OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, March 16, 2025

 दशमकक्ष्याम् उत्तीर्णवतां +2 विना महाविद्यालये उपरिपठनाय अवसरः, 100% छात्रवृत्तिः लप्स्यते।
CSU Guruvayoor Campus 

   दशमकक्ष्याम् उत्तीर्णवतां महाविद्यालये उपरिपठनाय अवसरः अस्ति, +2 तः Ph. D पर्यन्तं महाविद्यालयाध्ययनाय केन्द्रीयविश्वविद्यालये सुविधा अस्ति। केन्द्रीयसंस्कृतविश्वविद्यालस्य (Central Sanskrit University) विविधराज्यस्तरीय-परिसरेषु संस्कृतभाषया सह वैज्ञानिकविषयाणाम् अध्ययनाय शतप्रतिशतं छात्रवृत्त्या (Scholarship) सह अवसरः अस्ति। दशमकक्ष्याम् उत्तीर्णवतां छात्राणां प्राक्-शास्त्री (+2 तुल्यः) इत्यारभ्य Ph.D पर्यन्तं महाविद्यालये / विश्वविद्यालये अध्ययनं शक्यते इत्यस्ति विशेषता। भारतस्य विभिन्नराज्येषु विद्यमानेषु केन्द्रीयसंस्कृतविश्वविद्यालस्य परिसरेषु अपि अवसराः सन्ति। उत्तरदिशि जम्मु-काश्मीरतः आरभ्य दक्षिणे केरलराज्यपर्यन्तं प्रादेशिकपरिसरैः आदर्शविद्यापीठैः च विस्तृतः भवति अयं विश्वविद्यालयः।

 केरळेषु तृश्शूर् जनपदे विश्रुते गुरुवायूर् परिसरे अस्य संवत्सरस्य प्रवेशनकार्यक्रमः आरब्धः। परिसरेऽस्मिन् विद्यमानाः पाठ्यक्रमाः प्राक् शस्त्री (+2 तुल्यः), चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (ऐटेप्प् - बि.ए बि. एड् तुल्यः), शास्त्री (बि.ए तुल्यः), आचार्यः (एम्. ए तुल्यः), शिक्षाशस्त्री ( बि. एड् तुल्यः), विद्यावारिधिः ( पि एच्च्. डि तुल्यः) तथा आयुर्वेद-योगः इत्यादिविषयेषु प्रमाणपत्रीयपाठ्यक्रमाः (Diploma Courses) च भवन्ति। पाठ्यक्रमेषु प्राक्-शास्त्री विहाय अन्येषु प्रवेशः राष्ट्रिय परीक्षा एजेन्सी (NTA) द्वारा आयोज्यमाना केन्द्रीयविश्वविद्यालयसंयुक्त प्रवेशनपरीक्षा ( CUET ) द्वारा एव भविष्यति। प्राक् शास्त्री (+2) प्रवेशनार्थं प्रवेशनपरीक्षा प्रादेशिकपरिसरद्वारा समायोज्यते। 

 केरळराज्ये चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (BA B.Ed) पाठ्यक्रमः केवलं संस्थात्रयेषु एव गतवर्षादारभ्य आरब्धः। तेषु अन्यतमा संस्कृतसंस्था भवति केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः। अन्ये तु एन्. ऐ. टि कालिक्कट् बि.एस् सी बि.एड् तथा केरलाकेन्द्रीयविश्वविद्यालस्य बि.ए/ बि.कोम् /बि.एस् सी बि.एड् च। अत्र केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः विशिष्य संस्कृते एव चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रचाल्यते। ये एकीकृत शास्त्रीशिक्षाशस्त्री पाठ्यक्रमः न वाञ्चति तर्हि तेषां कृते केवलं शास्त्री पाठ्यक्रमः विभिन्नशास्त्रेषु पठितुम् अवसरः च अस्ति। 

