OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 23, 2015

नियन्त्रणरेखायाः समीपे अपि अतङ्किन:  परिशीलनाङ्कणम्

नव दिल्ली-
 १७ संख्याकेषु केन्द्रेषु ११५० संख्याका: आतङ्किनः पाकिस्थानेषु पाकधिनिवेशकाश्मीरेषु च परिशीलनं कुर्वन्ति इति भारतसेनाया: मतम्  ।
नियन्त्रणरेखायाः समीपे २३ केन्द्रेषु  अवसरं प्रतिपाल्य तिष्ठन्ति ३२५ भीकरा: इति वदति भारत सैन्यनायक: लफ्. जन.सतीष् दुव। भारतीय बौद्धिकदलानां वाचमनुसृत्य १००० - ११५० भीकरा: तत्र परिशीलनं कुर्वन्त:सन्ति ।
एते नियन्त्रणरेखाया: समीपे २५ विक्षेपणतलानि निर्मितवन्तः । भारतम् आक्रमितुम् उद्युक्ताः भूत्वा ३१५-३२५ आतङ्किनः तिष्ठन्ति। किन्तु भारतीय सैनिकैः सुरक्षाम् अवर्धयत् । अधुनापि आतङ्किनाम् आगमनं वर्धन्ते ।

हज्ज् अनुष्ठानानि आरब्धानि।

मक्का - इस्लाम विश्वासिनां
पुण्यक्षेत्रे अनुष्ठानकर्माणि
आरब्धानि।सर्वे मिनां गच्छन्ति।अरफासंगमं अद्य 
भवति।


 

विद्यालयेषु शनिवासरे विरामः

अनन्तपुरी- केरलेषु विद्यालयेषु सर्वकारेण शनिवासरे विरामः प्रख्यापितः।अस्य स्थाने अक्टोबर् ३ शनिवारे प्रवृत्तिदिनं भविष्यति। विरामदिनानाम् आधिक्येन यथासमयम्  अध्ययनं न समाप्यते केरलेषु ।

स्लीप्पर् चिटिकानिरोधनंप्रतिनिवृत्तम्।
नव दिली - रेल्यात्रिकानां कृते दिने स्लीप्पर् चिटिकालाभाय प्रति निस्थाने counter मध्ये यत् सौकर्यमासीत् तत् पुनः- स्थापयितुं निश्चितम्। यात्रिकाणां महत्प्रतिषेधानन्तरमेव ईदृशः निर्णयः।

अन्ते नवमे दिने पुनर्जन्म .......

षिंला - अतिवृष्टौ यन्त्रदोषे च सति अनवरतं कृतं रक्षाप्रवर्तनं सफलम् । हिमाचलप्रदेशे सुरङ्गनिर्माणे अन्तर्बद्धौ मणिरामः सतीश तोमर: च नवमे दिने बहिर्लोकं दृष्टवन्तौ ।
शारीरिकास्वास्थ्यम्  अस्ति चेदपि तौ सम्भाषणं  कुरुतः । एतयोः सहप्रवर्तकस्य हृदयरामस्य कृते अन्वेषणं प्रचलति इदानीमपि ।

सप्तम्बर् १२ दिनाङ्के एव हिमालयन् कण्स्ट्रक्षन् कम्पनी कार्यकर्तार: एते त्रयः विलासपुरे किरातपुर - नेरचौक मार्गे निर्माणं कुर्वतः मार्गस्य सुरङ्गे अन्तर्बद्धाः । देशीयदुरन्तप्रतिरोधसेनायाः नेतृत्वे रक्षाप्रवर्तनम् आरब्धम् 1.2 मीटर् व्यासे 47 मीटर् गहने खनित्वा एव रक्षाप्रवर्तकाः सुरङ्गं प्राप्तवन्तः । तदभ्यन्तरे यन्त्रस्य प्रवर्तनमपि स्थगितम्। यन्त्रदोषं परिहृत्य पुनरपि खननम्। तथापि द्वयो: जीवः पुनर्प्राप्तः इति सर्वेषाम्‌  आनन्दः ।                                  लेखिका -सुजा हरिदासः

