OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 9, 2025

 राज्यपालानाम् अधीशत्वं परिस्फुटीकृत्य सर्वोच्चन्यायालयः। 

राज्यपालानां निषेधाधिकारः नास्ति।

विधेयकेषु मासत्रयाभ्यन्तरे निर्णयः करणीयः। 

नवदिल्ली> विधानसभाभिः अनुमोदितेषु विधायकेषु निर्णयमकृत्वा अनन्तकालं यावत् अवरोधं क्रियमाणानां राज्यपालानां प्रक्रमाः सर्वोच्चन्यायालयेन अपलपिताः। विधानसभायाम् अनुमोदितेषु विधेयकेषु निर्णयं विधातुं राज्यपालानां समयक्रमः निश्चितः इत्येव नीतिपीठस्य सुप्रधानविधिः। मासत्रयाभ्यन्तरे निर्णयः वोढव्य‌ः। 

  २०२० वर्षादारभ्य दश विधेयकेषु निर्णयाय अनन्तकालविलम्बं कृतवतः तमिलनाटराज्यपालस्य आर् एन् रवेः प्रक्रमं विरुध्य राज्यसर्वकारेण समर्पितायां याचिकायां न्यायमूर्तिः जे बि पर्दीवाला न्यायमूर्तिः आर् महादेवः इत्येतौ अन्तर्भूतेन   नीतिपीठेन विधिः प्रस्तुतः। 

  जनहित एव मूल्यवान् न राज्यपाल इति नीतिपीठेन प्रस्तुतम्। संविधानस्य २०० तममनुच्छेदं व्याख्याय एव राज्यपालानामधीशत्वे नीतिपीठेन स्पष्टता कृता।

 केरलेषु सार्वजनीनविद्यालयेषु २४,००० राज्यान्तरछात्राः। 

इतरराष्ट्रेभ्यः प्राप्तवन्तः अपि सन्ति। 

कोच्ची> केरलराज्ये समाप्यमाने शैक्षिकवर्षे एल् पि स्तरादारभ्य उच्चतरस्तरपर्यन्तं सर्वकार-साह्याधिष्ठितविद्यालयेषु अकेरलीयाः २४,०६१ छात्राः अध्ययनं कृतवन्तः। तेषु  बहुभूरिशः केरले वृत्त्यर्थमागतानाम् इतरराज्यस्थानां कर्मकराणां अपत्यानि सन्ति। २७ लक्षम् अतिथिश्रमिकाः केरलमधिवसन्तीति सूच्यते। 

  तमिलनाटीयानां कर्मकराणां ४३२१ अपत्यानि अध्येतृरूपेण सन्ति। असमः, पश्चिमवंगः, बिहारं इत्येतेभ्यः राज्येभ्यः एकैकस्मात् त्रिसहस्राधिके छात्राः सन्ति। आहत्य २४ राज्येभ्यः आगतवन्तः छात्राः सन्ति।  न्यूनातिन्यूनं  छात्राः नागालान्डतः सन्ति - १३।

 इतरराष्ट्रेभ्यः अपि छात्रा‌ः केरलमागत्य अध्ययनं कुर्वन्ति। नेपालतः ३४६, श्रीलङ्का, फिलिपीन्स्,मालिद्वीप राष्ट्रेभ्यश्च छात्राः केरले अध्ययनं कुर्वन्ति। राज्यान्तरछात्रेभ्यः सविशेषपाठ्यपरियोजनाः अपि प्रशासनेन परिपाल्यन्ते।

Tuesday, April 8, 2025

 'पोयं ४' समुद्रमापतितम्। 

ऐ एस् आर् ओ संस्थायाः दौत्यं विजयीभूतम्। 

बङ्गलुरु> ऐ एस् आर् ओ संस्थया विक्षिप्तः पोयं ४ इति शास्त्रीयानुसन्धानोपग्रहः पञ्चनवति  दिनानां दौत्यं सफलीकृत्य भारतमहासमुद्रं निपतितः। बहिराकाशं मालिन्यमुक्तं कर्तुं भारतस्य अभियोजनायाः प्रयत्नफलमपि भवति इदं प्रत्यानयनम्। 

 भारतस्य 'डोकिङ्' परीक्षणाभियोजनायाः अंशतया विक्षिप्तस्य 'स्पेडेक्स्' इति पेटकस्य अंशतया गते डिसंन्बरमासे आसीत् पोयस्य विक्षेपः। बहिराकाशे धान्यबीजानाम् अङ्कुरीकरणं, यन्त्रहस्तानां परीक्षणानि इत्यादीनि आसन् पोयस्य दौत्यानि। चतुर्विंशति उपकरणानि उपग्रहे आसन्।  पञ्चाशदधिकत्रिशतं कि मी दूरे आसीत् उपग्रहस्यास्य संस्थितिः।