अत्रत्यः विशेषताः 

1. शास्त्री आरभ्य विद्यावारिधिपर्यन्तं वेदान्त-न्याय- व्याकरण-ज्योतिष-साहित्यादि पञ्च शास्त्रीयविषयेषु पठितुम् अवसरः।

2. शतप्रतिशतं छात्रवृत्ति:।

3. पाठ्यक्रमे संस्कृते पारम्पर्यशास्त्रविषयान् विहाय राष्ट्रशिक्षानीतिः-2020 अनुसृत्य आङ्गलेयं, हिन्दी, चरित्रम्, सामाजिकशास्त्रं, नीतिशास्त्रं, अर्थशास्त्रं, सङ्कणकं, धर्मशास्त्रं, योगः इत्यादि आधुनिकविषयेष्वपि अध्ययनावसरः परिकल्प्यते।

4. NCrF अनुसृत्य मूल्याङ्कनं भवति ।

5. बहुभाषायां तथा बहुशास्त्रेषु च निष्णाताः प्राध्यापकाः पाठयन्ति।

7. राष्ट्रस्तरीय कला-कायिक-शास्त्र-साहित्यस्पर्धासु भागं ग्रहीतुं छात्राणाम् अवसरः भवति। 

8. परिसरे एव बालिका-बालकानां कृते छात्रावासः लभ्यते इति कारणेन आभारतं छात्राणां कृते प्रवेशनार्थं सुव्यवस्था वर्तते ।

अस्मिन् संवत्सरे प्रवेशः इदानीं राष्ट्रिय परीक्षा एजेन्सी द्वारा आयोज्यमानः अस्ति।


📌 चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रवेशनाय आवेदनार्थं https://ncet2025.ntaonline.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 31 मार्च् 2025 समयः 9:00 PM पर्यन्तम् । 


📌 शास्त्री प्रवेशानाय आवेदनार्थं https://cuet.nta.nic.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 22 मार्च् 2025 समयः 11:50 PM पर्यन्तम् ।


गुस्वायूर् परिसरस्य अन्तर्जालसूत्रम्

https://www.csu-guruvayoor.edu.in/


लेखिका - 


डा. राधिका. पि. आर्,

 सहायकाचार्या,

केन्द्रीयसंस्कृतविश्वविद्यालयः गुरुवायूर् - परिसरः

 अशीति समारोहः गुरुवन्दनञ्च।

    पट्टाम्पि महाविद्यालये दशवर्षाधिककालं वृत्तिमावहन्नासीत् डो . के. जी. पौलोस् वर्यः तथा तस्य पत्नी सरला च। दम्पत्योः अशीति जन्मदिनपर्व तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कलालयस्य  सभासदने संयोज्यते। अस्य मासस्य सप्तविंशत्यां दिने आघोष: आयोजयिष्यते। गुरुवन्दनम् पट्टाम्पि इति नाम्ना समारोहः समायोजितः अस्ति।

  तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य मन्त्री एम्. बी राजेषः  गुरु वन्दनम् उद्धाटयिष्यति। केरलविधानसभासदस्यः मुहम्मद् मुहसिन् अध्यक्षः भवेत्। मलयालं विश्वविद्यालयस्य कुलपतिः डो. एल्. सुषमावर्या मुख्यं भाषणं करिष्यति।

  दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घाटकाः भवन्ति। पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटीबद्धाश्च वर्तन्ते।

 पालस्तीनियान् आफ्रिकामधिनिवेशयितुं यू एस् - इस्रयेलोद्यमः। 

जरुसलेमः> युद्धेन विशीर्णं गतस्य गासाप्रदेशस्थान् २० लक्षं पालस्तानीयजनान् आफ्रिकीयदेशान् निष्कासयितुं यू एस् - इस्रयेलराष्ट्रयोः उद्यमः प्रचलति। पूर्वं तान् अरबदेशान् निष्कासयितुमुद्यमः पराजित आसीत्। गासीयजनाः स्वीकर्तव्याः इति यू एस् - इस्रयेलराष्ट्रे त्रीणि आफ्रिकीयराष्ट्राणि प्रति अभ्यर्थितमिति नयतन्त्राधिकारिणः पुरस्कृत्य अन्ताराष्ट्रमाध्यमैः वृत्तन्तीकृतम्। 