Tuesday, September 22, 2015

 प्रधानमन्त्रिणः अयरलन्ट् पर्यटनम्
नव दिल्ली - सप्तम्बर् २३दिनांके प्रधानमन्त्री अयरलन्ट् सन्दर्शनार्थं गमिष्यति। पूर्वतन प्रधानमन्त्रिणा  श्रीमता जवाहर्लाल् नेह्रू महोदयेन १९५६वर्षे अयरलनट् सन्दर्शितम्। तत: परमिदानीमेव भारतप्रधानमन्त्रिणः सन्दर्शनम्।

  वर्त्ता प्रसारः प्रारभ्यते।  

कोच्ची - प्रारंभादेव समूहमध्ये तरड़्गमुत्पादयितुं जनम् T V संस्कृतभाषायां वार्त्ताविष्कारः अर्कुवन्।  चलचित्रनायकेन महता मोहनलाल वर्येण वार्त्तायाः वाचनं विधाय प्रसारणस्य उद्धाटनं विहितमासीत्। अक्टूबर्  मासस्य द्वितीय दिनाड़्कतः प्रतिदिनं  सायं पञ्चवादने जनसन्निधौ साक्षात्करिष्यति। देशीय वार्त्तावाचनाय प्रवाचकः श्री नितीष् गोपी, श्री शरत् मित्रन् ,श्रीहरिकृष्णन् ,

 मूल्यं मनुष्यात् अपि 

कोलम्बो-   केवलं त्रिंशत् रूप्यकाणां प्राप्तये युवक: स्वपत्नीं द्विवर्षीयशिशुं च समुद्रे प्राक्षिपत्। अनन्तरं स:  गेहमागत्य पत्न्या सम्पादितं धनं स्वीकृत्य गतवान् परं जना: तं गृहीतवन्त:। पत्नी रक्षां प्राप। शिशुः न लब्धः
 

•केन्द्रेण चिकित्सापर्यटनकल्याणसमिती रचयिष्यते


*
कुमारी अश्वती विजयन् , कुमारी अश्वती गोपिनाथ् , कुमारि आर्यालक्षी,  कुमारि निवेदिता सत्यन् प्रभृतयः सन्ति।  वार्त्तादलस्य नियन्त्रकः श्री सुधीष् ओ एस् भवति। सः अनन्तपुर्यां संस्कृतकलालयस्य ज्योतिषविभागस्य सहाचार्यः वर्त्तते । संस्कृतजगति केरलीयानां संरम्भोऽयं विजयमुपगच्छदिति संस्कृतकुतुकिनामाशंसनानि।

 

 पाप्पा-कास्ट्रो मेलनमभवत्  

हवान- क्यूबा सन्दर्शनपध्ये फ्रान्सिस् पापा फिडळकास्ट्रोः भवनं गतवान्।धर्मं ,समकालिक-
विषयान् चाधिकृत्य चर्चा
अभवत्।

 

•मोहनभागवतः नारक्षणविरोधी-राष्ट्रियस्वयंसेवकसंघः
•दिल्ल्यां केन्द्रीयचिकित्सालयेषु डेंगूरोगिभ्यः अतिरिक्तशय्याः



Monday, September 21, 2015

 राज्य स्तरीय संस्कृत प्रतियोगिता
उत्तराखंडे उत्तराखंड संस्कृत अकादमयाः प्रयोजने राज्यस्तरीय संस्कृत प्रतियोगितायाः आयोजनमं प्रचलति। संपूर्णे उत्तराखंडे अधुना खंडस्तरीय जनपदस्तरीय च प्रतिस्पर्धाः प्रचलन्ति।अन्ते राज्यस्तरीय प्रतियोगीतायाः आयोजनमं भविष्यति। प्रतियोगितायां विद्यालयस्तरियाः महाविद्यालयस्तरियाः च छात्राः प्रतिभागं कुर्वन्ति।तत्र संस्कृत गीत-नाटक- नृत्य-भाषणादिनां प्रतिस्पर्धा भवति।पुरस्काररूपेण लक्षाधिक रूप्यकाणि सन्ति।

जगमोहन् डाल्मिया दिवङ्गतः
 
नव दिल्ली -    भारतीय क्रिकेट् सञ्चालकसमितेः अध्यक्षः जग् मोहन् डाल्मिया दिवङ्गतः । हृदयाघातकारणादेव अस्य मृत्युः अभवत् ।कलकत्ता नगरे अद्य सायं सः मृत्युवशगः अभूत् ।


