OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, March 20, 2025

 सर्वोच्चन्यायालयस्य न्यायाधिपाः मणिपुरं प्रति। 

नवदिल्ली> मणिपुरे अनुवर्तमानस्य संघर्षस्य आघातमूल्यनिर्णयं कर्तुं सर्वोच्चन्यायालयस्य षट् न्यायाधिपाः मणिपुरं सन्द्रक्ष्यन्ति। मीर्च् २२ तमे दिनाङ्के ते मणिपुरे दुरिताश्वासशिबिराणि प्राप्स्यन्ति।

 न्याय. बि आर् गवायि इत्यस्य नेतृत्वे न्यायाधीशाः सूर्यकान्तः, विक्रमनाथः, एम् एम् सुन्दरेशः, के वि विश्वनाथः , एन् कोटीश्वर सिंहः इत्येते गमिष्यन्ति।

 भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते।

 केन्द्रीयनिर्वाचनायोगेन तथा अद्वितीयपरिचायकप्राधिकरणेन (UIDAI) च भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते। अस्य प्रक्रमस्य भागतया, नियममन्त्रालयेन 6B-प्रपत्रस्य संशोधनं कृत्वा आधार्-विवरणस्य स्वेच्छया दानं करणीयमिति स्पष्टं करणीयम्। तथापि, ये मतदातारः आधार्-विवरणं दातुं न इच्छन्ति, ते तस्य कारणं स्पष्टतया वक्तव्यम्।

  एषः सम्बद्धनप्रक्रमः 1950 तमस्य जनप्रातिनिध्यनियमस्य 23(4), 23(5), 23(6) इत्येतेषां धाराणानाम् आधारेण क्रियते। ह्यः सम्पन्ने उच्चस्तरीयोपवेशने केन्द्रीयनिर्वाचनायोगस्य, गृह-मन्त्रालयस्य, विधि-मन्त्रालयस्य, सङ्गणक-तन्त्रज्ञानमन्त्रालयस्य, UIDAI इत्यादीनां वरिष्ठाधिकारीणः सहभागीभूताः। मतदाता-सूचिकायां कदाचित् अपव्यवस्था अस्तीत्यभिज्ञाय विपक्षराजनीतिसमूहः अस्य प्रक्रियायाः विरोधं कृतवन्तः इति सन्दर्भे अस्य निर्णयस्य ग्रहणं कृतम्।

Wednesday, March 19, 2025

 चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं क्षमं नूतनम् औषधम् आविष्कृतम्।

    चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं तथा २४ होराभ्यन्तरे पूर्णतया सुखमयं कर्तुं च योग्यं नूतनं 'हैड्रो जेल्ल्' (hydrogel) नाम औषधं वैज्ञानिकैः आविष्कृतम्।

    स्वयं व्रणनाशं कर्तुं मनुष्यत्वचस्य शक्तेः समानं प्रवर्तमानं हैड्रोजेल् नामकम् औषधं वैज्ञानिकैः आविष्कृतम्। चतस्रः होराभ्यन्तरे व्रणस्य ९०% तथा चतुर्विंशति होराम्यन्तरे सम्पूर्णतया सुखमयं कर्तुम् अनेन नूतनपदार्थेन शक्यते। व्रणानां परिचरणं, पुनर्निर्माणचिकित्सा (regenerative medicine), कृत्रिमचर्मप्रौद्योगिकविद्या (Artificial skin technologies ) इत्यादिषु मण्डलेषु एतत् औषधं सहायकं भविष्यति इति प्रमाणितम् अस्ति। फिन्लन्ट् विश्वविद्यालयस्य तथा नबेय्रूत् विश्वविद्यालयस्य च वैज्ञानिकानां संयुक्तसंघाः एव हेट्रोजेल् इति नूतनपदार्थस्य आविष्कर्तारः।

 सुनिता विल्यंसः सहप्रवर्तकाश्च सुरक्षिता‌ः वसुधां सम्प्राप्ताः। 

ड्रागण् क्रू ९ पेटकं प्रत्युषसि सार्धत्रिवादने फ्लोरिडासमुद्रे अवतारितम्। 

सुनितां क्रू ९ पेटकात् बहिरानयति। 

फ्लोरिडा> २८६ दिनानां बहिराकाशवासानन्तरं भारतीयवंशजा सुनिता विल्यंसः, सहयात्रिकेण विल्मोरेन सह  सुरक्षितेव वसुधां प्राप्तवती। ऐ एस् एस्  निलये वर्तमानौ द्वावपि प्रत्यागतवन्तौ। 