  सुडानः,सोमालिया, सोमालिलान्ड् इत्येताः देशाः मार्गिताः। किन्तु सुडानेन निर्देशः निरस्तः। इतरेण राष्ट्रद्वयेन इतःपर्यन्तं प्रतिकरणं न कृतम्।

 छात्राणाम् अध्ययनविप्रतिपत्तिः - प्रधानाध्यापकस्य आत्मदण्डनम्। 

अमरावती> अध्ययने छात्राणां विप्रतिपत्तिः अध्यापकानां च्युतिरिति सन्देहेन आत्मदण्डनं विधाय प्रधानाध्यापकः। आन्धप्रदेशे  विष़ियनगरं जनपदस्थे 'जिल्ला परिषद्' उच्चविद्यालयस्य प्रधानाध्यापकः चिन्त रमणः विद्यालये छात्रसभायां प्रायश्चित्तरूपेण आत्मदण्डनमकरोत्। 

  छात्राः गृहपाठं न कुर्वन्ति  इत्येतत्  शिक्षकाणाम् अपराधः इति प्रकल्प्य सर्वेषां कृते चिन्त रमणः आत्मपीडनाय सन्नद्धः अभवत्। प्रायश्चित्तानन्तरं सः छात्रान् उपदिदेशश्च। 

  चिन्त रमणेन निगदितं यत् यदि अस्माभिः अनुशासनानि विधीयन्ते तर्हि रक्षितारः प्रतिषेधेन आगत्य कलहं कुर्वन्ति। एतत्तु अध्यापकेभ्यः क्लेशाय भवति। अत एव आत्मदण्डः विहितः।

Saturday, March 15, 2025

 कलालयछात्रावासे उन्मादकवस्तुविक्रयः - त्रयः छात्राः निगृहीताः। 

किलोद्वयं 'गञ्चावस्तु' निगृहीतम्। 

कोच्ची> होलि अनुष्ठाने वीर्यवर्धनाय छात्रावासं 'गञ्जा' इत्युन्मादकस्य विपणनकेन्द्रं कुर्वत्सु युवकछात्रेषु त्रयः आरक्षकदलेन निगृहीताः। कोच्चीनगरस्थस्य कलमश्शेरी पोलि टेक्निक् कलालयस्य 'पेरियार्'नामके पुरुषाणां छात्रावासे शुक्रवासरस्य रात्रौ ९. ३० वादनतः शनिवासरस्य प्रत्यूषःपर्यन्तं लहरिविरुद्धविभागस्य आरक्षकसंघस्य च अप्रतीक्षितशीघ्रपरिशोधनायां [Raid] द्विकिलोपरिमितः उन्मादकसञ्चयः मदिराकूप्यः अन्यानि धूमपानोपकरणानि च  संगृहीतानि। पूर्वसूचनामनुसृत्य आसीत् 'रेय्ड् प्रक्रमः'। 

  कलालयछात्राणां मध्ये  होलिदिनोत्सवस्य अंशतया कार्यक्रमाः निश्चिताः। अनुष्ठाने उत्साहाय गूढरीत्या 'वाट्स् अप्' संघं रूपीकृत्य उन्मादकवस्तुविक्रयस्य प्रक्रमाः आरब्धाः। एतदवगम्य कलालयस्थेन लहरिनिर्मार्जनसमित्या पूर्वसूचनां लब्ध्वा आरक्षकसंघेन कृतेन गुप्तासुत्रणेनैव अयं प्रक्रमः विधत्तः।

