OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, April 19, 2025

 भूमिं विना ग्रहान्तरे प्राणः!

१२४ प्रकाशवर्षाध्वनि बृहत्ग्रहे प्राणोपपत्तिः।


न्यूयोर्क्> भूमिमतिक्रम्य प्राणस्पन्दनं मार्गमाणस्य मानवस्य प्रयत्ने निर्णायकाधिगमेन शास्त्रज्ञाः। भूमेः १२४ प्रकाशवर्षस्य दूरे 'लियो' इति नक्षत्रसमूहे वर्तमानः 'के २ - १८ बि' इत्यस्मिन् बृहद्ग्रहे प्राणोपपत्तेः दृढा सूचना लब्धा। 

  ब्रिटन-यू एस् गवेषकसंघ एवास्य अधिगमस्य पृष्ठतः। केवलं जैवप्रक्रियया एव सम्भूयमानस्य वायूनां सान्निध्यं तस्य ग्रहस्यान्तरिक्षे अधिगतमति प्राणानुमानाय दिशासूचकमभवत्। नासायाः शक्ततमां दूरदर्शनीं 'जयिंस् वेब्' नामकमपयुज्य आसीदयमधिगमः। 

  २०१७ तमे वर्षे कानडीयायाः शास्त्रज्ञाः चिलिराष्ट्रे बहिराकाशनिलये  स्थापितया दूरदर्शिन्या के २- १८बि इति ग्रहः अधिगतः। भूमेः ८. ६ गुणितं भारपरिमाणमस्ति। उपरितले जलमूढ्यमानं वासयोग्यं मण्डलमप्यस्तीति निगम्यते।

Friday, April 18, 2025

 उर्दू भारतीयभाषा; धार्मिकसम्बन्धः न कार्यः - सर्वोच्चन्यायालयः। 

नवदिल्ली>  उर्दू भारते लब्धजन्मा भाषा अस्ति, तां केनापि धार्मिकविभागेन सह सम्बन्धः न कर्तव्य इति च सर्वोच्चन्यायालयेन आदिष्टम्।महाराष्ट्रे उर्दूभाषायां स्थापितानि सूचकफलकानि अपनयनीयानि इत्यभियाचिकां निरस्य एव न्यायालयस्य आदेशः। 

   नीतिपीठेन निरीक्षितं यत्   मराठी, हिन्दी इत्येताः इव उर्दू अपि अस्मिन् विश्वे आविर्भूता इन्डो-आर्यगोत्रवर्गस्था भाषा भवति। हिन्दीभाषां हैन्दवानां उर्दुम् इस्लामिकानां च भाषा इति अधिनिवेशवर्गैः भारतसामाजिक विभजनाय उपयुक्तमासीत्।

 चीनस्य उपरि अमेरिकायाः आयातकरः २४५% इति वर्धितम्। 

वाषिङ्टणः> यू एस् राष्ट्रं प्रति निर्यातवस्तूनां चीनेन २४५% शुल्कः दातव्यः इति वैट् हौसेन निगदितम्। अमेरिकातः 'बोयिङ्' विमानानि विमाननिर्माणवस्तूनि वा न क्रेतव्यानीति चीनस्य निर्देश एव शुल्कवर्धनस्य हेतुरिति सूच्यते। 

  चीनादृते अन्यानां राष्ट्राणामुपरि विहितः अधिकशुल्कः ९० दिनानि यावत् जडीकृत आसीत्। व्यापारचर्चेभ्यः ७५ राष्ट्राणि उपागतानीति यू एसेन प्रस्तुतम्।

Thursday, April 17, 2025

 ९० दिनानि, ९० व्यापारसन्धयः

ट्रम्पसंघस्य लक्ष्यम्। 

वाषिङ्टणः> इतरराष्ट्रेभ्यः प्रतिकारशुल्कस्य संग्रहणं पिण्डीकृतेषु  ९० दिनेषु ९० व्यापारसन्धयः डोनाल्ड ट्रम्पेन लक्ष्यीक्रियन्ते इति वैट् हौसस्य व्यापारोपदेष्टा पीटर् नवारो निगदितवान्। राष्ट्रैः सह व्यापारचर्चासु  ट्रम्प एव नायक इति तेनोक्तम्।

 मूल्यवर्धनं ३. ३४% इति न्यूनीकृतम्। 

मुम्बई> भारते वस्तूनां मूल्यवर्धनमानं अनुस्यूततया द्वितीयमासे अपि रिसर्वबैंकस्य ४% इति निर्दिष्टपरिधेः अधः वर्तते। मार्च् मासे उपभोक्तृमूल्यमाधारीकृत्य मूल्यवर्धनं ३. ४% इति  न्यूनीकृतम्। भोज्यवस्तूनां मूल्यशोषणमेव अस्य हेतुः। 