  अद्य प्रत्युषसि सार्धत्रिवादने [भारतीयसमयः] बहिराकाशयात्रिकान् वहत् स्पेस् एक्स् संस्थायाः ड्रागण् क्रू ९ नामकं  पेटकं अमेरिकायां फ्लोरिडातीरात् ४५० कि मी दूरे अत्लान्टिकसमुद्रे सुरक्षितेन आस्फालितावतरणं [Splash landing] अकरोत्।  १७ होरायुता आसीत् बहिराकाशात् वसुधां प्रति यात्रा।

 गासायां पुनराक्रमणम्

राष्ट्रैः अपलपितम्। युद्धविरामलङ्घनमिति हमासः। 

गासा सिटि> गासायाम् इस्रयेलेन कृता सङ्घहत्या संयुक्तराष्ट्रसभया इतरराष्ट्रैश्च अपलपिता। नरहत्यावार्ता संभ्रमजनका इति यू एन् संस्थायाः निदेशकप्रमुखः अन्टोणियो गुटरसः प्रोक्तवान्। 

  सोपानत्रयेण विधातुमुद्दिष्टस्य युद्धविरामसन्धेः लङ्घनं भवति इस्रयेलेन कृतमिति हमासेन प्रस्तुतम्। गासायां शाश्वतशान्तिरिति मध्यस्थानामुद्यमं विलोमीकर्तुमेव इस्रयेलस्य लक्ष्यमिति च आरोपितम्।

 गासायां पुनरपि नरहत्या।

इस्रयेलस्य आक्रमणे ४०४ मरणानि। 

अधिकतया बालकाः!

गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्। 

जरुसलेमः> जनुवरि १९ तमे दिनाङ्के आरब्धे ४२ दिवसीय युद्धविरामे समाप्ते इस्रयेलेन गासां हत्याक्षेत्रं कृतम्। सोमवासरे रात्रौ मङ्गलवासरे च कृते व्योमाक्रमणे ४०४ पालस्तीनीयाः हताः, ५६२ जनाः क्षताश्च। मृतेषु अधिके बालकाः भवन्तीति पालस्तीनस्य स्वास्थ्यविभागेन निगदितम्। 

  गासायाः उत्तर दक्षिणभागेषु वर्तमानानि भवनानि कुटीराणि च व्योमाक्रमणस्य लक्ष्यमभवत्। सप्ताहद्वयं यावत् गासां प्रति भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तूनि इस्रयेलेन निरुद्धानि आसन्। अनेन जनाः नूतनमभयस्थानं प्रति पलायनमारब्धवन्तः।

Tuesday, March 18, 2025

 राष्ट्ररक्षामण्डले भारत - न्यूसिलान्टयोः सहयोगः। 

नवदिल्ली> राष्ट्ररक्षामण्डले सहयोगाय भारत - न्यूसिलान्टराष्ट्रयोः मिथः सन्धिरजायत। न्यूसिलान्ट प्रधानमन्त्री क्रिस्टफर् लक्सनः नवदिल्ल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने आसीदयं निर्णयः। वाणिज्यव्यवहारान् ऊर्ज्वस्वलं कर्तुं,निक्षेपान् वर्धयितुं च चर्चाः पुनरारप्स्यन्ते। विविधमण्डलेषु परस्परसहयोगाय षट् सन्धयः हस्ताक्षरीकृताः।

 समुद्रसिकताखननम् 

परिस्थितिप्रातिकूल्यं नास्तीति केन्द्रसर्वकारः। 

नवदिल्ली> केरलस्य सीमासमुद्रान्तर्भागात् सिकतासञ्चयं खननं कर्तुं केन्द्रसर्वकारस्य निर्णये परिवर्तनं नास्ति। समुद्रात् सिकताखननं परिस्थितेः मत्स्यसम्पदश्च दोषाय भविष्यतीति केरलस्याशङ्का निराधारा इति केन्द्रसर्वकारेण लोकसभायां प्रस्तुतम्। 

  सिकताखननं तीरसंक्षणमण्डलात् बहिरेव विधास्यति, तत्तु परिस्थितेः प्रतिकूलः नास्तीति च वनं-परिस्थितिविभागस्य सहमन्त्री कीर्तिवर्धन सिंहः निगदितवान्। के सि वेणुगोपालस्य प्रश्नस्य एन् के प्रेमचन्द्रस्य उपप्रश्नस्य च समाधानरूपेणायं मन्त्रिणः प्रस्तावः।

