिक्रमाय अनुज्ञा न लभते - प्रधानमन्त्री।
नवदिल्ली > विश्वासानाम् आधारे अतिक्रमादयः दुराचाराः न अनुमोदन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। आकाशवाण्यां मन् की बात् इत्यस्यां प्रतिमासप्रभाषणपरम्परायां' प्रधानमन्त्रिणः इदं प्रतिकरणम्। देरा सच्चा सौदा संस्थायाः नेतुः गुर् मीत् रामरहिमस्य प्रग्रहणमनुबन्ध्य उत्तरभारते व्यापृतस्य अक्रमस्य आधारे एवायम् उद्घोषणम्। अस्मिन् विषये प्रधानमन्त्रिणं विरुध्य पञ्चाब्-हरियाना उच्चन्यायालयेन विमर्शः उन्नीतः।
पि.वि.सिन्धोः रजतपदकम्।
ग्लास्गो >स्कोट्लन्ट् देशे संवृत्ते विश्व-बाड्मिन्टण्चषकस्पर्धायाः अन्तिमे चक्रे भारतस्य पि.वि. सिन्धुः रजतपदकेन तृप्तिं  कृता।
     अत्यन्तम् आकांक्षाजनकायाम् अन्तिमचक्रस्पर्धायां जाप्पानस्य नोसोमी ओक्कुहारा इत्यस्यां प्रति एकं विरुध्य क्रीडाद्वयेन पराजिता अभवत्। निर्णायके तृतीयमत्सरे १९ - १७ क्रमे अग्रेसरत्वं प्राप्य आसीत् सिन्धोः पराभवः।
  अस्यामेव स्पर्धायां साइना नेहवालः कास्यपदकम् अधिगतवती|
यात्रापेटकस्य (वोयेजर्) वय: चत्वारिंशत्; सौरयूथलङ्घनम् प्रथमदौत्यम्।।
  मयामि> सौरयूथे वयम् एकाकिन: वा? चत्वारिंशत् वर्षेभ्य: पूर्वम् एतस्य प्रश्नस्य उत्तरमन्विष्यैव नासाया: यात्रिकपेटकानि (वोयेजर्) बहिराकाशयात्रा: आरब्धवन्ति। सप्तसप्तत्युत्तरनवशताधिकसहस्रतमे फ्लोरिडाया: केप् कानवरत:प्रतीक्षाया:भारमूढ्वा यात्रिकपेटकानां यात्रा आरब्धा। तस्मिन्नेव वर्षे आगस्त् विंशत्यां द्वितीयं यात्रिकपेटकम्, सेप्टम्बर् पञ्चमे प्रथमं यात्रिकपेटकं च विक्षेपिते भूमिमुल्लङ्घ्य लोक: समीपस्थ: दृष्टिगोचरश्च जात:। एकाशीत्युत्तरनवशताधिकसहस्रतमे समाप्तमिति चिन्तितं यात्रिकपेटकदौत्यं,  किन्तु, बहिराकाशपर्यवेक्षणरङ्गे चरित्रम् आलेखयत्। इदानीं सौरयूथमुल्लङ्घ्य बाह्यप्रपञ्चेन सञ्चरन्ति  तानि पेटकानि। बृहस्पति:, युरानस्, नेप्ट्यूण् आदीन् ग्रहान् अधिकृत्य ज्ञातुमेव पेटकानाम् प्रारम्भदौत्यमासीत्। भूमौ जीव: चिरस्थायीति व्यक्तीकर्तुम् मुद्रकम्, तस्य प्रवर्तनाय मुद्रकप्रवर्तकयन्त्रं च पेटकेषु बन्धितम्। केषाञ्चिदपि अन्यग्रहजीविनां दष्टिपथं प्रति यदि पेटकम् आगच्छति तर्हि भूमिमधिकृत्य अवगन्तुं सहायकं सुवर्णदूरवाणीभावचित्रसाङ्केतिकमुद्रकै: सहैव पेटकानि यात्रा: अनुवर्तन्ते। द्वादश इञ्च् मितानि तानि