 कानडायां मार्क् कार्णी प्रधानमन्त्रिपदं स्वीकृतवान्। 

मन्त्रिमण्डले द्वौ भारतीयवंशजौ। 

मार्क् कार्णी। 

ओट्टावा> कानडाराष्ट्रस्य २४ तमप्रधानमन्त्रिरूपेण 'लिबरल् पार्टी' इत्यस्य नेता मार्क् कार्णी [५९] शपथवाचनं कृत्वा पदं स्वीकृतवान्। जनुवरिमासे पदं त्यक्तवतः जस्टिन् ट्रूडोः अनुगामिरूपेण एव कार्णिनः पदलब्धिः। 

  २४ अंगयुक्ते मन्त्रिमण्डले द्वौ भारतीयवंशजौ स्त‌ः। अनिता आनन्दः [शास्त्रं, व्यवसायः], कमल खेरा [स्वास्थ्यं] इत्येते महिले मन्त्रिसभायाम् अन्तर्भवतः।

Friday, March 14, 2025

 पाकिस्थाने रेल् यानमपहृतम्। 

यात्रिकेषु २१ हताः; इतरे रक्षिताः।

  ३३ विघटनवादिनः निहताः। 

कराची> पाकिस्थाने बलूचिस्थानप्रान्ते ४२५ यात्रिकैः गच्छत् रेल् यानं 'बलूचिस्थान् लिबरेषन् आर्मी' [बी एल् ए] इति विघटनवादिसंस्थया अपहृतम्। याने निबद्धाः सर्वे यात्रिकाः पाकिस्थानसेनया रक्षिताः, ३३ विघटनवादिनः निहताः इति लफ्ट. जनरल् अहम्मद षरीफ् इत्यनेन निगदितम्। 

  किन्तु २१४ यात्रिकाः बद्धीभूता इति बी एल् ए वक्त्रा निगदितम्। २१ यात्रिकाः चत्वारः सैनिकाः हताः। स्वतन्त्रबलूचिस्थानाय युद्धं कुर्वन् तीव्रवादिसंघः भवति बी एल् ए।

 बहिराकाशपेटकयोः विच्छेदनमपि विजयः। 

भारतस्य निर्णायकलाभः। 

इस्रोसंस्थया बहिर्नीता विच्छेदनस्य दृश्यम्। 

बङ्गलुरु> इस्रो संस्थया विक्षिप्य बहिराकाशे संयोजिते द्वे पेटके - एस् डि एक्स् 01(चेसर्), एस् डि एक्स् 02(टार्गट्)च - मासद्वयानन्तरं बहिराकाशे एव विच्छेद्य भारतस्य बहिराकाशदौत्य विजयः। गुरुवासरे प्रभाते ९. २० वादने आसीत् ऐ एस्  आर् ओ संस्थायाः विजयलब्धिः। 

  भूमेः ४६० कि मी दूरे वृत्ताकारे भ्रमणपथे आसीत् विच्छेदनप्रक्रिया संवृत्ता। अस्याः दृश्यानि इस्रोसंस्थया बहिर्नीतानि। अधुना पेटकद्वयमपि स्वच्छन्दं पृथक् पृथक् सञ्चरतीति  इस्रोसंस्थया निगदितम्।

  अनेन लाभेन बहिराकाशपेटकानां संयोजन-विच्छेदन प्रक्रियाः [Docking & Undocking] स्वतन्त्रतया कृतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनः इत्येतानि इतराणि राष्ट्राणि।

 केरलमुख्यमन्त्री केन्द्रवित्तमन्त्रिण्या सह राज्यपालस्य सान्निध्ये मिलितवान्। 

राज्यस्य आर्थिक-विकसनकार्येषु निवेदनम्।

केरला हौस् भवनेसम्पन्ने मेलने वामतः प्रोफ.के वि तोमसः, वित्तमन्त्री निर्मला सीतारामः, मुख्यमन्त्री पिणरायि विजयः, राज्यपालः आर् वि आर्लेकरः च।