Monday, March 17, 2025

 भारतेन मार्गमाणः भीकरः पाकिस्थाने अज्ञातैः निहतः। 

इस्लामबादः> पाकिस्थानीयभीकरसंघटनं लष्कर् ई तोय्बा इत्यस्य उन्नतनेता कमान्डरपदीयः जम्मुकाश्मीरे दुरापन्नस्य बहूनां भीकराक्रमणानां सूत्रधारश्च अबु खत्तल नामकः [४३] पाकिस्थाने अज्ञातैः भुषुण्डिप्रयोगेण निहतः। शनिवासरस्य रात्रौ पञ्चाबप्रान्ते झलं क्षेत्रे आसीदियं घटना। द्विचक्रिकया प्राप्ताभ्यां द्वाभ्यां कृतेन भुषुण्डिप्रयोगेण खत्तलेन सह अङ्गरक्षकोSपि हतः। 

  जम्मु-काश्मीरे विधत्ते भीकराक्रमणानां नाम्नि राष्ट्रियान्वेषणनियोजकसंस्थया मार्गमाणो भवति खत्तलः। २००८ तमवर्षे आयोजितस्य मुम्बई भीकराक्रमणस्य सूत्रधारोSपि एष आसीत्।

 नासा संस्थया भारतीयवंशजा सूनिता विलियम्स् तथा बुच् विलमोर् इत्ययोः प्रत्यागमनस्य कालः प्रकाशितः।

    भारतीयसमयमानुसार श्वः प्रभाते ८.१५ वादने प्रत्यागमनयात्रा आरभ्यते। बुधवासरस्य प्रातः ३.२७ वादने तौ फ्लोरिडातीरे सागरं प्राप्स्यतः।

स्टार्लायनर्-नामकयानस्य तांत्रिकदोषानां कारणात् नवमासाधिककालपर्यन्तम् अन्ताराष्ट्रिय बाह्याकाशनिलये स्थिता सुनिता विलियम्सः तथा बुच् विलमोरः इत्युभौ बुधवासरे पृथिवीं प्रत्यागमिष्यतः। निक् हेग्, अलेक्जान्द्र-गोरबुनेव् इत्येतौ अपि सहगामिनौ भविष्यतः। फ्लोरिडायाः तटस्य समीपे अटलाण्टिक्-महासागरे तेषां आकाशयानं सागरं प्रति पतिष्यति।

 'क्रू १०' बहिराकाशनिलयं प्राप्तम्। 

सहयात्रिकेन सह सुनिता १९ तमे दिनाङ्के धरां प्राप्स्यति।

बहिराकाशनिलयं प्राप्तैः यात्रिकैः सह सुनीता विल्मोरश्च। 

वाषिङ्टणः> नव मासेभ्यः अनिश्चितत्वं परिसमाप्य बहिराकाशात् सुनिता विल्यंसः सहयात्रिकेन विल् मोरेन सह परश्वः भूमिं प्राप्स्यति। तौ प्रत्यानेतुं नासया 'स्पेस् एक्स्' इत्यनेन च सह विक्षिप्तं 'क्रू १०' इति यानं चतुर्भिः गवेषकैः साकं अन्ताराष्ट्रिय बहिराकाशनिलयं प्राप्तम्। नवातिथीन् हस्तदानेन आलिङ्गनेन च सुनिता विल्मोरश्च स्वीकृतवन्तौ।

 बलूचिस्थाने पुनरपि भीकराक्रमणम्।

आत्मघातिस्फोटनेन ९० सैनिकान् व्यापादयत्  इति बी एल् ए ; निषिध्य पाकिस्थानम्।

स्फोटने भगने सैनिकानां बस् यानेअधिकारिणां परिशोधना। 

कराची> रेलयानमपहृत्य यात्रिकान् बद्धान् कृतमिति घटनायाः अनन्तरं पाकिस्थानस्य बलूचिस्थाने पुनरपि भीकराक्रमणम्। रविवासरे प्रभाते सेनाव्यूहं प्रति आत्मघातिस्फोटनमापन्नम्। ९० सैनिकाः अनेन स्फोटनेन व्यापादिताः इति स्फोटनस्य उत्तरदायित्वं स्वीकृत्य बलूच् लिबरेषन् आर्मी [बी एल् ए] नामकविघटनवादसंघटनेन निगदितम्।