  गायिका राधिकातिलकः दिवङ्गता
Image result for radhika thilakकोच्चि - प्रशस्ता  गायिका राधिकातिलकः दिवङ्गता। एरणाकुले कस्मिंश्चित् आतुरालये आसीत् अन्त्यम् । 45 वयः आसीत् । ज्वरबाधया केभ्यश्चित् दिनेभ्यः चिकित्सायाम् आसीत् । अणुबाधया एव मरणम् अभवत्। सार्धैकवर्षतः सा अर्बुदरोगबाधिता आसीत् ।
ललितसङ्गीतमण्डले कोकिलस्वरमिव केरलजनानां मनस्सु चिरप्रतिष्ठिता सा । अनन्तरं कैरलीचलच्चित्ररङ्गे कानिचन अतिमोहनानि गीतानि अपि तया प्रदत्तानि । षष्ठ्यधिकानि चलच्चित्रगीतानि तया गीतानि। येशुदासः, एम्.जि.श्रीकुमारः, जि . वेणुगोपाल: इत्यादिभिः सह विविधासु  वेदिकासु सा गीतवती ।
मायामञ्जलिल् ...(ओट्टयाल् पट्टालं) देवसङ्गीतं...(गुरु) एन्टे उल्लुडुक्कुं.., निन्टेकण्णिल् .... ( दीपस्तम्भं महाश्चर्यम्‌) मञ्ञक्किलियुटे (कन्मदं) इत्यादीनि गीतानि श्रद्धेयानि । आकाशवाण्यां दूरदर्शने च ललित गीतानि गायति स्म। तत्र ए ग्रेड् आर्टिस्ट् आसीत् । दूरदर्शनादि विविधवाहिनीषु अवतारिका अपि आसीत् ।

भर्ता सुरेश: पुत्री देविका । गायिका सुजाता , गायकौ  पि. जयचन्द्रः, जि.वेणुगोपालः च अस्याः बान्धवाः।
तस्यै संस्कृतलोकस्य श्रद्धाञ्जलयः

Sunday, September 20, 2015

इन्दिरागान्धी विमान पत्तनस्य राष्ट्रपितु: नाम्ना  पुनर्नामकरणम्

नव दिल्ली
इन्दिरागान्धी  राष्ट्रान्तर विमानपत्तनस्य नाम परिवर्तयितुमालोच्यते मोदी सर्वकारेण । राष्ट्रपितुः महात्मागान्धिनः नाम तदर्थं परिगण्यते । पालं नाम्ना प्रथितोfयं पत्तनं प्रथमम् ।  १९८६ वर्षे इन्दिरा गान्धि इति नाम्ना पुनःपरिवर्तितमासीत् । चण्डिगड्, कोच्चि, डराडूण् , उदयपुर विमानपत्तनानां नामानि अपि परिवर्तयिष्यन्ते।

सर्वकारीयवृद्धालयेषु  ''वयो अमृतम्'' योजना अनुवर्तते ।

अनन्तपुरी- केरलराज्ये सर्वकारीयवृद्धालयेषु अन्तेवासिनां क्षेमाय कियमाणः आयुर्वेदपरिचर्या भवति "वयो अमृतम्'' । सामूह्यक्षेम-भारतीयचिकित्साविभागौ अस्याः योजनायाः कार्यकर्तारौ। प्रथमश्रेण्यां ५२ लक्षं रूप्यकाणि उपयुक्तानि । अधुना ५० लक्षं रूप्यकाणि योजनाम् अनुवर्तयितुम् सञ्चितानि । मधुमेह : रक्तातिमर्दः वातविकारः पक्षाघात : मनसम्मर्द : इत्यादीनां रोगाणां कृते सफलां  आयुर्वेदचिकित्साम् उद्दिशति योजनेयम् ।

Saturday, September 19, 2015

एैक्यराष्ट्रसभा रक्षासमितिपरिष्करणं नियतसमये एव पूर्तीकुर्यात्- मोदी।


श्री बाड़्किमूनाय प्रेषिते पत्रे एव मोदिना अयं निर्देश: कृत:।समितौ भारताय अड़्गत्वदानाय इतो ऽपि विलम्बकरणं नैव उचितम्।वर्तमानकाललोकसमस्यापरिहरणाय स्थिराड़्गभूतस्य भारतस्य सहकरणं स्यात्।

