OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, March 24, 2025

 मार्पापावर्यः स्वस्थः; विश्वासिजनान् अभिवादनं कृतवान्। 

आतुरालयात् प्रतिनिवृत्तः, सप्ताहद्वयस्य विश्रान्तिः।

मार्पापावर्यः विश्वासिजनान् अभिसम्बोधयति। 

रोमः> श्वासकोशे अणुबाधया रोमस्थं जेमेल्लि आतुरालयं प्रविष्टवान् फ्रान्सिस् मार्पापावर्यः स्वस्थो भूत्वा प्रथमतया ह्यः विश्वासिजनान् अभ्यसंबोधयत्। स्वस्य रोगशान्त्यर्थं प्रार्थनां कृतवद्भ्यः  आविश्वं सर्वेभ्यः तेन कृतज्ञता प्रकाशिता। 

 अणुबाधायाः मुक्तः मार्पापावर्यः वत्तिक्कानस्थं स्वभवनं प्रतिनिवृत्तवान्। किन्तु तेन सप्ताहद्वयं यावत् विश्रान्तिः अनुष्ठितव्या इति तस्य वैद्यवृन्देन निर्दिष्टम्।

Sunday, March 23, 2025

 मण्डलपुनर्निर्णयः शिलीकर्तव्यः - संयुक्तकर्मसमितिः। 

चेन्नई> जनसंख्यानुसारं भारते लोकसभामण्डलानि पुनर्निर्णेतुं केन्द्रप्रशासनेन विधत्तः निर्णयः २५ वर्षाणियावत् शिलीकर्तव्यमिति तमिलनाडु मुख्यमन्त्री एं के स्टालिन् इत्यस्य नेतृत्वे समाकारितेन संयुक्तकर्मसमिति इति संघटनेन अपेक्षितम्। समित्यामस्यां  कन्द्रप्रशासनस्य विपक्षदलानां राज्यस्थानां मुख्यमन्त्रिणः अन्तर्भवन्ति। तमिलनाटं विना केरलं तेलङ्कानं, पञ्चाबः, कर्णाटकं, ओडीशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः नेतारः च ह्यः आयोजिते सम्मेलने भागं गृहीतवन्तः।

 विनोद कुमार् शुक्ला ज्ञानपीठेन पुरस्कृतः। 


नवदिल्ली> ५९ तमः ज्ञानपीठपुरस्कारः हिन्दि साहित्यकाराय  विनोद कुमार् शुक्ला वर्याय लभते। छत्तीसगढात् ज्ञानपीठपुरस्कारं लभमानः प्रथमः साहित्यकारो भवति ८८ वयस्कः शुक्लावर्यः। 

  वर्तमानकालीनहिन्दीसाहित्ये प्रथमगणनीयः भवत्ययम्। हिन्दिसाहित्याय दत्तं समग्रं योगदानं तथा सर्गात्मकं रचनाशिल्पवैभवं च शुक्लवर्यं ज्ञानपीठपुरस्काराय अर्हः चकार इति ज्ञानपीठनिर्णयसमित्या प्रस्तुतम्।

Saturday, March 22, 2025

 लण्टने  'सब् स्टेशन्' स्थाने अग्निप्रकाण्डः। 

हीत्रो विमाननिलयः २४ होराः पिहितः।

पुनरुद्घाटितः; सम्पूर्णसेवा अद्य आरभ्य। 


लण्टनं> लण्टननगरस्थस्य पश्चिमदिशि वर्तमाने विद्युन्निलयस्य 'सब् स्टेशन्' इत्यत्र आपन्नया बृहदग्निबाधया विद्युद्वितरणं  स्थगितमित्यतः हीत्रू विमाननिलयः २४ होराः यावत् पिहितः। हीत्रूं तथा हीत्रूतः च १३५१ विमानसेवाः स्थगिताः। लक्षशः जनानां यात्रा स्थगिता।  एयर् इन्डिया संस्थायाः षट् सेवाः अपि निरुद्धाः। 