Monday, April 7, 2025

 चीन- यू एस् वाणिज्ययुद्धं काठिन्यं प्राप्नोति।

   वाषिङ्टण्> चीन-यू एस् राष्ट्रयोः मिथः वाणिज्ययुद्धं काठिन्यं प्राप्नोति। चीनं प्रति ५०% अधिकः करः ट्रम्पेन ख्यापितः। कतिपयदिनात् पूर्वं अमेरिकस्य पण्यानां कृते ३४% करः चीनेन प्रख्यापितः आसीत्। अस्य घटनयां प्रतिफलनात्मकरीत्या भवति ट्रम्प् महोदयस्य इदं ख्यापनम्।

   सर्वेषां राष्ट्राणां कृते 10% आधारकरः ट्रम्पेण निर्दिष्टः आसीत् । अनेन चीनं प्रति आहत्य 94% करः भविष्यति।

 ए ऐ सि सि सम्मेलनं श्वः अहम्मदाबादे आरप्स्यते। 

नवदिल्ली> नीतिमार्गः, समर्पणं, प्रतिज्ञा, संग्रामः इत्येतानि उद्घोषणावाक्यानि अवलम्ब्य भारत राष्ट्रिय कोण्ग्रस् दलस्य प्रवर्तकसमित्याः [ए ऐ सि सि] दिनद्वयात्मकं सविशेषं  सम्मेलनं कुजवासरे अहम्मदाबादे सबर्मतीतीरे आरप्स्यते। 

  ए ऐ सि सि इत्यस्य देशीयाध्यक्षरूपेण महात्मागान्धिनः पदप्राप्तेः शततमवर्षः, सर्दार् वल्लभाय् पट्टेलस्य १५० तमं जन्मवार्षिकं च समागते अवसरे अस्ति द्वयोः जन्मस्थाने अहम्मदाबादे सम्मेलनस्य आयोजनम्।

 विधवाः प्रति पृथक्करणस्य उच्छेदनं कृत्वा महाराष्ट्रग्रामाः। 

मुम्बई> वैधव्यं प्राप्तवत्यः महिलाः क्लेशपूर्णं जीवितमानीयमानान् अनाचारान् समाप्य महाराष्ट्रस्थाः सप्तसहस्राधिकाः ग्रामाः। राज्यस्थेषु २७,००० अधिकासु ग्रामपञ्चायत् सभासु ७६८३ ग्रामसभाः सामाह्वाय एतदधिकृत्य प्रख्यापनं कृतम्। 

  विधवाभिः अनुभूतान् अनाचारान् विरुघ्य प्रवर्तमानेन प्रमोद सिन्जाडे इत्यनेनेदं संख्यात्मकं वृत्तान्तं प्रस्तुतम्। यदि काचन महिला विधवा जाता तर्हि सा गणेशपूजा, विवाहानुबन्धाः 'हल्दी-कुङ्कुमादिकाः कार्यक्रमाः, इतराणि मङ्गलकर्माणि इत्यादिभ्यः अपसृता आसीत्। 

  २०२२ तमे वर्षे कोलापुरजनपदे हेर्वाडग्रामः विधवाः विरुध्य अनाचारान् अन्धविश्वासान् च उन्मूलनं कृत्वा तासां प्रौढ्या जीवितुमधिकारं संरक्षितुं प्रथमतया पदं चलति स्म।

 सि पि ऐ [एम्] 'पार्टी कोण्ग्रस्' परिसमाप्तम्। 

एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यः। 

एम् ए बेबिः। 

मधुरा> तमिलनाटे मधुरायां प्रचाल्यमाना सि पि ऐ [एम्] राजनैतिकदलस्य पञ्चदिवसीया  राष्ट्रस्तरीयपरिषत् [पार्टी कोण्ग्रस्] रविवासरे समाप्ता। केरलीयः वरिष्ठनेता एम् ए बेबिः नूतनः राष्ट्रियसचिवमुख्यरूपेण चितः। पूर्वस्य सचिवमुख्यस्य  ई एम् शङ्करन् नम्पूतिरिप्पाटस्यानन्तरं दलस्य समुन्नतस्थानं प्राप्नुवन् केरलीयो भवति एम् ए बेबिवर्यः। 

