OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, March 14, 2025

 पाकिस्थाने रेल् यानमपहृतम्। 

यात्रिकेषु २१ हताः; इतरे रक्षिताः।

  ३३ विघटनवादिनः निहताः। 

कराची> पाकिस्थाने बलूचिस्थानप्रान्ते ४२५ यात्रिकैः गच्छत् रेल् यानं 'बलूचिस्थान् लिबरेषन् आर्मी' [बी एल् ए] इति विघटनवादिसंस्थया अपहृतम्। याने निबद्धाः सर्वे यात्रिकाः पाकिस्थानसेनया रक्षिताः, ३३ विघटनवादिनः निहताः इति लफ्ट. जनरल् अहम्मद षरीफ् इत्यनेन निगदितम्। 

  किन्तु २१४ यात्रिकाः बद्धीभूता इति बी एल् ए वक्त्रा निगदितम्। २१ यात्रिकाः चत्वारः सैनिकाः हताः। स्वतन्त्रबलूचिस्थानाय युद्धं कुर्वन् तीव्रवादिसंघः भवति बी एल् ए।

 बहिराकाशपेटकयोः विच्छेदनमपि विजयः। 

भारतस्य निर्णायकलाभः। 

इस्रोसंस्थया बहिर्नीता विच्छेदनस्य दृश्यम्। 

बङ्गलुरु> इस्रो संस्थया विक्षिप्य बहिराकाशे संयोजिते द्वे पेटके - एस् डि एक्स् 01(चेसर्), एस् डि एक्स् 02(टार्गट्)च - मासद्वयानन्तरं बहिराकाशे एव विच्छेद्य भारतस्य बहिराकाशदौत्य विजयः। गुरुवासरे प्रभाते ९. २० वादने आसीत् ऐ एस्  आर् ओ संस्थायाः विजयलब्धिः। 

  भूमेः ४६० कि मी दूरे वृत्ताकारे भ्रमणपथे आसीत् विच्छेदनप्रक्रिया संवृत्ता। अस्याः दृश्यानि इस्रोसंस्थया बहिर्नीतानि। अधुना पेटकद्वयमपि स्वच्छन्दं पृथक् पृथक् सञ्चरतीति  इस्रोसंस्थया निगदितम्।

  अनेन लाभेन बहिराकाशपेटकानां संयोजन-विच्छेदन प्रक्रियाः [Docking & Undocking] स्वतन्त्रतया कृतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनः इत्येतानि इतराणि राष्ट्राणि।

 केरलमुख्यमन्त्री केन्द्रवित्तमन्त्रिण्या सह राज्यपालस्य सान्निध्ये मिलितवान्। 

राज्यस्य आर्थिक-विकसनकार्येषु निवेदनम्।

केरला हौस् भवनेसम्पन्ने मेलने वामतः प्रोफ.के वि तोमसः, वित्तमन्त्री निर्मला सीतारामः, मुख्यमन्त्री पिणरायि विजयः, राज्यपालः आर् वि आर्लेकरः च।

 

नवदिल्ली> राष्ट्रराजधान्यां 'केरलाहौस्' भवने असाधारणं किमपि मेलनं बुधवासरे सम्पन्नम्। केरलस्य मुख्यमन्त्री पिणरायि विजयः राष्ट्रस्य वित्तमन्त्रिणी निर्मला सीतारामः च केरलराज्यपालः राजेन्द्र विश्वनाथ आर्लेकर् वर्यस्य साक्षित्वे सम्मिलितवन्तौ। मुख्यमन्त्रिणः आमन्त्रणमनुसृत्य आगताभ्यां वित्तमन्त्रि-राज्यपालाभ्यां प्रातराशसत्कारोSपि दत्तः। मेलनेSस्मिन् पिणरायिवर्यः निर्मलासीतारामं प्रति केरलस्य आर्थिकसङ्कटान्, विकसनोद्देश्यानि, वयनाट् पुनरधिवासप्रकरणम् इत्यादिविषयानधिकृत्य निवेदनं समर्प्य साहाय्यमभ्यर्थितवान्। 