  अधिकतमं मूल्यवर्धनं केरले अनुभूयते - ६. ५९%। केरलग्रामेषु ७. २९% यावत् मूल्यवर्धनमानमनुभूयते।

 नाषणल् हेराल्ड् प्रकरणं - 

सोणियागान्धिनं राहुल गान्धिनं च विरुध्य अपाराधारोपपत्रं समर्प्य 'ई डि'। 

राहुलगान्धी सोनिया गान्धी च। 

नवदिल्ली>   नेषणल् हेराल्ड् इति पत्रिकासंस्थायाः आर्थिकद्रव्यानि गुप्तमार्गेण स्वायत्तीकृतानि इत्यारोप्य भारतीय कोण्ग्रस् नेतारौ सोणियागान्धिः  राहुल गान्धिः इत्येतौ च विरुध्य प्रवर्तन निदेशालयेन [ई डि] अपराधारोपपत्रं दिल्लीस्थं रोस् अवन्यू न्यायालयं समार्पयत्। एतत्तु  नूतनराजनैतिक-नियमसंग्रामस्य हेत्वात्मकं भविष्यति। 

  प्रकरणेSस्मिन् सोणिया प्रथमापराधी राहुलः द्वितीयापराधी चास्ति। एतौ विना कोण्ग्रस् नेतारौ सां पित्रोडा, सुमन दुबे च अपराधपत्रे सूचितौ। प्रकरणं  परिगणितवान् न्यायाधीशः विशाल् गोग्नेवर्यः एप्रिल् २५ तमे दिनाङ्के पुनःपरिगणायै निश्चितवान्।

Wednesday, April 16, 2025

 १२,५०० वर्षेभ्यः पूर्वं वंशनाशमापन्नस्य घोरवृकस्य [Direwolf] जनितकतन्त्रविज्ञानेन पुनर्जन्म! 

जनितकतन्त्रविज्ञानीयेन पुनर्जन्म लब्धवन्तौ घोरवृकशाबकौ। 

टेक्सास् >  १२,५०० वर्षेभ्यः पूर्वं वंशविनाशमापन्नम् इति विश्वास्यमानाय घोरवृकविभागाय [Direwolf] शास्त्रज्ञैः जनितकतन्त्रविज्ञानेन पुनर्जन्म दत्तम्। टेक्सास् आस्थानत्वेन वर्तमानया कोलोसल् बयोसयन्सस् इति संस्थया इयमुपलब्धिरापन्ना।

  रोमुलस् , रमस् इति कृतनामधेययोः एतयोः वृकशाबकयोः षण्मासानां वयः अस्ति। २०२४ ओक्टोबर् प्रथमदिनाङ्के लब्धजन्मनोः एतयोः इदानीं चतुर्पादमितं दैर्घ्यं ३६ किलोमितं भारश्च अस्ति।

  पुरातनकाले उत्तरामेरिकायां विहृतवान् जीविवर्गः आसीत् घोरवृकः। अधुनातनकालीनस्य वृकवर्गादपेक्षया बृहत्, घनरोमायुतः, विस्तृतचिबुकास्थियुक्तश्चासीत् अयं जीविवर्गः। घोरवृकस्य पुनरुज्जीवने अस्य 'पुरातन डि एन् ए अंशः, क्लोणिङ्, जनितकसन्निवेशः इत्येते प्रयोजकीभूताः इति कोलोसल् बयोसयन्स् संस्थया प्रोक्तम्।

Tuesday, April 15, 2025

 विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्। 

अनन्तपुरी> केरले  विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्मार्जनाय अस्य वर्षस्य विरामकालीनाध्यापकपरिशीलने  उन्मादकविरुद्धपरिशीलनमपि अन्तर्भावयति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्। 

  उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधनक्रियाकक्ष्यायां भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।

 अम्बद्करस्य जन्मवार्षिकं प्रकीर्तितम्।


 

नवदिल्ली> राष्ट्रसंविधानशिल्पिनः डो बी आर् अम्बद्करमहाशयस्य १३५ तमं जन्मविर्षिकं ह्यः विविधैः कार्यक्रमैः आराष्ट्रम् आचरितम्। नवदिल्ल्यां संसदङ्कणस्थे प्रेरणास्थल् इत्यत्र केन्द्रप्रशासनस्य आभिमुख्ये विविधाः कार्यक्रमाः सम्पन्नाः। अम्बद्करप्रतिमायां राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिर्ला इत्यादयः पुष्पहारान् समर्प्य अम्बद्करस्य राष्ट्रसेवनानि प्रकीर्तितानि। 

  राष्ट्रनिर्माणाय प्रयततितुं भाविपरम्परायै अम्बद्करवर्यस्य प्रभावः प्रचोदनं भविष्यतीति द्रौपदी मुर्मूवर्यया प्रस्तुतम्। आराष्ट्रं  राज्यसर्वकाराणां नेतृत्वे अपि विविधाः कार्यक्रमाः आयोजिताः।