  दलस्य पोलिट् ब्यूरो नामिकायां  राष्ट्रिय निर्वाहकसमित्यामपि  महत्वपूर्णं परिवर्तनमभवत्। वर्तमानीनसंयोजकः प्रकाशकाराट् इत्यमुमभिव्याप्य ६ विरिष्ठनेतारः ७५ वयः इति कालावधिमतीताः इत्यनेन नूतनाः तत्स्थानमागताः। केरलस्य मुख्यमन्त्री इति कारणेन पिणरायि विजयः विशेषविधेरपवादत्वं प्राप्तवान्।

Sunday, April 6, 2025

 ट्रम्पशुल्के प्रत्याघातः।

विश्वकोटीश्वराणां दिनद्वयेन अर्धलक्षं कोटि डोलरमितस्य नष्टम्। 

मुम्बई> अंशकविपण्यां कोविड् वैराणुना जातात् महान् प्रत्याघातः ट्रम्पकर्तृकेण करविधानेन जायते । गृहोत्पादनस्य उन्नतिं लक्ष्यीकृत्य यू एस् राष्ट्रम् इतरराष्ट्रेभ्यः निर्यातानां वस्तूनां परस्परानुपातिककरविधानमिति नाम्नि विहिते अधिकशुल्के विश्वविपणिः लम्बतया निपतति इति सूच्यते। डोनाल्ड ट्रम्पस्य अयं प्रक्रमः आर्थिकमान्द्याय  मूल्यवर्धनाय च हेतुः भविष्यति। अमेरिकीयविपण्यामेव महत्पतनं दृश्यते।

 ट्रम्पस्य दक्षिणहस्तरूपेण वर्तमानः कोटीश्वरसूचिकायां प्रथमस्थाने विद्यमानः इलोण मस्कः महान्तं प्रत्याघातमभिमुखीकरोति। तस्य टेस्ला अंशकानि शुक्रवासरे १०% च्युतिरनुभूतानि। अनेन तस्य द्रव्यसञ्चये दिनद्वयेन २८६० कोटि डोलरमितस्य आकुञ्चनमभवत्। तथा च 'आमसोण्' इतिसंस्थायाः स्वामिनः जेफ् बिसोस् इत्यस्य २३५९ कोटि डोलरमितस्य नष्टमभवत्। मेटा स्थापकस्य मार्क् सकरबर्गस्य २७३४ कोटि डोलराणि विनष्टानि। अंशकमूल्ये १४% आकुञ्चनमभवत्। एतत्सर्वं कोविड्कालादत्रिच्य महदाकुञनमितिसूच्यते।

समुद्रमण्डलेषु प्रतिरोधं सुशक्तं कर्तुं भारतं सज्जते।

   नवदिल्ली> भारतसर्वकारः प्रतिरोधमण्डलेषु बृहत् निक्षेपम् अनुवर्तते। अस्मिन् मासे २६ 'राफेल्-मारिडैम् स्ट्रैक् फैट्टर्' नाम युद्धविमानानि क्रेतुं नरेन्द्रमोदीसर्वकारः अनुमतिं प्रदातुं सज्जः भवति। २०२४-२५ संवत्सरे कोट्यधिक-द्विलक्षाधिकरूप्यकाणि प्रतिरोधमण्डले भारतेन व्ययीकृतानि सन्ति। अस्य मासस्य अन्तिमपादे  ७६० कोटि डोलर्  धनस्य व्यवस्थापत्रं  युद्धविमान-सुरक्षाकार्यपरिषदः समक्षं बोधयिष्यति इति प्रतिवेदनमस्ति। तदनन्तरं त्रयाणां मृत्तैलेन्धन-वैद्युत-अन्तर्वाहिनीनामपि सर्वकारेण अनुज्ञा प्रदीयते।

 संसदः आयव्ययपत्रकीयं सम्मेलनं परिसमाप्तम्।

नवदिल्ली> जवुवरी ३१ तमदिनाङ्कतः आरब्धं भारतसंसदः आयव्ययपत्रकीयं सम्मेलनं शुक्रवासरे समाप्तम्। २६ उपवेशनैः १६० होराः सम्मेलनमभवत्। १६ विधेयकानि अनुमोदितानि। तेषु मणिप्पुरसम्बन्धकं, वखफ विधेयकं, वित्तकार्यविधेयकानि इत्यादीनि प्रमुखानि भवन्ति।