मुद्रकानि सागन् नामकस्य शास्त्रज्ञस्य आशय: आसीत्। सुवर्णलेपितासु तासु ताम्रमुद्रिकासु भूमे: कथा, पञ्चपञ्चाशत् भाषासु आशंसा:, भूमे: पञ्चदशोत्तरशतम् दृश्यानि, भूम्यां विद्यमानविभिन्नशब्दा:, सङ्गीतं च आलेखितानि। सप्तसप्ततिवर्षम् पेटकविक्षेपणाय चिते कारणमस्ति। सौरयूथे बाह्यग्रहा: सविशेषस्थानानि प्राप्य पञ्चसप्तत्युत्तरशतम् वर्षानन्तरं भूयमानं किमपि आनुकूल्यं तस्मिन् समये प्राप्यमाणमासीत्। गुरुत्वाकर्षणबलम् आनुकूलीकृत्य बहिराकाशपेटकै: तेषां वेगम् असाधारणरीत्या वर्धयितुं उपयुक्तमासीत् तदानुकूल्यम्। ""गुरुत्वाकर्षणसहायसङ्केत:"" (ग्राविट्टि असिस्ट् टेक्निक्) इति तस्य नाम। पञ्चषष्टुत्तरनवशताधिकसहस्रतमे अमेरिकाया: शास्त्रज्ञौ मैक्कल् मिनोविक्, गारि फिलान्ड्रो च निरीक्षणेन प्राप्तवन्तं तं सङ्केतं यात्रिकपेटकानां कृते प्रयोजनप्रदमभवत्। भूमे: प्रस्थानवेलायां स्वीकृतवेगेन चेत्, द्वितीयपेटकस्य नेप्टूण् समीपप्राप्तौ न्यूनातिन्यूनं त्रिंशत् वर्षाणां परिश्रम: आवश्यक: भवति स्म। किन्तु गुरुत्वाकर्षणसङ्केतस्य सहायेन द्वादशवर्षै: तत् सफलं जातम्। भूमे: बहि: सजीवम् अग्निपर्वतम् प्रथमतया दृष्टं दौत्यमपि पेटकस्य एव। बृहस्पते: उपग्रहे इयोय् मध्ये अग्निपर्वत: दृष्ट:। बृहस्पतेरेव अन्यस्मिन् उपग्रहे यूरोप्पायाम् उपरितलाध: समुद्र: अस्तीत्यपि निरीक्षितम् पेटकस्य दौत्यम्। सौरयूथे भूमे: समान: ग्रह: शनेरुपग्रह: टैट्टन् इति , नेप्ट्यूणस्य उपग्रह: ट्रिट्टण् हिमवल्कै: पूर्ण: इति च लोकान् आवेदयत् पेटकदौत्यम्। एवं विज्ञानस्य विशाल: लोक: एव अस्माकम् पुरत: अनावृत: यात्रिकपेटकै:।।
छात्रान् रक्षितुम् स्फोटकं (बोम्ब्) गृहीत्वा आरक्षक: धावित: एकं किलोमीटर् मितं दूरम्।।
  भोपाल:> उपचतुश्शतं छात्राणां जीवरक्षणाय विद्यालयात् प्राप्तस्फोटकं गृहीत्वा एकं किलोमीटर् मितं दूरं धावितवते आरक्षकाय राष्ट्रस्य नमोवाक:। मध्यप्रदेशस्य सागरमण्डले प्रवृत्ता घटनेयम्। शुक्रवासरे सायं सागरारक्षणकार्यालयम् प्रति स्फोटकभीषणसन्देशेन सह अज्ञातदूरवाणीसन्देश: आगत:। आरक्षकक़ेन्द्रपरिधौ विद्यमाने चित्तोरस्य विद्यालये स्फोटकं स्थापितम् इत्यासीत् सन्देशसार:। जवेन विद्यालयम् प्रति प्रस्थितेन आरक्षकसङ्घेन विशदान्वेषणात्परं स्फोटकम् प्राप्तम्। दशकिलोत: अधिकभारयुतम् आसीत् स्फोटकम्। विद्यालयसमयसमाप्तौ  