युक्रेनदेशस्य सुमिनगरे रष्यदेशेन प्रक्षिप्ते द्वे बालिस्टिक्-शस्त्रे अपततां, द्वात्रिंशत् जनाः मृताः।

    युक्रेनदेशस्य सुमिनगरे रष्यदेशेन कृतेन विक्षेपशस्त्राक्रमणेन द्वात्रिंशत् जनाः प्राणान् त्यक्तवन्तः। द्वे बालिस्टिक्-शस्त्रे नगरमध्यभागे अपतताम्। एषा घटना ह्यः स्थानीयसमये दशवादने पञ्चदशमिनिटपूर्वं जाता। ओशान-रविवासरस्य निमित्तेन एकत्रितानां भक्तजनानामेव प्रमुखः अपायः जातः। मृतानां मध्ये द्वे स्त्रियौ अपि स्तः इति सूचना। चतुरशीतिः जनाः आहताः अभवन्, तेषु दश बालकाः सन्ति। द्विधा मिसैलाक्रमणेन दशाधिकजनाः मृत्युमुपगताः इति युक्रेनराष्ट्राध्यक्षः व्लादिमीर् सेलेन्स्की उक्तवान्।

     अस्मिन् सप्ताहे युक्रेनस्य सामान्यजनान् लक्ष्यीकृत्य कृतम् एतत् द्वितीयम् आक्रमणम्। एप्रिल्-चतुर्थदिने सेलेन्स्केः जन्मस्थले क्रिवी-रिह् इति नगरे कृतस्य आक्रमणस्य परिणामस्वरूपं विंशतिः जनाः मृताः आसन्। बालिस्टिक्-शस्त्रैः विमानाक्रमणैः च प्रतिरोधं कर्तुं न शक्यते स्म इति सेलेन्स्की अवदत्।

सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

 सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

बाह्याकाशात् संगृहीतं भारतस्य छायाचित्रम् त्वरितप्रसरमभवत्

 

- रमा टी. के.

   वाषिङ्टण्> नक्षत्रजालानाम् अधः ज्वाजल्यमानस्य भारतस्य चित्रं सम्मोहनं भवति। नासायाः अन्ताराष्ट्रियबाह्याकाशनिलयेन बहिः प्रकाशितं बाह्याकाशात् संगृहीतं भारतस्य सम्मोहनं चित्रं त्वरितप्रसरमभवत्। न केवलं भारतस्य किन्तु अमेरिक्का, कानडा, दक्षिण - पूर्वेष्या इत्यादीनां राष्ट्राणां चित्राणि अपि बाह्याकाशनिलयेन स्वीकृतमासीत्। तेषु चित्रेषु भारतस्य चित्रं अन्यचित्राणि अतिरिच्य नितरां प्रशोभते। माकिं १.२ लक्षं जनैः चित्रमिदं संदृष्टम्। एक्स् इति सामाजिकपुटे अस्य चित्रस्य १९०० इष्टानि (like) च लब्धानि।

Monday, April 14, 2025

 शत्रवः भारतस्य 'लेसर'मण्डलाबद्धाः।

कर्णूलः [आन्ध्रप्रदेशः]>  किलोमीटर् मितदूरे वर्तमानानि शत्रूणामायुधानि निमेषाभ्यन्तरे भञ्ज्यमानं लेसररश्म्यधिष्ठितं आयुधसंविधानं भारतेन सज्जीकृतम्। डि आर् डि ओ नामिकया राष्ट्ररक्षागवेषणविकसनसंस्थया भवत्येतत् नूतनं आयुधसंविधानं साक्षात्कृतम्। आकाशे लक्ष्यस्थाने विद्यमानं ड्रोण् यन्त्रं लेसररश्मिभिः परिभञ्ज्य एव भारतस्य अयमुपलब्धिः। 

  लेसररश्मिमुपयुज्य शत्रुं प्रतिरोद्धुं शक्यमानं चतुर्थं राष्ट्रमिति ख्यातिरपि संलब्धा। एम् के - २ [ए] डि ई डब्ल्यू [ MK - 2(A) LDEW] Laser Directed Energy Weapon इत्यस्ति अस्य आयुधपरिकल्पनस्य नामधेयः। अचिरेण इदं भारतसेनायाः अंशः भविष्यति।

Sunday, April 13, 2025

 छत्तीसगढे त्रयः मावोवादिनः व्यापादिताः। 

बीजपुरं> छत्तीसगढराज्ये बीजपुरे सुरक्षासेनया सह प्रतिद्वन्द्वे त्रयः मावोवादिनः व्यापादिताः। इन्द्रावति देशीयोद्यानस्य समीपे वनप्रदेशे शनिवासरे आसीत् प्रतिद्वन्द्वः। प्रदेशात् आयुधानि स्फोटकवस्तूनि च निगृहीतानि। अस्मिन् वर्षे आहत्य १३८ मावोवादिनः हताः।