 

नवदिल्ली> राष्ट्रराजधान्यां 'केरलाहौस्' भवने असाधारणं किमपि मेलनं बुधवासरे सम्पन्नम्। केरलस्य मुख्यमन्त्री पिणरायि विजयः राष्ट्रस्य वित्तमन्त्रिणी निर्मला सीतारामः च केरलराज्यपालः राजेन्द्र विश्वनाथ आर्लेकर् वर्यस्य साक्षित्वे सम्मिलितवन्तौ। मुख्यमन्त्रिणः आमन्त्रणमनुसृत्य आगताभ्यां वित्तमन्त्रि-राज्यपालाभ्यां प्रातराशसत्कारोSपि दत्तः। मेलनेSस्मिन् पिणरायिवर्यः निर्मलासीतारामं प्रति केरलस्य आर्थिकसङ्कटान्, विकसनोद्देश्यानि, वयनाट् पुनरधिवासप्रकरणम् इत्यादिविषयानधिकृत्य निवेदनं समर्प्य साहाय्यमभ्यर्थितवान्। 

  सविशेषं किमपि दृढीकरणं  न लब्धं तथापि केन्द्र-राज्यसंबन्धम् इतोSपि  ऊष्मलं कर्तुमेतन्मेलनं सहायकमभवदिति कल्प्यते। दिल्ल्यां केरलस्य स्थानपतिः प्रोफ. के वि तोमसः च मेलने भागं गृहीतवान्।

Thursday, March 13, 2025

 जनानां धर्मविभागीयचिन्ता राष्ट्रस्वतन्त्रतायाः भीषा भवेत् - तुषार गान्धी।


शिवगिरिः> भारते अद्य वर्तमाना धर्मपरा विभागीयचिन्ता राष्ट्रस्य स्वतन्त्रतामपि सन्दिग्धावस्थां नीयमानस्य कारणं भवेदिति महात्मागान्धिनः प्रपौत्रः तुषार गान्धी अवदत्।  शिवगिर्यां महात्मागान्धिनः श्रीनारायणगुरोः च समागमस्य शतवार्षिकोत्सवम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। धर्मपरा विभागीयता राजनैतिकचूषणस्य विधेया भवति। भाषापरं विघटनमपि राष्ट्रे दृश्यते - तुषार गान्धी प्रोवाच। 

  गान्धिमहोदयस्य प्रपौत्रेण निर्दिष्टं यत् जाति-धर्म-आचार-प्रादेशिकतातीतम् ऐक्यमद्य आवश्यकम्। तदर्थं श्रीनारायणगुरोः महात्मागान्धिनश्च मानविकतासन्देशाः ऐक्यमार्गाधिगमाय सहायका‌ः भविष्यन्ति। 

  श्रीनारायणधर्मसंघस्य अध्यक्षः सच्चिदानन्दस्वामिनः सम्मेलने अध्यक्षोSभवन्। कोण्ग्रसदलस्य वरिष्ठनेता वि एम् सुधीरः, विधानसभासदस्यः चाण्टि उम्मन्, श्रीनारायणधर्मसंघस्य कार्यदर्शिप्रमुखः शुभाङ्गानन्दस्वामिनः इत्यादयः कार्यक्रमे भागं स्वीचक्रुः।

 भारत-मौरीष्यस् राष्ट्रयोर्मिथः  अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। 

मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी मुख्यातिथिः। 

मौरीष्यस् राष्ट्रस्य परमोन्नतः राष्ट्रियपुरस्कारः नरेन्द्रमोदिने राष्ट्रपतिना सम्मान्यते। 