घण्टाद्वये शिष्टे छात्राणां जीवरक्षणाय सागरारक्षणकेन्द्रस्य आरक्षक: अभिषेक पटेल: बोम्बस्फोटकं गृहीत्वा विजनप्रदेशम् प्रति अधावत्। तन्मध्ये विद्यालयं किञ्चित् कालं यावत् पिधातुम् अधिकारिणां कृते निर्देश: दत्त: आरक्षकै:। घटनामधिकृत्य सूचनायाम् प्राप्तायां विद्यालयम् प्राप्त: माध्यमसङ्घ: एव स्फोटकं गृहीत्वा धावत: आरक्षकस्य चित्रं अगृह्णात्। दृश्यमेतत् समाजमाध्यमेषु प्रचुरप्रचारमाप्तम्। छात्राणां विद्यालयसमीपवासिनां च जीवरक्षणमित्येव अनन्यमुद्देश्यं तस्मिन्नवसरे स्वस्य आसीदिति अभिषेकपटेल: माध्यमान् अवदत्। पूर्वमपि एवम् बोम्बनिरीक्षणारक्षकसङ्घे अभिषेक: अङ्गमासीत्। बोम्बस्फोटनेन पञ्चाशतमीटर् परिधौ दुरन्त:सम्भवेत् इति तदा श्रुतम्। अत: यावता वेगेन विजनस्थानकमेतत् स्फोटकम् प्रापणीयमित्यासीत् धावनलक्ष्यम्-- पचारमाप्तं धावनं सूचयित्वा अभिषेक: वदति।।

Sunday, August 27, 2017

मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना, धीवराः रक्षिताः।
कोल्लम् > केरले कोल्लं समुद्रतीरात् ४० नोटिक्कल् मैल् परिमिते दूरे शनिवासरे अहसि १२.३० वादने  अन्ताराष्ट्रमहानौकामार्गे मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना। नौकायां वर्तमानाः षट् धीवराः नाविकसेनया रक्षिताः। घटनानन्तरं स्थगयितुम् अनुद्युक्ता महानौका सिङ्गप्पूर् केन्द्रीकृतायाः नौकाप्रवर्तनसंस्थायाः 'अनियाङ्' नामिकेति प्रत्यभिज्ञाता अस्ति।
काश्मीरे भीकराणां रक्षिपुरुषशिबिराक्रमणं - अष्टानां सैनिकानां वीरमृत्युः। 
श्रीनगरं > जम्मुकाश्मीरस्य पुल्वामा प्रविश्यायां जनपदीयारक्षकशिबिरं प्रति भीकरैः कृते आक्रमणे अष्ट सुरक्षासैनिकाः हताः। सप्त सैनिकाः व्रणिताः।
     ह्यः प्रभाते आयुधधारिणः त्रयः भीकराः सि आर् पि एफ् सैनिकानाम् आवासं प्रविश्य ग्रनेड् विक्षेपणेन भुषुण्डिप्रयोगेण च आक्रमणमारब्धवन्तः। एतस्मिन् समये सैन्यस्य सुरक्षाबलस्य च साहाय्येन आरक्षकाणां परिवाराः सुरक्षितस्थानं नीताः। ततः १२ होराः यावदनुवर्तमानस्य प्रत्याक्रमणस्यान्ते त्रयः भीकरा अपि मारिताः।
      भारतीयसैनिकस्थानं प्रति पाकिस्थानेन कृतम् आक्रमणमनुगम्य एव पुल्वामायाम् आक्रमणं संवृत्तम्। एतदाक्रमणम् आत्मघात्याक्रमणं भवतीति १५तम संघस्य कमान्डर् लफ्ट.जन. जे एस् सन्ध्या न्यगादीत्।
सेवाविषये अवगणना - संस्कृताध्यापकानां प्रतिषेधः सम्पन्नः। 