  सविशेषं किमपि दृढीकरणं  न लब्धं तथापि केन्द्र-राज्यसंबन्धम् इतोSपि  ऊष्मलं कर्तुमेतन्मेलनं सहायकमभवदिति कल्प्यते। दिल्ल्यां केरलस्य स्थानपतिः प्रोफ. के वि तोमसः च मेलने भागं गृहीतवान्।

Thursday, March 13, 2025

 जनानां धर्मविभागीयचिन्ता राष्ट्रस्वतन्त्रतायाः भीषा भवेत् - तुषार गान्धी।


शिवगिरिः> भारते अद्य वर्तमाना धर्मपरा विभागीयचिन्ता राष्ट्रस्य स्वतन्त्रतामपि सन्दिग्धावस्थां नीयमानस्य कारणं भवेदिति महात्मागान्धिनः प्रपौत्रः तुषार गान्धी अवदत्।  शिवगिर्यां महात्मागान्धिनः श्रीनारायणगुरोः च समागमस्य शतवार्षिकोत्सवम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। धर्मपरा विभागीयता राजनैतिकचूषणस्य विधेया भवति। भाषापरं विघटनमपि राष्ट्रे दृश्यते - तुषार गान्धी प्रोवाच। 

  गान्धिमहोदयस्य प्रपौत्रेण निर्दिष्टं यत् जाति-धर्म-आचार-प्रादेशिकतातीतम् ऐक्यमद्य आवश्यकम्। तदर्थं श्रीनारायणगुरोः महात्मागान्धिनश्च मानविकतासन्देशाः ऐक्यमार्गाधिगमाय सहायका‌ः भविष्यन्ति। 

  श्रीनारायणधर्मसंघस्य अध्यक्षः सच्चिदानन्दस्वामिनः सम्मेलने अध्यक्षोSभवन्। कोण्ग्रसदलस्य वरिष्ठनेता वि एम् सुधीरः, विधानसभासदस्यः चाण्टि उम्मन्, श्रीनारायणधर्मसंघस्य कार्यदर्शिप्रमुखः शुभाङ्गानन्दस्वामिनः इत्यादयः कार्यक्रमे भागं स्वीचक्रुः।

 भारत-मौरीष्यस् राष्ट्रयोर्मिथः  अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। 

मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी मुख्यातिथिः। 

मौरीष्यस् राष्ट्रस्य परमोन्नतः राष्ट्रियपुरस्कारः नरेन्द्रमोदिने राष्ट्रपतिना सम्मान्यते। 

पोर्ट् लूयी> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मौरीष्यस् राष्ट्रसन्दर्शनं समारब्धम्। उभयोः राष्ट्रयोर्मिथः अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। विकस्वरराष्ट्राणां विकासाय भारतस्य परिचिन्तनं नरेन्द्रमोदिना अवतारितम्। 

  सीमातिक्रान्तव्यवहारेषु इतरराष्ट्रस्य मुद्रापत्रविनियोगानां प्रोत्साहः, समुद्रवृत्तान्तानाम् उपसंक्रमणं, सूक्ष्म-लघु-मध्यमस्तरीयपरियेजनानां सहयोगवर्धापनम् इत्यादीनि ८ सन्धिपत्राणि एव हस्ताक्षरीकृतानि। मौरीष्यसः प्रधानमन्त्री नवीनचन्द्र राम्गूलवः इत्यनेन सह चर्चायाः अनन्तरं विकस्वरराष्ट्राणां विकासार्थं भारतस्य दर्शनं 'महासागर्' [Mutual And Holistic Advancement for Security And Growth Across Regions - MAHASAGAR] नामकं मोदिना अवतारितम्। 

  बुधवासरे मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी आसीत् मुख्यातिथिः। नरेन्द्रमोदिने तस्य राष्ट्रस्य परमोन्नतबहुमतिः राष्ट्रपतिना  धरम्बीर् गोखुलः इत्यनेन सम्मानिता।