पोर्ट् लूयी> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मौरीष्यस् राष्ट्रसन्दर्शनं समारब्धम्। उभयोः राष्ट्रयोर्मिथः अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। विकस्वरराष्ट्राणां विकासाय भारतस्य परिचिन्तनं नरेन्द्रमोदिना अवतारितम्। 

  सीमातिक्रान्तव्यवहारेषु इतरराष्ट्रस्य मुद्रापत्रविनियोगानां प्रोत्साहः, समुद्रवृत्तान्तानाम् उपसंक्रमणं, सूक्ष्म-लघु-मध्यमस्तरीयपरियेजनानां सहयोगवर्धापनम् इत्यादीनि ८ सन्धिपत्राणि एव हस्ताक्षरीकृतानि। मौरीष्यसः प्रधानमन्त्री नवीनचन्द्र राम्गूलवः इत्यनेन सह चर्चायाः अनन्तरं विकस्वरराष्ट्राणां विकासार्थं भारतस्य दर्शनं 'महासागर्' [Mutual And Holistic Advancement for Security And Growth Across Regions - MAHASAGAR] नामकं मोदिना अवतारितम्। 

  बुधवासरे मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी आसीत् मुख्यातिथिः। नरेन्द्रमोदिने तस्य राष्ट्रस्य परमोन्नतबहुमतिः राष्ट्रपतिना  धरम्बीर् गोखुलः इत्यनेन सम्मानिता।

Wednesday, March 12, 2025

 आट्टुकाल् "पोङ्काला" [अन्ननैवेद्यं] श्वः। 

राजधानीनगरी सर्वसिद्धा।

पोङ्कालयज्ञार्थं सम्मिलिताः महिलाभक्ताः। 

अनन्तपुरी> केरले प्रसिद्धेषु भक्तजनसंगमेषु अन्यतमः 'आट्टुकाल् पोङ्काला' नामकः भक्तस्त्रीणां महासंगमः ताभिः क्रियमाणं अन्ननैवेद्यं च मार्च् १३ तमे दिनाङ्के अनन्तपुरीनगर्यां समीपप्रदेशेषु च सम्पत्स्यते। महिलानां शबरिगिरिः इति अनन्तपुरीनगरस्थस्य आट्टुकाल् देवीमन्दिरस्य प्रशस्ति‌ः। 

  दशसहस्रशः जनाः विशिष्य महिलाः अन्ननैवेद्यसमर्पणाय दिनेभ्यः पूर्वमेव अन्नपाकसामग्रीसहितं  मन्दिरपरिसरेषु सम्मिल्य प्रार्थनामनस्काः सत्यः प्रतीक्षां कुर्वन्त्यः सन्ति। 

  श्वः [गुरुवासरे] प्रभाते १०. १५ वादने मन्दिरस्य पुरतः वर्तमाने मुख्यचुल्लीं अर्चकेण अग्निः प्रसारयिष्यते। ततः दशसहस्रेषु चुल्लीषु अग्निं प्रसार्य तण्डुलगुडादिभिः पायसं पाकं कृत्वा अपराह्ने १. १५ वादने नैवेद्यसमर्पणं सम्पत्स्यते। केरलस्य नानाप्रदेशेभ्यः राज्यान्तरेभ्यश्च भक्ताः पोङ्कालसमर्पणाय सम्मिलन्ति।