Friday, April 4, 2025

 गासायां १५ स्वास्थ्यप्रवर्तकाः इस्रयेलेन व्यापादिताः गर्ते आच्छादिताश्च। 

डेयर् अल् बला>  स्वास्थ्यप्रवर्तकान् सन्नद्धसेवकान् चाभिव्याप्य १५ पालस्तीनीयान्  इस्रयेलसैनिकाः व्यापाद्य गर्ते निपात्य मृदाच्छादनमकुर्वन् इति यू एन् संस्थया आरोपितम्। मार्च् मासे २३ तमे दिनाङ्के राफायां टेल् अल् सुल्ताना इत्यत्र एतैः सञ्चरितं वाहनम् आम्बुलन्स् यानं च लक्ष्यीकृत्य पृथक् पृथक् आक्रमणं कृतमासीत्। आक्रमणे मृतान् सैन्येन 'बुल्डोसर'यन्त्रमुपयुज्य महतद्गर्तं खनित्वा शरीराणि आच्छादितानीति अधिगतम्।

Thursday, April 3, 2025

 शुभांशु शुक्लः आगामिमासे बहिराकाशनिलयं प्रति। 


वाषिङ्टणः> भारतीयव्योमसेनायां 'ग्रूप् केप्टन्' पदीयः शुभांशु शुक्लः मेये मासे अन्ताराष्ट्र बहिराकाशनिलयं [ऐ एस्]  प्रति गम्यमाने 'आक्सियों दौत्ये' [ए एक्स् - ४] अन्तर्भूतः। दौत्ये साक्षात्कृते ऐ एस् गच्छन् प्रथमो भारतीयो भविष्यति शुभांशुः। 

  शुभांशुमभिव्याप्य चतुरान् यात्रिकान् वहन् स्पेस् एक्स् इत्यस्य ड्रागणपेटकं मेय्मासे फ्रोलिराडायां केन्नडि बहिराकाशनिलयात् प्रस्थास्यति। अस्याः परियोजनायाः वैमानिको भवति शुभांशु शुक्लः।

 लोकसभायां वखफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।

   लोकसभायां वखफ्-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः। 

 वखफ्-संशोधन-विधेयकसम्बन्धितया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वखफ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।

Wednesday, April 2, 2025

 सि पि एम् संघटनस्य २४ तमं 'पार्टी कोण्ग्रस्' मधुरायामारब्धम्।

मधुरा [तमिलनाटु]> भारतीय कम्युनिस्ट पार्टी [मार्क्सिस्ट्] - सि पि ऐ [ एम्] इति राजनैतिकदलस्य चतुर्विंशा देशीयपरिषत् मधुरानगरस्थे तमुक्कं क्रीडाङ्कणे अद्य समारब्धा।क्रीडाङ्कणे सज्जीकृते सीताराम येच्चूरी नगरे   दलस्य वरिष्ठनेता बिमन् बसुः ध्वजारोहणमकरोत्।  

  मध्याह्नानन्तरं समारब्धे प्रतिनिधिसम्मेलने ७३१ प्रतिनिधयः ८० निरीक्षकाश्च भागं गृह्णन्ति। देशीयपरिषत् एप्रिल् षष्ठदिनाङ्कपर्यन्तमस्ति।

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यम् आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेSस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।

 'आशा'प्रवर्तकानाम् आन्दोलनं ५० दिनानि व्यतीतानि। 

केशकर्तनान्दोलनं कृतम्। 

आशाप्रवर्तकाः केशकर्तनेन प्रतिषेधमाचरन्ति। 

अनन्तपुरी> केरले 'आशा'प्रवर्तकानां वेतनवर्धनादिपृच्छाः उन्नीय आरब्धम् आन्दोलनं ५० दिनानि अतीतानि। साप्ताहिकद्वयं यावत् अनशनान्दोलनं कुर्वन्ति अपि प्रशासनस्य अवगणना अनुवर्तते। पृच्छानामनङ्गीकारे, चर्चायै सिद्धतां न करोति इत्यस्मिन् प्रतिषिध्य ताः स्वकेशकर्तनं कृत्वा आन्दोलनं तीव्रं कृतवत्यः।

   उपपञ्चाशत् आशाप्रवर्तकाः केशकर्तनप्रतिषेधे भागं गृहीतवत्यः। ताभ्यः परस्परं केशकर्तनं कृतम्। कप्तितकेशैः पथसञ्चलनं कृत्वा तान् केशभारान् आन्दोलनवेदिकायाः पुरतः स्थापितवत्यः।