Wednesday, March 12, 2025

 आट्टुकाल् "पोङ्काला" [अन्ननैवेद्यं] श्वः। 

राजधानीनगरी सर्वसिद्धा।

पोङ्कालयज्ञार्थं सम्मिलिताः महिलाभक्ताः। 

अनन्तपुरी> केरले प्रसिद्धेषु भक्तजनसंगमेषु अन्यतमः 'आट्टुकाल् पोङ्काला' नामकः भक्तस्त्रीणां महासंगमः ताभिः क्रियमाणं अन्ननैवेद्यं च मार्च् १३ तमे दिनाङ्के अनन्तपुरीनगर्यां समीपप्रदेशेषु च सम्पत्स्यते। महिलानां शबरिगिरिः इति अनन्तपुरीनगरस्थस्य आट्टुकाल् देवीमन्दिरस्य प्रशस्ति‌ः। 

  दशसहस्रशः जनाः विशिष्य महिलाः अन्ननैवेद्यसमर्पणाय दिनेभ्यः पूर्वमेव अन्नपाकसामग्रीसहितं  मन्दिरपरिसरेषु सम्मिल्य प्रार्थनामनस्काः सत्यः प्रतीक्षां कुर्वन्त्यः सन्ति। 

  श्वः [गुरुवासरे] प्रभाते १०. १५ वादने मन्दिरस्य पुरतः वर्तमाने मुख्यचुल्लीं अर्चकेण अग्निः प्रसारयिष्यते। ततः दशसहस्रेषु चुल्लीषु अग्निं प्रसार्य तण्डुलगुडादिभिः पायसं पाकं कृत्वा अपराह्ने १. १५ वादने नैवेद्यसमर्पणं सम्पत्स्यते। केरलस्य नानाप्रदेशेभ्यः राज्यान्तरेभ्यश्च भक्ताः पोङ्कालसमर्पणाय सम्मिलन्ति।

 'आशा'प्रवर्तकानां वेतनं वर्धापयिष्यतीति केन्द्रसर्वकारः। 

विषयः देशीयश्रद्धामाचकर्ष। 

संसदि उन्नीय सदस्याः। 

नवदिल्ली> केरले सर्वकारेण  'अङ्गीकृत स्वास्थ्य-सामाजिकप्रवर्तकेषु' [Accredited Social and Health Activist - ASHA] वेतनवर्धनाय आन्दोलनं कुर्वत्सु प्रकरणमिदं केन्द्रप्रशासनस्यापि श्रद्धामाचकर्ष। लोकसभायां राज्यसभायां च सदस्याः गतदिनेषु विषयममुम् उन्नीतवन्तः। अनुभावपूर्वं प्रतिकरणं कृतवान् केन्द्रस्वास्थ्यमन्त्री जे पी नड्डावर्यः उक्तवान् यत् आशाप्रवर्तकानां वित्तानुकूल्यवर्धनाय राष्ट्रिय स्वास्थ्य परियोजनायाः 'योजनानिर्णयसंघः' [Mission Steering Group - एम् एस् जि] सिद्धः अस्ति, सर्वकारोSपि तत् साक्षात्कर्तुं यतिष्यते। राष्ट्रियस्वास्थ्यपरियोजनायाः नयरूपवत्करणसमितिः भवति एम् एस् जि इति संस्था।

 महात्मा गान्धि - श्रीनारायणगुरु समागमस्य शताब्द्युत्सवः अद्य शिवगिर्याम्।


शिवगिरिः >  महात्मा गान्धी शिवगिरिं सम्प्राप्य केरलस्य आध्यात्मिकाचार्यं तथा समाजपरिष्कर्तारं च श्रीनारायणगुरुं सन्दर्श्य मार्च् १२ तमे दिनाङ्के शतवर्षाणि पूर्तीकरोति। अस्य महासंगमस्य स्मृतिपर्वकार्यक्रमाः शिवगिर्याम् अद्य उत्सवान्तरिक्षे आयोज्यन्ते। 