 'आशा'प्रवर्तकानां वेतनं वर्धापयिष्यतीति केन्द्रसर्वकारः। 

विषयः देशीयश्रद्धामाचकर्ष। 

संसदि उन्नीय सदस्याः। 

नवदिल्ली> केरले सर्वकारेण  'अङ्गीकृत स्वास्थ्य-सामाजिकप्रवर्तकेषु' [Accredited Social and Health Activist - ASHA] वेतनवर्धनाय आन्दोलनं कुर्वत्सु प्रकरणमिदं केन्द्रप्रशासनस्यापि श्रद्धामाचकर्ष। लोकसभायां राज्यसभायां च सदस्याः गतदिनेषु विषयममुम् उन्नीतवन्तः। अनुभावपूर्वं प्रतिकरणं कृतवान् केन्द्रस्वास्थ्यमन्त्री जे पी नड्डावर्यः उक्तवान् यत् आशाप्रवर्तकानां वित्तानुकूल्यवर्धनाय राष्ट्रिय स्वास्थ्य परियोजनायाः 'योजनानिर्णयसंघः' [Mission Steering Group - एम् एस् जि] सिद्धः अस्ति, सर्वकारोSपि तत् साक्षात्कर्तुं यतिष्यते। राष्ट्रियस्वास्थ्यपरियोजनायाः नयरूपवत्करणसमितिः भवति एम् एस् जि इति संस्था।

 महात्मा गान्धि - श्रीनारायणगुरु समागमस्य शताब्द्युत्सवः अद्य शिवगिर्याम्।


शिवगिरिः >  महात्मा गान्धी शिवगिरिं सम्प्राप्य केरलस्य आध्यात्मिकाचार्यं तथा समाजपरिष्कर्तारं च श्रीनारायणगुरुं सन्दर्श्य मार्च् १२ तमे दिनाङ्के शतवर्षाणि पूर्तीकरोति। अस्य महासंगमस्य स्मृतिपर्वकार्यक्रमाः शिवगिर्याम् अद्य उत्सवान्तरिक्षे आयोज्यन्ते। 

    अद्य प्रभाते वैदिकमठे सम्पद्यमाने संघप्रार्थनया कार्यक्रमः समारभ्यते। दशवादने यत्र गुरु-गान्धिसमागममभवत् गान्धियाश्रमः इति कृतनामधेयं वनजाक्षिमन्दिरं  समागमशताब्दिस्मारकरूपेण महात्मनः प्रपौत्रः तुषारगान्धिवर्यः समर्पयिष्यति। गुरु-गान्धिनोः मेलनानन्तरं ताभ्यां  गिवगिरिं कृतं प्रयाणमनुस्मारयन् वनजाक्षिमन्दिरात् गिवगिरिं प्रति 'एकलोक सङ्कल्पसन्देशयात्रा' विधास्यते। तस्यां यात्रायां तुषारगान्धी, गिवगिर्यां सन्यासिनः, गान्ध्यनुयायिनश्च नेतृत्वमावक्ष्यन्ति।

  अनन्तरं मठाधिपतेः सच्चिदानन्दस्वामिनः आध्यक्षे  आयोज्यमाने सम्मेलने बहवः राजनैतिक-सांस्कृतिक-आध्यात्मिकनेतारः ऐक्यसन्देशान् दास्यन्ति।


 कानडा - मार्क् कार्निः ट्रूडो वर्यस्य अनुगामी। 

टोरन्टो> कानडाराष्ट्रे प्रशासनपक्षस्य लिबरल् पार्टी इत्यस्य नूतननेतृरूपेण मार्क् कार्निः चितः। अनेन जस्टिन् ट्रूडो वर्यस्य अनुगामिरूपेण एषः प्रधानमन्त्री भविष्यति। लिबरल् पार्टीमध्ये सम्पन्ने निर्वाचने ८५. ९% मतानि अनेन सम्प्राप्तानि।

Tuesday, March 11, 2025

 युक्रेनाय अन्ताराष्ट्र सुरक्षासेना 

३० राष्ट्राणि चर्चायै पारीसं प्रति।

पारीस्> युक्रेनराष्ट्राय अन्ताराष्ट्र सुरक्षासेनायाः रूपीकरणाय चर्चितुं ३० राष्ट्राणां सैनिकप्रतिनिधयः पारीसे उपवेशयन्ति। युद्धविरामानन्तरं रूसराष्ट्रस्य आक्रमणं भवेत्तर्हि प्रतिरोद्धुमेव अन्ताराष्ट्रसेनां रूपीकरोति। एष्या - ओष्यानाराष्ट्राण्यपि चर्चायां भागं कुर्वन्तीति पारीसस्य सेनाधिकारिभिरुक्तम्। ब्रिटनं , फ्रान्स् इत्येतस्य राष्ट्रद्वयस्य नेतृत्वे अस्ति सेनारूपीकरणस्य निर्वहणम्।