 विधेयके निर्णयकार्याय राष्ट्रपतेरपि कालावधिः। 


नवदिल्ली> राज्येभ्यः राज्यपालैः प्रेषितानां विधेयकानामुपरि निर्णयं कर्तुं राष्ट्रपतेरपि समयः आदिष्टः सर्वोच्चन्यायालयेन।  मासत्रयाभ्यन्तरे निर्णयः कार्य इति सर्वोच्चन्यायालयेन आदिष्टः। प्रथमतया एव राष्ट्रपतिमपि कालावधिनिर्देशः। 

  गतदिने राज्यपालानां कृते सर्वोच्चनीतिपीठेन आदिष्टानां मार्गनिर्देशकानाम् अंशतया एव राष्ट्रपतिमुद्दिश्य समयक्रमोSपि स्पष्टीकृतः।

 ऐ एस् एल् किरीटधारी मोहन बगानः। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् पादकन्दुकस्पर्धापरम्परायाः अन्तिमक्रीडायां बङ्गलुरु एफ्  सि दलं पराजित्य मोहन बगान सूपर् जयन्ट्स् दलं किरीटं समधारयत्। एकं विरुध्य द्वे इति लक्ष्यकन्दुकक्रमेण एव मोहन बगानस्य विजयप्राप्तिः।

Saturday, April 12, 2025

 ऐ एस् एल् पादकन्दुके अद्य अन्तिमस्पर्धा। 

मोहन् बगान् × बेङलुरु @ रात्रौ ७. ३०। 

कोल्कोत्ता> इन्डियन् सूपर् लीग् [ऐ एस् एल्] नामिकायाः पादकन्दुकस्पर्धापरम्परायाः अन्त्यचरणे अद्य मोहन् बगान् सूपर् जयन्ट्स् दलः बङ्गलुरु एफ् सि दलश्च मिथः स्पर्धिष्येते। रात्रौ ७. ३० वादने साल्ट् लेक् क्रीडाङ्कणे स्पर्धा सम्पत्स्यते।

 बीहारे तडित्प्रहारेण त्रयोदशजनाः मृताः।

   बेगुसरायी> बीहारे तडित्प्रहारेण त्रयोदश जनाः मृताः। दर्भङ्ग, मधुबनि, समस्तिपुर् इत्यादिषु जिल्लासु एव तडित्प्रहारमृत्युः प्रतिवेदितः। बेगुसरायां पञ्च जनाः, दर्भङ्गायां चत्वारि जनाः च मृताः। मधुबन्यां त्रयः जनाः समस्तिपुरे एकः च मृत्युमुपगताः। बुधवासरे प्रातःकाले मेघगर्जनेन तडित्सहिता तथा अतिशक्ता अनिलसाहिता वर्षोपलपातः एतासु जिल्लासु प्रतिवेदितः अस्ति।

 पश्चात्तापरहितः तेहावूर राणः। 

मुम्बई आक्रमणे राणस्य भागभाक्त्वं समर्थयितुं भारतस्य सकाशे प्रमाणानि सन्तीति यू एस् नीतिन्यायविभागस्य प्रस्तुतिः। 


नवदिल्ली> अमेरिकातः आनीय दिल्ल्याम् एन् ऐ ए संस्थया निगृहीतः परमभीकरः तेहावूर राणः मुम्बई भीकराक्रमणानन्तरं केवलं पश्चात्तापरहितः आसीदिति यू एस् राष्ट्रस्य नीतिन्यायविभागेन वाचा प्रकाशितम्। यू एस् अधिकृतैः वार्तालेखद्वारा सूचितं यत्  मुम्बई आक्रमणस्य सूत्रधारप्रमुखेण डेविड् कोल्मान् हेड्ली इत्यनेन सह भाषमाणे सन्दर्भे भारतीयाः आक्रमणार्हाः भवन्तीति राणेन उक्तस्य प्रमाणानि सन्तीति  भारतेन सूचितम्। आक्रमणे निहतेभ्यः भीकरेभ्यः पाकिस्थानस्य परमबहुमतिं दास्यति इति तयोः दूरवाणीसम्भाषणं प्रमाणीभूतमस्ति। 

  प्रत्युत, अन्वेषणाधिकारिकर्तृकस्य परिपृच्छनस्य विशदांशाः न  बहिरागताः। मुम्बई भीकराक्रमणे गूढचिन्तनस्य व्याप्तिं पाकिस्थानस्य भागित्वं च प्रमाणीकर्तुं राणात् सूचनाः लप्स्यन्ते इति अन्वेषणसंघस्य प्रतीक्षा।