  २४ होरानन्तरं विद्युत् वितरणं पुनरारब्धमित्यतः विमाननिलयः उद्घाटितः। शनिवासरादारभ्य  सम्पूर्णतया विमानसेवा आरप्स्यते।

 आधुनिकगुलिकाप्रक्षेपिणीपरिकल्पनाय ७००० कोटि अनुमोदितानि। 

नवदिल्ली> भारतीयस्थलसेनायाः कृते आधुनिकम् अग्निगोलकप्रक्षेपणीपरिकल्पनम् [Artillery Gun system] आयोजयितुं सप्तसहस्रकोटि रूप्यकाणि केन्द्रमन्त्रिसभायाः सुरक्षासमित्या अनुमोदितानि। अस्य सज्जीकरणस्य ३०५ अंशान् क्रेतुं शक्यते। 

  तद्देशीयरीत्या रचनाकल्पितस्य अग्निगोलकप्रक्षेपिणीविधानस्य ४५ कि मी दूरावधौ प्रहरशक्तिः वर्तते।

 अनधिकृतौ बङ्लादेशीयौ केरलतः निगृहीतौ।

कोच्ची> कतिपयवर्षाणि यावत् प्रमाणरहितेन केरलमधिवसन्तौ द्वौ बङ्लादेशीयनागरिकौ आरक्षकैः निगृहीतौ। बङ्लादेशे मुहम्मदनगरप्रदेशीयौ मोनिरूल् मुल्ला [३०], अल्ताब अलि [२७] इत्येतौ अङ्कमाली नगरसमीपे करुकुट्टी इत्यत्र पश्चिमवंगस्य छद्मसङ्केतानुसारं वासं कुर्वन्तौ आस्ताम्। 

  २०१७ तमे वर्षे बङ्लादेशात् सीमामल्लंघ्य वंगं प्राप्य तत्रत्यं सङ्केतानुसारम् आधार् पत्राणि इतरप्रमाणानि च अलीकेन निर्माय केरलं प्राप्तवन्तौ। अङ्कमाल्यां समीपे च श्रमिकवृत्तिं स्वीकृत्य वसन्तौ स्तः। एताभ्यां लब्धं धनं तु वंगस्थेन प्रतिनिधिना बङ्लादेशं नीतमासीदिति आरक्षकाधिकृतैः प्रोक्तम्।

 अखिलभारतीयं वित्तकोश-कर्मस्थगनं परित्यक्तम् ।

    अस्मिन् मासे २४, २५ दिनाङ्कयोः घोषितम् अखिलभारतीयं वित्तकोश-कर्मस्थगनं त्यक्तम्।  वित्तकोशसङ्घस्य प्रतिनिधिभिः सह कृते चर्चायाः अन्ते निर्णयः स्वीकृतः। पञ्चदिनात्मकस्य कर्मस्य विषये सहानुभूतिपूर्णं दृष्टिकोणं भविष्यतीति  वित्तकोशस्य अधिकारिभिः वाक् दत्तम् इति वित्तकोशकर्मचारिणां सङ्घटनानि अवदन्।

     तात्कालिक-कर्मचारिणः स्थायीकरणं, वित्तकोशकर्मचारिणां सुरक्षा सुनिश्चितुं, ग्रैच्युइटी-अधिनियमस्य परिष्करणं च आवश्यकानि समुत्थाप्य इदम् कर्मस्थगनाय आहूतम्। वित्तकोश-सङ्घटनानि भारतीय-वित्तकोश-सङ्घस्य प्रतिनिधयश्च अप्रैल-मासस्य तृतीय-दिनाङ्के पुनरुपवेशनं करिष्यन्ति।