 एफ् बी ऐ संस्थया मार्गमाणः  उन्मादकगूढसंघस्य नेता पञ्चाबे निगृहीतः।

चण्डीगढः> एफ् बी ऐ [Federal Bureau of Investigation] इति यू एस् राष्ट्रस्य अपराधान्वेषणसंस्थया चिरकालं यावत् मार्गमाणः अन्ताराष्ट्रिय उन्मादकगूढसंघस्य नेता षेह्नास् सिंह नामकः भारतीयवंशजः लुधियाना प्रदेशात् पञ्चाब आरक्षकसंघेन निगृहीतः।  कोलम्बिया राष्ट्रात् यु एस् , कानडा इत्यादि राष्ट्राणि प्रति कोकेन् इत्याद्युन्मादकवस्तूनां वाहकसंघस्य नेता भवति षोण् बिन्दर् इत्यपि कथ्यमानोSयम्। 

  षेह्नासः २०१४ तमवर्षादारभ्य कानडायां प्रवर्तमानः अस्ति। फेब्रुवरि २६ तमे यू एसे विधत्ते आरक्षकान्वेषणे तस्य ६ सहप्रवर्तकाः निगृहीताः आसन्। एतेषां गृहेषु कृते अन्वेषणे बृहदुन्मादकसञ्चयः आयुधानि च संगृहीतानि आसन्।

Monday, March 10, 2025

 सि पि एम् दलस्य राज्यस्तरीयसम्मेलनं परिसमाप्तम्। 

एम् वि गोविन्दः कार्यदर्शी। मुख्यमन्त्रिणः 'नवकेरलनिर्माणनयरेखा' सर्वात्मना अङ्गीकृता। 

पथसञ्चलनस्य दृश्यम्। वाहने देशीयसंयोजकः प्रकाश् काराटः, एं वि गोविन्दः,पिणरायि विजयःइत्यादयः।  

कोल्लम्> कम्यूणिस्ट् पार्टी ओफ् इन्डिया [मार्क्सिस्ट्] इति राजनैतिकदलस्य [सि पि एम्] चतुर्दिनात्मकं  केरलराज्यस्तरीयं सम्मेलनं समाप्तम्। ह्यः सम्पन्ने प्रतिनिधीनामुपवेशने नूतनी कार्यकर्तृसमितिः, राज्यस्तरीयसमितिश्च चिता। 

  ८९ अङ्गयुक्तायाः राज्यसमित्याः कार्यदर्शिरूपेण एम् वि गोविन्दः पुनरपि चितः। द्वितीयवारमेव तस्य कार्यदर्शिपदम्। राज्यस्तरीयकार्यनिर्वाहकसमित्यां मुख्यमन्त्री पिणरायि विजयः, एम् वि गोविन्दः इत्यादयः १७ सदस्याः अन्तर्भवन्ति। 

  सम्मेलनस्य अंशतया मुख्यमन्त्रिणा पिणरायि विजयेन अवतारिता 'नवकेरलनिर्माणाय नूतनी मार्गरेखा' इत्याख्या तृतीयवारप्रशासनप्राप्त्यर्थकी नयरेखा सम्मेलने सर्वैः सर्वात्मना अङ्गीकृता।

  सम्मेलनस्य समाप्तिरूपेण सायं बृहत् पथसञ्चलनमपि आयोजिता। समाप्तिसम्मेलनं दलस्य राष्ट्रियसंयोजकः प्रकाश् काराट् वर्यः उद्घाटनमकरोत्।