    अद्य प्रभाते वैदिकमठे सम्पद्यमाने संघप्रार्थनया कार्यक्रमः समारभ्यते। दशवादने यत्र गुरु-गान्धिसमागममभवत् गान्धियाश्रमः इति कृतनामधेयं वनजाक्षिमन्दिरं  समागमशताब्दिस्मारकरूपेण महात्मनः प्रपौत्रः तुषारगान्धिवर्यः समर्पयिष्यति। गुरु-गान्धिनोः मेलनानन्तरं ताभ्यां  गिवगिरिं कृतं प्रयाणमनुस्मारयन् वनजाक्षिमन्दिरात् गिवगिरिं प्रति 'एकलोक सङ्कल्पसन्देशयात्रा' विधास्यते। तस्यां यात्रायां तुषारगान्धी, गिवगिर्यां सन्यासिनः, गान्ध्यनुयायिनश्च नेतृत्वमावक्ष्यन्ति।

  अनन्तरं मठाधिपतेः सच्चिदानन्दस्वामिनः आध्यक्षे  आयोज्यमाने सम्मेलने बहवः राजनैतिक-सांस्कृतिक-आध्यात्मिकनेतारः ऐक्यसन्देशान् दास्यन्ति।


 कानडा - मार्क् कार्निः ट्रूडो वर्यस्य अनुगामी। 

टोरन्टो> कानडाराष्ट्रे प्रशासनपक्षस्य लिबरल् पार्टी इत्यस्य नूतननेतृरूपेण मार्क् कार्निः चितः। अनेन जस्टिन् ट्रूडो वर्यस्य अनुगामिरूपेण एषः प्रधानमन्त्री भविष्यति। लिबरल् पार्टीमध्ये सम्पन्ने निर्वाचने ८५. ९% मतानि अनेन सम्प्राप्तानि।

Tuesday, March 11, 2025

 युक्रेनाय अन्ताराष्ट्र सुरक्षासेना 

३० राष्ट्राणि चर्चायै पारीसं प्रति।

पारीस्> युक्रेनराष्ट्राय अन्ताराष्ट्र सुरक्षासेनायाः रूपीकरणाय चर्चितुं ३० राष्ट्राणां सैनिकप्रतिनिधयः पारीसे उपवेशयन्ति। युद्धविरामानन्तरं रूसराष्ट्रस्य आक्रमणं भवेत्तर्हि प्रतिरोद्धुमेव अन्ताराष्ट्रसेनां रूपीकरोति। एष्या - ओष्यानाराष्ट्राण्यपि चर्चायां भागं कुर्वन्तीति पारीसस्य सेनाधिकारिभिरुक्तम्। ब्रिटनं , फ्रान्स् इत्येतस्य राष्ट्रद्वयस्य नेतृत्वे अस्ति सेनारूपीकरणस्य निर्वहणम्।

 एफ् बी ऐ संस्थया मार्गमाणः  उन्मादकगूढसंघस्य नेता पञ्चाबे निगृहीतः।

चण्डीगढः> एफ् बी ऐ [Federal Bureau of Investigation] इति यू एस् राष्ट्रस्य अपराधान्वेषणसंस्थया चिरकालं यावत् मार्गमाणः अन्ताराष्ट्रिय उन्मादकगूढसंघस्य नेता षेह्नास् सिंह नामकः भारतीयवंशजः लुधियाना प्रदेशात् पञ्चाब आरक्षकसंघेन निगृहीतः।  कोलम्बिया राष्ट्रात् यु एस् , कानडा इत्यादि राष्ट्राणि प्रति कोकेन् इत्याद्युन्मादकवस्तूनां वाहकसंघस्य नेता भवति षोण् बिन्दर् इत्यपि कथ्यमानोSयम्। 

  षेह्नासः २०१४ तमवर्षादारभ्य कानडायां प्रवर्तमानः अस्ति। फेब्रुवरि २६ तमे यू एसे विधत्ते आरक्षकान्वेषणे तस्य ६ सहप्रवर्तकाः निगृहीताः आसन्। एतेषां गृहेषु कृते अन्वेषणे बृहदुन्मादकसञ्चयः आयुधानि च संगृहीतानि आसन्।

Monday, March 10, 2025

 सि पि एम् दलस्य राज्यस्तरीयसम्मेलनं परिसमाप्तम्। 

एम् वि गोविन्दः कार्यदर्शी। मुख्यमन्त्रिणः 'नवकेरलनिर्माणनयरेखा' सर्वात्मना अङ्गीकृता। 