  किन्तु पाकिस्थानेन इदं निषिद्धम्। ५ सैनिकाः हताः १२ व्रणिताः इति पाकिस्थानेन स्थिरीकृतम्। क्वेटा स्थानात् तफ्तानं प्रति गम्यमानानि सप्त बस् यानानि द्वे अनुगमनयाने च वाहनव्यूहे आसन्। तानि लक्ष्यीकृत्य स्फोटकोपेतं वाहनं आत्मघातिना सम्घट्टितमासीत्।

Sunday, March 16, 2025

 दशमकक्ष्याम् उत्तीर्णवतां +2 विना महाविद्यालये उपरिपठनाय अवसरः, 100% छात्रवृत्तिः लप्स्यते।
CSU Guruvayoor Campus 

   दशमकक्ष्याम् उत्तीर्णवतां महाविद्यालये उपरिपठनाय अवसरः अस्ति, +2 तः Ph. D पर्यन्तं महाविद्यालयाध्ययनाय केन्द्रीयविश्वविद्यालये सुविधा अस्ति। केन्द्रीयसंस्कृतविश्वविद्यालस्य (Central Sanskrit University) विविधराज्यस्तरीय-परिसरेषु संस्कृतभाषया सह वैज्ञानिकविषयाणाम् अध्ययनाय शतप्रतिशतं छात्रवृत्त्या (Scholarship) सह अवसरः अस्ति। दशमकक्ष्याम् उत्तीर्णवतां छात्राणां प्राक्-शास्त्री (+2 तुल्यः) इत्यारभ्य Ph.D पर्यन्तं महाविद्यालये / विश्वविद्यालये अध्ययनं शक्यते इत्यस्ति विशेषता। भारतस्य विभिन्नराज्येषु विद्यमानेषु केन्द्रीयसंस्कृतविश्वविद्यालस्य परिसरेषु अपि अवसराः सन्ति। उत्तरदिशि जम्मु-काश्मीरतः आरभ्य दक्षिणे केरलराज्यपर्यन्तं प्रादेशिकपरिसरैः आदर्शविद्यापीठैः च विस्तृतः भवति अयं विश्वविद्यालयः।

 केरळेषु तृश्शूर् जनपदे विश्रुते गुरुवायूर् परिसरे अस्य संवत्सरस्य प्रवेशनकार्यक्रमः आरब्धः। परिसरेऽस्मिन् विद्यमानाः पाठ्यक्रमाः प्राक् शस्त्री (+2 तुल्यः), चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (ऐटेप्प् - बि.ए बि. एड् तुल्यः), शास्त्री (बि.ए तुल्यः), आचार्यः (एम्. ए तुल्यः), शिक्षाशस्त्री ( बि. एड् तुल्यः), विद्यावारिधिः ( पि एच्च्. डि तुल्यः) तथा आयुर्वेद-योगः इत्यादिविषयेषु प्रमाणपत्रीयपाठ्यक्रमाः (Diploma Courses) च भवन्ति। पाठ्यक्रमेषु प्राक्-शास्त्री विहाय अन्येषु प्रवेशः राष्ट्रिय परीक्षा एजेन्सी (NTA) द्वारा आयोज्यमाना केन्द्रीयविश्वविद्यालयसंयुक्त प्रवेशनपरीक्षा ( CUET ) द्वारा एव भविष्यति। प्राक् शास्त्री (+2) प्रवेशनार्थं प्रवेशनपरीक्षा प्रादेशिकपरिसरद्वारा समायोज्यते। 

 केरळराज्ये चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (BA B.Ed) पाठ्यक्रमः केवलं संस्थात्रयेषु एव गतवर्षादारभ्य आरब्धः। तेषु अन्यतमा संस्कृतसंस्था भवति केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः। अन्ये तु एन्. ऐ. टि कालिक्कट् बि.एस् सी बि.एड् तथा केरलाकेन्द्रीयविश्वविद्यालस्य बि.ए/ बि.कोम् /बि.एस् सी बि.एड् च। अत्र केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः विशिष्य संस्कृते एव चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रचाल्यते। ये एकीकृत शास्त्रीशिक्षाशस्त्री पाठ्यक्रमः न वाञ्चति तर्हि तेषां कृते केवलं शास्त्री पाठ्यक्रमः विभिन्नशास्त्रेषु पठितुम् अवसरः च अस्ति। 