कोच्ची > केरले संस्कृताध्यापकाः सेवाविषये अधिकारिभ्यः अनुभूयमानाम् अवगणनां विरुध्य प्रतिषिध्यन्ते स्म। केरल संस्कृताध्यापक फेडरेषन् संघटनस्य नेतृत्वे केरले सर्वत्र शैक्षिकोपनिदेशककार्यालयकवाटेषु स्वकीयां प्रतिषेधोक्तिं प्रकटयामासुः। बहुषु जनपदेषु  पथसञ्चलनेन सह एव उपवेशनान्दोलनं कृतवन्तः।
कोट्टयं जनपदे संघटनस्य राज्य-  सचिवप्रमुखः पि जि अजित्प्रसादः धर्णासमरस्य उद्घाटनं कृतवान्। पालक्काट् जनपदे राज्याध्यक्षः पि पद्मनाभः उद्घाटनमकरोत्।
   एरणाकुलं जनपदे पथसञ्चलनानन्तरं अय्यम्पुष़ा हरिकुमारस्य अध्यक्षत्वे सम्पन्नः धर्णासमरः राज्यसमित्ङ्गेन पि रति महाभागया उद्घाटितः। कण्णूर् जिल्लायां जिल्लापञ्चायत्त् विकसनकार्यसमित्यक्षः वि के सुरेष् बाबुः उद्घाटनं कृतवान्।
   एल् पि तले पदनिर्णयं कुरुत, पार्ट्-टैम् अध्यापकानां कृते प्रोविडन्फण्ट् आनुकूल्यं अङ्गीक्रियत, संस्कृतोत्सवे एल् पि - उच्चतरछात्रानपि अन्तर्भावयत इत्यादीन् चतुर्दशविषयान् पुरस्कृत्य आसीत् संस्कृताध्यापकानां प्रतिषेधसमरः।

Saturday, August 26, 2017

केरले संस्कृताध्यापकानां प्रतिषेधः।
कोच्ची > सेवनविषये अनुभूयमानासु अवगणनासु प्रतिषिध्य केरल संस्कृताध्यापक फेडरेषन् नामकस्य सङ्घटनस्य नेतृत्वे अद्य आकेरलम् सर्वेषु जनपदेषु उपशैक्षिकनिदेशककार्यालयस्य [Office of Deputy Director in Education] पुरतः अध्यापकैः प्रतिषेधान्दोलनं सञ्चाल्यते।
    सेवामण्डले अध्यापकैः विविधाः क्लेशाः अनुभूयन्ते। निश्चितसंख्यकानां छात्राणां न्यूनतया अध्यापकानां पदभ्रंशः स्थानभ्रंशः वा जायते। चतुर्भ्यः संवत्सरेभ्यः पूर्वम् अधोमण्डलस्तरे [LP विभागे] संस्कृतपठनमारब्धं तथापि पदवीनिर्णयः न कृतः।
    तथा च पार्ट्-टैम् अध्यापकानां कृते प्रोविडन्ट् फण्ट् नामिकायाः अर्थसञ्चयनव्यवस्थायाः आनुकूल्यः न लभते। एवं उच्चतरस्तरेषु विद्यालयेषु [HSS] संस्कृतशिक्षणस्य सन्दर्भः यथेच्छं न लभते।
    एवं नैकासु समस्यासु सम्मुखीकुर्वत्सु अध्यापकाः प्रतिषेधान्दोलनं प्रति नीयमानाः भवन्तीति फेडरेषन् संस्थायाः कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः अवादीत्। अतः तादृशप्रतिषेधस्य प्रथमं सोपानमेव  डि डि ई कार्यालयंप्रति नीयमानः  धर्णासमरः इति तेनोक्तम्।
श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष:।।
  