 शनिग्रहस्य वलयानि श्वः अप्रत्यक्षो भविष्यति। शनिः पीतग्रहः भविष्यति।

    सौरयूथस्थग्रहेषु अन्यतमः भवति शनिग्रहः। शनिग्रह इति श्रवणमात्रेण  गोलं परितः विराजमानानि वलयानि एव प्रथमं अस्माकं स्मृतिपथमायाति। हिमेन शिलाभिः च निर्मितानि एतानि वलयानि श्वः अप्रत्यक्षो भविष्यति। रिङ् प्लेयिङ् क्रोसिङ् नाम विशेष घटना एव अस्य कारणम्। १३ संवत्सरादारभ्य १५ संवत्सराणां मध्ये एव एषः विशेषघटना संभवति। यदा वलयः अप्रत्यक्षो भवति तदा शनिः पीतरूपेण द्रष्टुं शक्यते। भूमौ दृश्यमेतत् संद्रष्टुं दूरदर्शिन्या: साहाय्येन शक्यते।

Friday, March 21, 2025

 गासायां सर्वत्र आक्रमणं - ८५ मरणानि। 

हमासस्य प्रत्याक्रमणम्। 

गासासिटी> गासायां गतदिने इस्रयेलेन कृते व्योमाक्रमणे ८५ पालस्तीनीयाः हताः। अतीते द्वित्राणां दिनाभ्यन्तरे इस्रयेलस्य आक्रमणेन १९० बालकानभिव्याप्य ५०४ जनाः हताः इति गासायाः नागरिक प्रतिरोध प्रतिनिधिना उक्तम्। 

  प्रत्याक्रमणरूपेण हमासेन इस्रयेलस्थं टेल् अवीवं लक्ष्यीकृत्य अग्निबाणाः विक्षिप्ताः। किन्तु जनापायः विनष्टः वा न जात इति इस्रयेलेन निगदितम्।

 छत्तीसगढे पुनरपि मावोवाद्याखेटः। 

३० व्यापादिताः। एकस्मै सुरक्षाभटाय वीरमृत्युः।

बिजापुरं>  छत्तीसगढराज्ये स्थानद्वये विधत्ते प्रतिद्वन्द्वे ३० मावोवादिनः सुरक्षासेनया व्यापादिताः। बिजापुरे २६, काङ्करे ५ संख्याकाः एव गतदिने हताः। बिजापुरे जाते प्रतिद्वन्द्वे जनपदीय संरक्षणसेनायाः [डि आर् जि] एकः भटः वीरमृत्युं प्राप। 

  गुरुवासरे प्रभाते  बीजपुरं दन्तेवाडा जनपदयोः सीमाप्रदेशस्थे वनमण्डले  अन्वेषणमारब्धम्। अत्रतः १८  मावोवादिनां मृतशरीराणि बृहदायुधसञ्चयश्च अधिगतानि।

 क्रिस्टी कवन्ट्री 'ऐ ओ सी' अध्यक्षा। 


एतन्स्> अन्ताराष्ट्र ओलिम्पिक्स् समित्याः [ऐ ओ सी] अध्यक्षपदे इदंप्रथमतया एका महिला चिता। गुरुवासरे ग्रीस राष्ट्रे सम्पन्ने मतदानप्रक्रमे सिम्बाब्वे देशीया क्रिस्टी कवन्ट्री नामिका [४१] चिता। 

  ऐ ओ सी अध्यक्षपदाय सप्त जनाः स्पर्धन्ते स्म। ४९ मतानि प्राप्तानि क्रिस्टीवर्यया। ओलिम्पिक्स् क्रीडासु तरणस्पर्धासु सप्त पतकानि प्राप्तानि अनया।

Thursday, March 20, 2025

 केरले 'आशा'प्रवर्तकाः अद्य अनशनान्दोलनमारभ्यन्ते।

स्तरद्वयचर्चा विफला। 

अनन्तपुरी> ३८ दिनानि यावत् वेतनवर्धनादिकानुकूल्याय  शासनकार्यालयमन्दिरस्य पुरतः आन्दोलनं कुर्वन्त्यः 'आशा'प्रवर्तकाः अद्य आरभ्य विधानसभामन्दिरस्य पुरतः अनशनान्दोलनं कुर्वन्ति। ह्यः प्रभाते  राष्ट्रिय स्वास्थ्यपरियोजनायाः राज्यनिदेशकेन विनय गोयलेन सह , अपराह्ने स्वास्थ्यमन्त्रिणी वीणाजोर्ज् वर्यया च सह कृतं चर्चाद्वयमपि विफलं जातम्।

