OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 27, 2025

 जि मेयिल् इत्यस्मै नवसुरक्षासंविधानं - क्यू आर् कोड् ।


  आविश्वं जनाः अणुप्रैष-प्रेषणाय उपयुज्यमाना सुविधा भवति 'जि मेल्'। उपभोक्तॄणां लेखायै अधिकसुरक्षायै नूतनव्यवस्थाम् अयोजयितुम् अधुना निश्चितः।  QR Code संविधानम् उपयोक्तुमेव भवति उद्देश्यः। एस् एम् एस् द्वारा लब्धा गूढसंख्या अन्तर्जालतस्करेभ्यः लब्धुमवसरः अस्ति इत्यनेन भवति अयं नूतनः परिष्कारः। विना विलम्बं परिष्कारोऽयं प्रबलः भविष्यति इत्यस्ति प्रतिवेदनम्।

Tuesday, February 25, 2025

 चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुम् आगम्यमानान् विदेशीयान् अपहर्तुम् ऐ एस् भीकराः सज्जतां करोति। 

   लाहोर्> चाम्प्यन्स् ड्रोफी स्पर्धायां भागं स्वीकर्तुं आगम्यमानान् विदेशीयान् अपहर्तुम् 'ऐ एस् के पि' सङ्घेन गूढतन्त्राणि आविष्कृतानि इति पाकिस्थानियायाः रहस्यान्वेषणसंस्थायाः  पूर्वसूचना अस्ति। चैनाराष्ट्रियान् तथा आरबराष्ट्रियान् एव प्रधानतया एते संघाः लक्ष्यीकुर्वन्ति। मोचनद्रव्यार्थमेव तन्त्राणि आविष्क्रियन्ते इति प्रतिवेदनमस्ति।

Monday, February 24, 2025

 गङ्गाजलस्य स्वयम्‌-शुद्धीकरणशक्तिरस्ति - अजयः सोंकरः।

   प्रसिद्धः वैज्ञानिकः पद्मश्री डा. अजयः सोंकरः गङ्गायाः स्वयम्‌-शुद्धीकरणशक्तिं प्रतिपादयति। सः गङ्गायाः पञ्चसु स्नानस्थानेषु गत्वा जलं संगृह्य परीक्षणं कृतवान्। ए एन् ऐ इत्यनेन राष्ट्रियमाध्यमेन एषा वार्ता प्रकाशिता।

  गङ्गाजले ११०० प्रकाराणां बॅक्टेरियोफेज् (bacteriophage)- अणुखादी इति जीवाणूनाम् अस्तित्वमस्ति, ये सुरक्षा-सैनिकाः इव कार्यं कुर्वन्ति। ते हानिकरजीवाणून् शोधयन्ति, विनाशयन्ति च।

   षष्ट्यधिक-शतककोटिः जनाः कुम्भमहोत्सवे स्नात्वाऽपि गङ्गा रोगाणुभ्यः विमुक्ता भवति। अस्याः स्वयम्‌-शुद्धीकरणशक्तिरेव तस्य कारणम्। 'संशयालवः मम पुरतः परीक्षणं कृत्वा विश्वसितुं शक्नोति' इति डा. सोंकरः प्रतिपादयति।

  गङ्गा लोके अपूर्वा स्वयम्‌-शुद्धीकरणशक्तियुक्ता निर्मलजलनदी भवति इति सः वदति। बॅक्टेरियोफेज् जीवाणुखादी-जीवाणवः पञ्चाशद्गुणं लघवः सन्ति, किन्तु तेषां शक्तिः अद्भुतावहा एव।

   महाकुम्भमहोत्सवे सहस्रशः जनाः स्नान्ति, तदा निष्कासितान् रोगाणून् जीवाणुखादी-जीवाणवः निर्वीयं कुर्वन्ति। ते केवलं हानिकारीजीवाणून् नाशयन्ति, न तु शुभजीवाणून्। प्रत्येकः फेजः शीघ्रं १००-३०० नवीनान् उत्पादयति, दुष्टजीवाणून् नाशयन्ति च।

 डा. सोंकरः अर्बुदः, आनुवंशिक-सङ्केतः, 'सेल् बयोलजि', ओट्टोफागी'  इत्यादिषु वैश्विक-गवेषकः अस्ति। वागनिङ्गन्-विश्वविद्यालयः, रैस्-विश्वविद्यालयः, टोकियो-प्रौद्योगिकी-संस्थानम्, हार्वर्ड्-मेडिकल्-विद्यालयः इत्यादिषु सः सहकार्यं कृतवान्।