अत्रत्यः विशेषताः 

1. शास्त्री आरभ्य विद्यावारिधिपर्यन्तं वेदान्त-न्याय- व्याकरण-ज्योतिष-साहित्यादि पञ्च शास्त्रीयविषयेषु पठितुम् अवसरः।

2. शतप्रतिशतं छात्रवृत्ति:।

3. पाठ्यक्रमे संस्कृते पारम्पर्यशास्त्रविषयान् विहाय राष्ट्रशिक्षानीतिः-2020 अनुसृत्य आङ्गलेयं, हिन्दी, चरित्रम्, सामाजिकशास्त्रं, नीतिशास्त्रं, अर्थशास्त्रं, सङ्कणकं, धर्मशास्त्रं, योगः इत्यादि आधुनिकविषयेष्वपि अध्ययनावसरः परिकल्प्यते।

4. NCrF अनुसृत्य मूल्याङ्कनं भवति ।

5. बहुभाषायां तथा बहुशास्त्रेषु च निष्णाताः प्राध्यापकाः पाठयन्ति।

7. राष्ट्रस्तरीय कला-कायिक-शास्त्र-साहित्यस्पर्धासु भागं ग्रहीतुं छात्राणाम् अवसरः भवति। 

8. परिसरे एव बालिका-बालकानां कृते छात्रावासः लभ्यते इति कारणेन आभारतं छात्राणां कृते प्रवेशनार्थं सुव्यवस्था वर्तते ।

अस्मिन् संवत्सरे प्रवेशः इदानीं राष्ट्रिय परीक्षा एजेन्सी द्वारा आयोज्यमानः अस्ति।


📌 चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रवेशनाय आवेदनार्थं https://ncet2025.ntaonline.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 31 मार्च् 2025 समयः 9:00 PM पर्यन्तम् । 


📌 शास्त्री प्रवेशानाय आवेदनार्थं https://cuet.nta.nic.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 22 मार्च् 2025 समयः 11:50 PM पर्यन्तम् ।


गुस्वायूर् परिसरस्य अन्तर्जालसूत्रम्

https://www.csu-guruvayoor.edu.in/


लेखिका - 


डा. राधिका. पि. आर्,

 सहायकाचार्या,

केन्द्रीयसंस्कृतविश्वविद्यालयः गुरुवायूर् - परिसरः

 अशीति समारोहः गुरुवन्दनञ्च।

    पट्टाम्पि महाविद्यालये दशवर्षाधिककालं वृत्तिमावहन्नासीत् डो . के. जी. पौलोस् वर्यः तथा तस्य पत्नी सरला च। दम्पत्योः अशीति जन्मदिनपर्व तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कलालयस्य  सभासदने संयोज्यते। अस्य मासस्य सप्तविंशत्यां दिने आघोष: आयोजयिष्यते। गुरुवन्दनम् पट्टाम्पि इति नाम्ना समारोहः समायोजितः अस्ति।

  तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य मन्त्री एम्. बी राजेषः  गुरु वन्दनम् उद्धाटयिष्यति। केरलविधानसभासदस्यः मुहम्मद् मुहसिन् अध्यक्षः भवेत्। मलयालं विश्वविद्यालयस्य कुलपतिः डो. एल्. सुषमावर्या मुख्यं भाषणं करिष्यति।

  दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घाटकाः भवन्ति। पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटीबद्धाश्च वर्तन्ते।

 पालस्तीनियान् आफ्रिकामधिनिवेशयितुं यू एस् - इस्रयेलोद्यमः। 

जरुसलेमः> युद्धेन विशीर्णं गतस्य गासाप्रदेशस्थान् २० लक्षं पालस्तानीयजनान् आफ्रिकीयदेशान् निष्कासयितुं यू एस् - इस्रयेलराष्ट्रयोः उद्यमः प्रचलति। पूर्वं तान् अरबदेशान् निष्कासयितुमुद्यमः पराजित आसीत्। गासीयजनाः स्वीकर्तव्याः इति यू एस् - इस्रयेलराष्ट्रे त्रीणि आफ्रिकीयराष्ट्राणि प्रति अभ्यर्थितमिति नयतन्त्राधिकारिणः पुरस्कृत्य अन्ताराष्ट्रमाध्यमैः वृत्तन्तीकृतम्। 