  प्रतिदिनं २४२ रूप्यकाणीति वेतनं जीवसन्धारणाय न पर्याप्तं, तस्य वर्धनमावश्यकमिति मुख्यापेक्षायां सर्वकारः पराङ्मुख इति आन्दोलननेतृभिरुक्तम्। अत एव चितैः कतिपयप्रवर्तकैः अनशनं दीक्षितुं निश्चितम्। आन्दोलनस्य परिहाराय मुख्यमन्त्रिणः व्यवहारः आवश्यक इति विपक्षनेत्रा वि डि सतीशेन निर्दिष्टम्।

 बहिराकाशयात्रिकाणां परं हूस्टणे ४५ दिनात्मकं परिशीलनम्। 

परीशीलनं भौमपर्यावरणेन सह तादात्म्याय। 

फ्लोरिडा> अन्ताराष्ट्रिय बहिराकाशनिलये २८६ दिनानां वासानन्तरं बुधवासरे  पृथ्वीं प्रत्यागतेभ्यः नासायाः बहिराकाशयात्रिकेभ्यः हूस्टणस्थे बहिराकाशकेन्द्रे ४५ दिवसीयानि निरीक्षणपरिशीलनानि विधत्तानि। स्वास्थ्यसम्बन्धीनि निरीक्षणानि कल्पितानि सन्ति। तथैव भूम्याः गुरुत्वाकर्षणेन सह शरीरं शारीरिकप्रवर्तनानि च अनुकूलतां कर्तुं परिशीलनानि च विधत्तानि। तथा च शारीरिक-मानसिकस्वास्थ्यपुनःस्थापनाय इहलोकसाहचर्यैः सह तादात्म्यं कर्तुं मार्गनिर्देशान् च तेभ्यः दास्यति।

 सर्वोच्चन्यायालयस्य न्यायाधिपाः मणिपुरं प्रति। 

नवदिल्ली> मणिपुरे अनुवर्तमानस्य संघर्षस्य आघातमूल्यनिर्णयं कर्तुं सर्वोच्चन्यायालयस्य षट् न्यायाधिपाः मणिपुरं सन्द्रक्ष्यन्ति। मीर्च् २२ तमे दिनाङ्के ते मणिपुरे दुरिताश्वासशिबिराणि प्राप्स्यन्ति।

 न्याय. बि आर् गवायि इत्यस्य नेतृत्वे न्यायाधीशाः सूर्यकान्तः, विक्रमनाथः, एम् एम् सुन्दरेशः, के वि विश्वनाथः , एन् कोटीश्वर सिंहः इत्येते गमिष्यन्ति।

 भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते।

 केन्द्रीयनिर्वाचनायोगेन तथा अद्वितीयपरिचायकप्राधिकरणेन (UIDAI) च भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते। अस्य प्रक्रमस्य भागतया, नियममन्त्रालयेन 6B-प्रपत्रस्य संशोधनं कृत्वा आधार्-विवरणस्य स्वेच्छया दानं करणीयमिति स्पष्टं करणीयम्। तथापि, ये मतदातारः आधार्-विवरणं दातुं न इच्छन्ति, ते तस्य कारणं स्पष्टतया वक्तव्यम्।

  एषः सम्बद्धनप्रक्रमः 1950 तमस्य जनप्रातिनिध्यनियमस्य 23(4), 23(5), 23(6) इत्येतेषां धाराणानाम् आधारेण क्रियते। ह्यः सम्पन्ने उच्चस्तरीयोपवेशने केन्द्रीयनिर्वाचनायोगस्य, गृह-मन्त्रालयस्य, विधि-मन्त्रालयस्य, सङ्गणक-तन्त्रज्ञानमन्त्रालयस्य, UIDAI इत्यादीनां वरिष्ठाधिकारीणः सहभागीभूताः। मतदाता-सूचिकायां कदाचित् अपव्यवस्था अस्तीत्यभिज्ञाय विपक्षराजनीतिसमूहः अस्य प्रक्रियायाः विरोधं कृतवन्तः इति सन्दर्भे अस्य निर्णयस्य ग्रहणं कृतम्।