  पोषकाहारः, हृद्रोगः, मधुमेहः इत्यादिषु अपि तस्य अनुसन्धानम् अस्ति। ह्यूस्टन्-नगरे विद्यमानस्य रैस्-विश्वविद्यालयस्य जीन्-सङ्केततन्त्रे तस्य कर्म प्रशंसार्हम् एव भवति।

 अनधिकृताधिनिवेशः - चतुर्थसंघः दिल्लीं प्राप्तः। 

नवदिल्ली> अमेरिक्कातः निष्कासितानां भारतीयानां चतुर्थसंघः नवदिल्ली विमाननिलयं प्राप्तः। १२ जनाः सन्ति। ५ जनाः पञ्चाबीयाः भवन्ति।

 चाम्प्यन्स् ट्रोफी - पाकिस्थानं विरुध्य अपि भारतस्य विजयः। 

शतकप्राप्त्यनन्तरं विराट कोली।

दुबाय्>  चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धापरम्परायां भारतस्य द्वितीयस्पर्धा अपि भारतेन विजिता। ह्यः सम्पन्ने दिवानिशप्रतिद्वन्द्वे पाकिस्थानं चतुर्णां ताडकानां विनष्टेन पराजयत। विराट कोली शतकं प्राप्य अबाह्यः अभवत्।  श्रेष्ठक्रीडकपदं च तेन लब्धम्। 

  प्राप्ताङ्कसूचिका - प्रथमचरणे पाकिस्थानं ४९. ४ क्षेपणचक्रेषु २४१ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। भारतं तु ४२. ४ क्षेपणचक्रेषु २४४/४। अनया क्रीडया भारतस्य चतुर्थांशप्रवेशः अनायासः भवेत्।

Sunday, February 23, 2025

 ३२ धीवराः श्रीलङ्कानौसेनया निगृहीताः। 

कोलम्बो> भारतीयाः ३२ धीवराः श्रीलङ्कायाः नौसेनया निगृहीताः। १२ नौकासु मत्स्यबन्धनं कुर्वन्तः आसन्। समुद्रसीमामुल्लङ्घितवन्तः इत्यारोप्य आसीत् निग्रहणम्।

 तेलङ्काने ८ कर्मकरा‌ः सुरङ्गे लग्नाः। 

रक्षाप्रवर्तनं अनुवर्तते। 

हैदराबादः> तेलङ्कानराज्ये नागरकुर्णूरजनपदे अंरबादे निर्माणे वर्तमानस्य सुरङ्गस्य अन्तः ८ कर्मकराः लग्नाः। श्रीशैलं सेतोः पृष्ठतः वर्तमाने सुरङ्गे वृत्यर्थं प्रविष्टाः एव दुर्घटनायां लग्नाः। सुरङ्गमुखात् १४ कि मी अन्त एव दुर्घटनास्थानम्। 

  राज्य - कैन्द्रसेनाभिः रक्षाप्रवर्तनमनुवर्तते।

Saturday, February 22, 2025

 मणिपुरे प्रशासनरूपीकरणय उत्साहः। 

इम्फलः> मणिपुरराज्ये राष्ट्रपतिशासनं समाप्य सर्वकारं रूपीकर्तुम् उद्यमः आरब्धः। तस्य अंशतया आराज्यं सुरक्षापरिशोधनं कर्कशं विधत्तम्। बिष्णुपुरजनपदात् तीव्रवादिजनाः निगृहीताः। तेषां सकाशात् महदायुधसञ्चयः निगृहीतः।  ११ उन्नताधिकारिणः स्थानपरिवर्तनविधेयाः अभवन्।

 दिल्ली विधानसभासम्मेलनम् आगामिसप्ताहे। 

नवदिल्ली> दिल्ली विधानसभायाः सम्मेलनम् सोमवासरादारभ्य गुरुवासरपर्यन्तं विधत्तुं निश्चिकाय। प्रथमदिनद्वये सदस्यानां शपथवाचनं प्रचलिष्यति। 

  भा ज पा नेता विजेन्दर् गुप्तः सभानाथः भविष्यतीति सूच्यते। भूतपूर्वमुख्यमन्त्रिणीम् अतिषीं विपक्षनेत्रीं कर्तुम् आम् आद्मी पार्टीदलेन चर्चा प्रचाल्यते।