  सुडानः,सोमालिया, सोमालिलान्ड् इत्येताः देशाः मार्गिताः। किन्तु सुडानेन निर्देशः निरस्तः। इतरेण राष्ट्रद्वयेन इतःपर्यन्तं प्रतिकरणं न कृतम्।

 छात्राणाम् अध्ययनविप्रतिपत्तिः - प्रधानाध्यापकस्य आत्मदण्डनम्। 

अमरावती> अध्ययने छात्राणां विप्रतिपत्तिः अध्यापकानां च्युतिरिति सन्देहेन आत्मदण्डनं विधाय प्रधानाध्यापकः। आन्धप्रदेशे  विष़ियनगरं जनपदस्थे 'जिल्ला परिषद्' उच्चविद्यालयस्य प्रधानाध्यापकः चिन्त रमणः विद्यालये छात्रसभायां प्रायश्चित्तरूपेण आत्मदण्डनमकरोत्। 

  छात्राः गृहपाठं न कुर्वन्ति  इत्येतत्  शिक्षकाणाम् अपराधः इति प्रकल्प्य सर्वेषां कृते चिन्त रमणः आत्मपीडनाय सन्नद्धः अभवत्। प्रायश्चित्तानन्तरं सः छात्रान् उपदिदेशश्च। 

  चिन्त रमणेन निगदितं यत् यदि अस्माभिः अनुशासनानि विधीयन्ते तर्हि रक्षितारः प्रतिषेधेन आगत्य कलहं कुर्वन्ति। एतत्तु अध्यापकेभ्यः क्लेशाय भवति। अत एव आत्मदण्डः विहितः।

Saturday, March 15, 2025

 कलालयछात्रावासे उन्मादकवस्तुविक्रयः - त्रयः छात्राः निगृहीताः। 

किलोद्वयं 'गञ्चावस्तु' निगृहीतम्। 

कोच्ची> होलि अनुष्ठाने वीर्यवर्धनाय छात्रावासं 'गञ्जा' इत्युन्मादकस्य विपणनकेन्द्रं कुर्वत्सु युवकछात्रेषु त्रयः आरक्षकदलेन निगृहीताः। कोच्चीनगरस्थस्य कलमश्शेरी पोलि टेक्निक् कलालयस्य 'पेरियार्'नामके पुरुषाणां छात्रावासे शुक्रवासरस्य रात्रौ ९. ३० वादनतः शनिवासरस्य प्रत्यूषःपर्यन्तं लहरिविरुद्धविभागस्य आरक्षकसंघस्य च अप्रतीक्षितशीघ्रपरिशोधनायां [Raid] द्विकिलोपरिमितः उन्मादकसञ्चयः मदिराकूप्यः अन्यानि धूमपानोपकरणानि च  संगृहीतानि। पूर्वसूचनामनुसृत्य आसीत् 'रेय्ड् प्रक्रमः'। 

  कलालयछात्राणां मध्ये  होलिदिनोत्सवस्य अंशतया कार्यक्रमाः निश्चिताः। अनुष्ठाने उत्साहाय गूढरीत्या 'वाट्स् अप्' संघं रूपीकृत्य उन्मादकवस्तुविक्रयस्य प्रक्रमाः आरब्धाः। एतदवगम्य कलालयस्थेन लहरिनिर्मार्जनसमित्या पूर्वसूचनां लब्ध्वा आरक्षकसंघेन कृतेन गुप्तासुत्रणेनैव अयं प्रक्रमः विधत्तः।

 कानडायां मार्क् कार्णी प्रधानमन्त्रिपदं स्वीकृतवान्। 

मन्त्रिमण्डले द्वौ भारतीयवंशजौ। 

मार्क् कार्णी। 

ओट्टावा> कानडाराष्ट्रस्य २४ तमप्रधानमन्त्रिरूपेण 'लिबरल् पार्टी' इत्यस्य नेता मार्क् कार्णी [५९] शपथवाचनं कृत्वा पदं स्वीकृतवान्। जनुवरिमासे पदं त्यक्तवतः जस्टिन् ट्रूडोः अनुगामिरूपेण एव कार्णिनः पदलब्धिः। 

  २४ अंगयुक्ते मन्त्रिमण्डले द्वौ भारतीयवंशजौ स्त‌ः। अनिता आनन्दः [शास्त्रं, व्यवसायः], कमल खेरा [स्वास्थ्यं] इत्येते महिले मन्त्रिसभायाम् अन्तर्भवतः।