Wednesday, March 19, 2025

 चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं क्षमं नूतनम् औषधम् आविष्कृतम्।

    चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं तथा २४ होराभ्यन्तरे पूर्णतया सुखमयं कर्तुं च योग्यं नूतनं 'हैड्रो जेल्ल्' (hydrogel) नाम औषधं वैज्ञानिकैः आविष्कृतम्।

    स्वयं व्रणनाशं कर्तुं मनुष्यत्वचस्य शक्तेः समानं प्रवर्तमानं हैड्रोजेल् नामकम् औषधं वैज्ञानिकैः आविष्कृतम्। चतस्रः होराभ्यन्तरे व्रणस्य ९०% तथा चतुर्विंशति होराम्यन्तरे सम्पूर्णतया सुखमयं कर्तुम् अनेन नूतनपदार्थेन शक्यते। व्रणानां परिचरणं, पुनर्निर्माणचिकित्सा (regenerative medicine), कृत्रिमचर्मप्रौद्योगिकविद्या (Artificial skin technologies ) इत्यादिषु मण्डलेषु एतत् औषधं सहायकं भविष्यति इति प्रमाणितम् अस्ति। फिन्लन्ट् विश्वविद्यालयस्य तथा नबेय्रूत् विश्वविद्यालयस्य च वैज्ञानिकानां संयुक्तसंघाः एव हेट्रोजेल् इति नूतनपदार्थस्य आविष्कर्तारः।

 सुनिता विल्यंसः सहप्रवर्तकाश्च सुरक्षिता‌ः वसुधां सम्प्राप्ताः। 

ड्रागण् क्रू ९ पेटकं प्रत्युषसि सार्धत्रिवादने फ्लोरिडासमुद्रे अवतारितम्। 

सुनितां क्रू ९ पेटकात् बहिरानयति। 

फ्लोरिडा> २८६ दिनानां बहिराकाशवासानन्तरं भारतीयवंशजा सुनिता विल्यंसः, सहयात्रिकेण विल्मोरेन सह  सुरक्षितेव वसुधां प्राप्तवती। ऐ एस् एस्  निलये वर्तमानौ द्वावपि प्रत्यागतवन्तौ। 

  अद्य प्रत्युषसि सार्धत्रिवादने [भारतीयसमयः] बहिराकाशयात्रिकान् वहत् स्पेस् एक्स् संस्थायाः ड्रागण् क्रू ९ नामकं  पेटकं अमेरिकायां फ्लोरिडातीरात् ४५० कि मी दूरे अत्लान्टिकसमुद्रे सुरक्षितेन आस्फालितावतरणं [Splash landing] अकरोत्।  १७ होरायुता आसीत् बहिराकाशात् वसुधां प्रति यात्रा।

 गासायां पुनराक्रमणम्

राष्ट्रैः अपलपितम्। युद्धविरामलङ्घनमिति हमासः। 

गासा सिटि> गासायाम् इस्रयेलेन कृता सङ्घहत्या संयुक्तराष्ट्रसभया इतरराष्ट्रैश्च अपलपिता। नरहत्यावार्ता संभ्रमजनका इति यू एन् संस्थायाः निदेशकप्रमुखः अन्टोणियो गुटरसः प्रोक्तवान्। 

  सोपानत्रयेण विधातुमुद्दिष्टस्य युद्धविरामसन्धेः लङ्घनं भवति इस्रयेलेन कृतमिति हमासेन प्रस्तुतम्। गासायां शाश्वतशान्तिरिति मध्यस्थानामुद्यमं विलोमीकर्तुमेव इस्रयेलस्य लक्ष्यमिति च आरोपितम्।