सुषमा प्रकाशिता

मञ्जेरी -  मलपुरं संस्कृत अकादमिक समिते: संस्कृतदिनाघोषे सुषमा नामिका पत्रिका प्रकाशिता । चतुष्पुटात्मिका एषा प्रति विद्यालयं वितीर्यते। डीडीई एव कार्यमेतत् निरवहत्।

जनानां सबलीकरणाय प्रधानमंत्री नैजक्षेत्रमारब्धुं समीहते।
सीमसुरक्षाबलैः सीमशुल्कविभागीयैः अधिकारिभिश्च सम्भूय अमृतसरक्षेत्रे २३ किलोग्राम  हेरोइन–मादकौषधमधिगतम्
•कश्मीरे गुरेजक्षेत्रं प्रविशन्तः पञ्चातङ्किनो हताः
•पेशावराक्रमणे त्रिंशज्जनाः मृताः
•बालशिक्षैव देशान्नैर्धन्यं निर्मूलयेत्-मोदी
•भारत-लाओ-देशयोः सन्धियुगलम्

भूसमान: प्ळूट्टोग्रह:- स्तब्धाः वैज्ञानिकाः।

 वाशिङ्टण् - वैज्ञानिकान्‌ अद्भुत प्रपञ्चे निवेश्य NASAयाः न्यूहोरिसोण् नामकेन बाह्याकाश पेटकेन प्ळूट्टो ग्रहस्य नवीन चित्राणि गृहीतानि । भूमे: आर्टिक् ध्रुव प्रदेशसमानानि चित्राणि तानि । हिमखण्डेन परिवृताःशैलाः समतल प्रदेशा: च तेषु द्रष्टुं शक्यन्ते । १५०० किलोमीटट्टर विस्तृतानि व्यक्तानि चित्राणि तानि  प्ळूटोग्रहस्य अन्तरीक्ष - उपरितल स्थितिं व्यक्ततया सूचयन्ति इति "नास" अवदत् । 
   जूलै १४ दिने पेटके विद्यमानाया वैड् अङ्गिल् राफ् चित्रग्राहि द्वारा ग्रहीतेषु चित्रेषु अतिशैत्येन खनीभूता: नैट्रजन्‌ अन्तरीक्षस्थ हिम-मेघाः च सुव्यक्ततया द्रष्टुं शक्यन्ते । एते प्रतलात् १०० किलोमीट्टर् पर्यन्तं संव्याप्य प्रसृताः दृश्यते। तत्र प्रतिदिनम् अन्तरीक्ष स्थितिषु व्यत्ययं भवति इति सूचयति त्यपि उह्यन्ते नासया। 

पाकिस्तान व्योमनिलये भीकरवादि आक्रमणं-४३ मरणानि 
पेषवारः-पाकिस्तानदेशे पेषवारसमीपे बादबेर् व्योमनिलये तालिबान् भीकरैः कृते आक्रमणे सैनिकैः भीकरैः च सहिताः ४३ जनाः निहताः। 

ई.श्रीधरः यू.एन्. रक्षासमित्यड्गः

Image result for e sreedharan 
  कोच्चि-दिल्ली मेट्रो रेल् कोर्परेषनस्य मुख्योपदेष्टा ई.श्रीधरः यू.एन्.उन्नताधिकारसमित्यड़कत्वेन निमन्त्रितः।

Friday, September 18, 2015

स्वदेशाभिमानी-केसरि पुरस्कारेण के.एम् रोयी आदृतः
Image result for k m royअनन्तपुरी - माध्यम प्रवर्तनस्य समग्रयोगदानाय केरलसर्वकारस्य स्वदेशाभिमानी-केसरि पुरस्कारः के एम् रोयी महोदयेन लब्धः।

भारतवंशजछात्रायाः वैट्हौस् पुरस्कारः
वाषिङ्टण्- स्वकीया सन्नद्धसंस्थाद्वारा अन्तर्जालसङ्केतमुपयुज्य सामूहिकशाक्तीकरणं कृतवती इत्यतः भारतवंशजायाः अमेरिकापुरस्कारः लब्धः।१५ वर्षीया श्वेताप्रभाकरः भवति पुरस्कारजेत्री। 
वार्ताहरः -ऐस्. रविकुमारः