पथसञ्चलनस्य दृश्यम्। वाहने देशीयसंयोजकः प्रकाश् काराटः, एं वि गोविन्दः,पिणरायि विजयःइत्यादयः।  

कोल्लम्> कम्यूणिस्ट् पार्टी ओफ् इन्डिया [मार्क्सिस्ट्] इति राजनैतिकदलस्य [सि पि एम्] चतुर्दिनात्मकं  केरलराज्यस्तरीयं सम्मेलनं समाप्तम्। ह्यः सम्पन्ने प्रतिनिधीनामुपवेशने नूतनी कार्यकर्तृसमितिः, राज्यस्तरीयसमितिश्च चिता। 

  ८९ अङ्गयुक्तायाः राज्यसमित्याः कार्यदर्शिरूपेण एम् वि गोविन्दः पुनरपि चितः। द्वितीयवारमेव तस्य कार्यदर्शिपदम्। राज्यस्तरीयकार्यनिर्वाहकसमित्यां मुख्यमन्त्री पिणरायि विजयः, एम् वि गोविन्दः इत्यादयः १७ सदस्याः अन्तर्भवन्ति। 

  सम्मेलनस्य अंशतया मुख्यमन्त्रिणा पिणरायि विजयेन अवतारिता 'नवकेरलनिर्माणाय नूतनी मार्गरेखा' इत्याख्या तृतीयवारप्रशासनप्राप्त्यर्थकी नयरेखा सम्मेलने सर्वैः सर्वात्मना अङ्गीकृता।

  सम्मेलनस्य समाप्तिरूपेण सायं बृहत् पथसञ्चलनमपि आयोजिता। समाप्तिसम्मेलनं दलस्य राष्ट्रियसंयोजकः प्रकाश् काराट् वर्यः उद्घाटनमकरोत्।

 सुनिता विल्यंसस्य संघस्य च प्रत्यागमनं मार्च् १६ तमे। 

न्यूयोर्क्> राष्ट्रान्तरीयबहिराकाशनिलये नव मासान् यावत् लग्नानां सुनिता विल्यंसमभिव्याप्य चतुर्णां बहिराकाशयात्रिकाणां भूमिं प्रति आगमनं अस्मिन् मासे १६ तमे दिनाङ्के भविष्यति। सुनितया साकं गतः बारी विल्मोरः, प्रकरणान्तरे बहिराकाशं गतवन्तौ  यू एस् देशीयः निक् हेगः, रूसीयः अलक्साण्टर् गोर्बुनोव् इत्येतौ च तद्दिने एव प्रत्यागमिष्यन्ति।

 संसदः द्वितीयचरणम् अद्य समारभ्यते। 


नवदिल्ली> भारतीयसंसदः आयव्ययपत्रकसम्मेलनस्य द्वितीयचरणम् अद्य समारभ्यते। अस्यार्थिकवर्षस्य वित्तविनियोगविधेयकस्यानुमोदनं, वखफ् परिष्करणं, मणिपुरराज्याय आयव्ययपत्रकम् इत्यादीनामङ्गीकरणं च अस्य  सम्मेलनस्य मुख्योद्देश्यानि भवन्ति।

 केरले आशा कर्मचारिण्यः प्रतिषेधं कुर्वन्ति।

   केरले आशाकर्मचारिण्यः फेब्रुवरीमासस्य दशमदिनाङ्कात् आरभ्य प्रतिषेधं कुर्वन्ति। अद्य प्रतिषेधस्य त्रिंशत्तमो दिवसः अस्ति। भृतिवर्धना तथा स्थिरनियुक्तिः इत्यादीन् अवाप्तुमेव स्वशब्दोपवेशित प्रतिषेधः। किन्तु सर्वकारः  अद्यावधि पराङ्मुखः  निद्राणः इव अस्ति। शासकाः कर्मदिनैः  सह समन्वयचर्चाम् अपि कर्तुं न सन्नद्धाः।