केरलीयानां देशीयोत्सवस्य श्रावणोत्सवस्य आगमनं सूचयित्वा तृप्पूणित्तुरायां हस्ताघोष: प्राचलत्। हस्तनक्षत्रादारभ्य श्रावणनक्षत्रपर्यन्तं दश दिनानि केरलीयानां कृते समृद्धे: सन्तोषस्य च दिनानि भवन्ति। तन्माहात्म्यं घोषयित्वा एव हस्ताघोष: प्रचाल्यते। राजशासनकालादारभ्य  तृप्पूणित्तुरायां हस्ताघोष: प्रचाल्यते एव। श्रावणोत्सवकाले प्रजानां कुशलमन्वेष्टुं राजा सपरिवारं नगरमार्गेण वाद्यवृन्दसमेत: प्रयाति स्म। राजभवनात् ( हिल् पालस्- कुन्नुम्मल् कोट्टारम्) प्रस्थिता सा यात्रा नगरम् परिक्रम्य राजभवने एव परिसमाप्तिं गच्छति स्म। तस्य स्मरणायामेव हस्ताघोषे विशिष्य एका घोषयात्रा अपि भवति। नगरसभाधिकारिण: घोषयात्राविषये अधुना नितरां जागरूका: एव। प्रादेशिकशासका:, नगरसभाधिकारिण:, समीपस्थविद्यालयच्छात्रा: अध्यापका:, कलाकारा: कलाकायिकसमितीनाम् प्रतिनिधय: विभिन्नसंस्था:, कुटुम्बश्रीप्रवर्तका: च घोषयात्रायाम् भागं वहन्ति। केरलस्य प्रशस्तानि कलारूपाणि (तेय्यम्,तिरा,पटयणी) विद्यालयच्छात्राणां पङ्क्तिप्रयाणम् ( मार्च् पास्ट्), आरक्षकाणां पङ्क्तिरूपेण पुर: प्रयाणम्, विभिन्नसमितीनां सामाजिकसमस्या: अवलम्ब्य सज्जीकृतानि निश्चलदृश्यानि (टाब्लो-  भारवाहकेषु मनुष्या: एव निश्चला: स्थित्वा), गजवीरा: वाद्यवृन्दश्च घोषयात्राया: सौन्दर्यं वर्धयन्ति। जाति- मत- वर्ग- लिङ्गभेदं विना हस्तघोषयात्रा जनमनांसि रञ्जयन्ती तृप्पूणित्तुराम् परिक्रम्य गच्छति। केरले श्रावणोत्सव: तृप्पूणित्तुरा हस्तघोषयात्रया एव समारब्धा भवति। 

Friday, August 25, 2017

निजीयता मौलिकाधिकारः - सर्वोच्चन्यायालयः।
नवदिल्ली > व्यक्तेः निजीयता स्वकीयाधिकार एवेति मुख्यन्यायाधीशस्य जे एस् केहारस्य अध्यक्षत्वे नवाङ्गैः वर्तमानेन शासनसंहितपीठेन विहितम्। निजीयता स्वकीयाधिकारः नास्तीति मतवादिनां केन्द्रसर्वकारस्य भाजपादलशासितानां कतिपयानां राज्यसर्वकाराणां च वादः न्यायपीठेन ऐककण्ठ्येन निरस्तः।
   परन्तु निजीयता परमाधिकारः नेति च आदिष्टम्। एषा नीतियुक्तैः नियन्त्रणैः विधेया भवति।
     अयं विधिः चरित्रपरमिति राजनैतिकप्रगत्भैः निरीक्षते। गोमांसाहारनिरोधनादारभ्य दयावधपर्यन्तं विविधेषु विषयेषु दूरव्यापकफलाय निमित्तं भविष्यतीति मन्यते।
नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन सपदि बहिरानीयन्ते।।
    मुम्बै>नवीनद्विशतरूप्यकाणि भारतीयरिसर्व् वित्तकोशेन (आर् बी ऐ)  सपदि बहिरानीयन्ते। केन्द्र धनकार्यमन्त्रालय: एतत्सम्बन्धीन् विशदांशान् प्रास्तावयत्। द्विशतरूप्यकाणाम् मूल्ययुतानि पञ्चाशत्मितानि रूप्यकाणि बहिरानीयन्ते। एवं स्थिते शतम, पञ्चशतम् रूप्यकाणि अधुना शीघ्रं न मुद्रणीयानि इति आर् बी ऐ निर्णय:। जूण् मासे द्विशतम् रूप्यकाणाम् मुद्रणम् आरब्धम्। पञ्चशतम्, सहस्रम् रूप्यकाणां निरोधात्परमं नवीनरूप्यकाणि बहिरानीतानि चेदपि परिवर्तनरूप्यकाणि न्यूनानि जातानि, यानि राष्ट्रे महत् कष्टमजनयन्। एतस्य परिहाराय नवीनद्विशतरूप्यकाणि बहिरानेतुं केन्द्रसर्वकार: निरणयत्। द्विशतस्य रूप्यकाणि बहिरागच्छन्ति तर्हि क्रयविक्रया: इतोपि सुगमा: भवेयुरिति विदग्धानाम् अभिप्राय:।
जङ्गमदूरवाणीद्वारा आह्वानव्यय: इतोपि न्यूनीक्रियते।।
     नवदिल्ली> राष्ट्रे डङ्गमदूरवाणीद्वारा आह्वानव्यय: पुनरपि न्यूनीभवेत्। एकस्मात् जालसङ्केतात् (नेट् वर्क्) अपरम् प्रति आह्वानावसरे स्वीक्रियमाण: अन्योन्यसम्पर्कोपयोगव्यय: ( इन्टर् कणक्ट् यूसेज् चार्ज्)( ऐ यू सी)  घट्टं घट्टमिति रीत्या अस्तं कर्तुमेव ट्राय् श्रम:। अधुना मिनिट्मितोपयोगाय चतुर्दशपैसा उपयोक्तृभ्य: ऐ यू सी नाम्ना जङ्गमदूरवाणीसेवनदातार: स्वायत्तीकुर्वन्ति। प्रथमघट्टे एतत् सप्त पैसा तत: पैसात्रयमिति रीत्या न्यूनीकर्तुमेव आलोच्यन्ते तै:। अग्रिमघट्टे व्यय: एव निष्कास्यते च। जियोसङ्केतस्य अधिनिवेश: एव नूतननिर्णयस्य पृष्ठत: इति सूचना अस्ति। जियो स्वोपभोक्तॄणां कृते कञ्चिदपि जालसङ्केतम् प्रति नि:शुल्कशब्दाह्वानसौकर्यमेव ददाति। एतेनैव ऐ यू सी न्यूनीकर्तुं ट्राय् निरणयत्। जियोप्रवेशात्पूर्वम् ऐडिया, वोडफोण्, एयर्टेल् इत्यादिसंस्था: ऐ यू सी नाम्ना कोटिरूप्यकाणि उपयोक्तृभ्य: स्वायत्तीकृतवन्त:। राष्ट्रस्य दूरवाणीभीम: एयर्टेल् गतवर्षे उपयोक्तृभ्य: ऐ यू सी नाम्ना नवसप्तत्युत्तरद्विशतोत्तरदशसहस्रं कोटिरूप्यकाणि स्वायत्तीकृतवन्त:। एतदेव न, ऐ यू सी व्यय: वर्धनीय: इति पक्ष: एयर्टेल् सङ्केतस्य। एतत् संसूच्य एतै: ट्राय् अध्यक्षम् प्रति पत्रम् प्रेषितं च। किन्तु एतत् कार्यम् अपरिगण्य पुनरपि व्ययं न्यूनीकर्तुमेव ट्राय् निर्णयं स्व्यकरोत्। एवं तर्हि शब्दाह्वानानां कृते  स्वीक्रियमाण: व्यय: झटिति न्यूनीभवेत्।