  प्रतिषेधः कतिपयसप्ताहेभ्यः पूर्वम् आरब्धः इत्यतः कर्मचारिण्यः समागमिष्यमाणेषु दिनेषु प्रतिषेधं विस्तारयितुं निर्णयं कृतवन्तः। सर्वकारस्य दमननीतिं प्रति प्रत्युत्तरं दत्त्वा कांग्रेसदलस्य नेता के.सी. जोसफः अस्य प्रतिषेधस्य अनुकूलनं कृतवान्।

  एतेषु सन्दर्भेषु केरलस्य विशेषप्रतिनिधिः के.वि. तोमसः केन्द्रधनमन्त्रिणं निर्मला सीतारामन् महाभागाम् इदानिन्तनां अवस्थामधिकृत्य न्यवेदयितुं सज्जतां करोति। तेन आशाकर्मचारिणीनां समस्याः भारतसर्वकरस्य पुरतः प्रस्तोष्यन्ते।

    आन्ध्रप्रदेशे आशाकर्मचारिणीभ्यः वर्धिता निष्कृतिः प्रदत्ता अस्ति इत्यतः केरलराज्येऽपि समरूपेण दातव्या इत्यस्ति कर्मचारिण्याः आवश्यकता। 

Sunday, March 9, 2025

 मणिपुरे बस् यानसेवा आरब्धे प्रथमदिने एव संघर्षः - एको हतः। 

इम्फालः> राष्ट्रपतिप्रशासने अनुवर्तमाने मणिपुरे कुक्किवाभागः सुरक्षासेना इत्यनयोर्मिथः संघट्टने एकः प्रक्षोभकः हतः। २५ जनाः आहताः। 

  राज्ये शनिवासरतः स्वतन्त्रसञ्चारः परिपालनीयः इति केन्द्रगृहमन्त्रिणः अमित शाहस्य निर्देशमनुसृत्य सुरक्षासेनायाः अनुगमनेन  बस् यानसेवा आरब्धा। किन्तु यानसेवां विरुध्य कुक्किविभागः प्रतिषेधेन आगत्य वाहनानि दाहयितुमारभत। एतान्प्रतिषेधकान् विरुद्ध्य सुरक्षासेना भुषुण्डिप्रयोगमकरोत्।

 भारतमेव वीरः। 

चाम्प्यन्स् ट्रोफी अन्तिमे प्रतिद्वन्द्वे न्यूसिलान्टं विरुध्य चतुर्णां द्वारकाणां विजयः। 

दुबाय्> आद्यन्तम् उत्साहभरिते प्रतिद्वन्द्वे चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः अन्तिमद्वन्द्वे भारतस्य उज्वलविजयः। २५२ विजयलक्ष्यमनुगतं भारतं ६ कन्दुकेषु अवशिष्टेषु ६ ताडकानां विनष्टेन विजयतीरं प्राप। दलनायकः रोहितशर्मा ८३ कन्दुकान् अभिमुखीकृत्य ७६ धावनाङ्कान् लब्धवान्। 

  प्रथमचरणे कन्दुकताडनं कृतवता न्यूसिलान्टेन ७ ताडकानां विनष्टे ५० क्षेपणचक्रेषु २५१ धावनाङ्काः प्राप्ताः। प्राप्ताङ्कसूचिका - न्यूसिलान्टः २५१/७ , ५० क्षेपणचक्रेषु। भारतम् - ४९ क्षेपणचक्रेषु २५२/६।

 चाम्प्यन्स् ट्रोफी - अन्तिमस्पर्धा अद्य। 

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट्वीरः क इति अद्य ज्ञातुं शक्यते। अपराह्ने सार्धद्विवादने दुबाय् अन्ताराष्ट्र क्रीडाङ्कणे आरप्स्यमाणे अन्तिमप्रतिद्वन्द्वे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। 

  वर्तमानलोकजेतारम् आस्ट्रेलिया दलं पराजित्य एव भारतम् अन्तिमचरणं प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे न्यूसिलान्ट् दक्षिणाफ्रिकां पराजित्य अन्तिमयुद्धाय योग्यतामलभत।