 मार्पापावर्यस्य स्वास्थ्यावस्था भद्रतरा।


रोमः> ब्रोङ्कैटिस् इत्यनेन रोगेण आतुरालयं प्रविष्टस्य फ्रान्सिस् मार्पापावर्यः स्वास्थ्यावस्था भद्रतरा इति सूच्यते। ज्वरः नियन्त्रणाधीनः वर्तते। श्वासकोशे अणुबाधा च आश्वासप्रदा। शय्यावलम्बी अपि दैनंदिनकर्मसु निरतः इति आतुरालयाधिकृतैः निगदितम्। तथापि सः समग्रनिरीक्षणे एवानुवर्तते।

Friday, February 21, 2025

 रेखा गुप्ता शपथवाचनं कृतवती।

रेखा गुप्ता शपथवाचनं करोति। वेदिकायां प्रधानमंत्री नरेन्द्रमोदी ।

नवदिल्ली> चतुर्थांशशतकानन्तरं दिल्ली राज्ये रेखा गुप्तायाः नेतृत्वे भा ज पा प्रशासनं पदं प्राप।  राष्ट्रराजधान्याः नवममुख्यमन्त्री चतुर्थमहिलामुख्यमन्त्री च भवति रेखा गुप्ता। तया सह षट् मन्त्रिणश्च सत्यशपथं कृतवन्तः। 

  रामलीला क्रीडाङ्कणे आयोजिते कार्यक्रमे लफ्टनन्ट् राज्यपालः वि के सक्सेनावर्यः शपथवाचनं कारितवान्। पर्वेश शर्मा, मञ्जीन्दर् सिंह सिर्सा, रवीन्द्रकुमार इन्द्रजः, कपिल मिश्रः, आशिष सूद्, पङ्कजकुमार सिंहः इत्येते अपि  मन्त्रिरूपेण शपथवाचनं कृतवन्तः। 

  प्रधानमन्त्री नरेन्द्रमोदी, वरिष्ठाः केन्द्रमन्त्रिणः, एन् डि ए सख्यस्य इतरराज्यस्थाः मुख्यमन्त्रिणः इत्यादयः कार्यक्रमे भागं स्वीकृतवन्तः।

Thursday, February 20, 2025

 चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।

  अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः  A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।

 रष्या - यू एस् नूतनं गाढसौहृदम्। 

पुतिन -ट्रम्पयोः दूरवाणीसम्भाषणं हेतु‌ः। 

रियादः> युक्रेन - रष्ययोः युद्धं समापयितुमुद्दिश्य सौदी अरेबियायां रियादे कुजवासरे सम्पन्ने उपवेशने रष्या - यू एस् गाढसौहृदाय सम्मतः जातः। यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पस्य रष्यायाः राष्ट्रपतिः व्लोदिमर् पुतिनस्य मिथः सम्पन्नं दूरवाणीसंभाषणं नूतननयपरिवर्तनस्य कारणमभवत्। 

  मुख्यनिर्णयाः एवम् - 

* यू एस् रूसयोः नयतन्त्रसम्बन्धं पुनःस्थापयिष्यति। उभयराष्ट्रसम्बन्धस्य दृढीकरणाय परस्परं स्थानपतिनियुक्तिं विधास्यति।

* युक्रैने शान्तिस्थापनार्थं उभयराष्ट्रेण प्रतिनिधिसंघः रूपीकरिष्यते। 

* विभिन्नमण्डलेषु  यू एस् रूसयोः सौहृदपुनःस्थापनाय अवसरं विधास्यति।

 रेखा गुप्ता दिल्ल्यां मुख्यमन्त्रिणी। 

शपथवाचनमद्य। 


नवदिल्ली> दिल्लीराज्ये पुनरपि महिलामुख्यमन्त्री। महिला मोर्चादलस्य देशीयोपाध्यक्षा रेखा गुप्ता मुख्यमन्त्रिरूपेण भा ज पा नेतृत्वेन प्रख्यापिता। दिल्ल्याः चतुर्था महिलामुख्यमन्त्री भवति ५० वयस्का रेखागुप्ता। 

  शपथवाचनमद्य मध्याह्ने रामलीला क्रीडाङ्कणे सोत्साहं विधास्यति। लक्षाधिकं जनान् भागं ग्राहयितुं प्रयत्नः प्रचाल्यते।

 चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।

  अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः  A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।

Wednesday, February 19, 2025

 वैद्यदम्पत्योः ७. ६५ कोटि अपहृतम्। 

द्वौ ताय्वान देशीयौ निगृहीतौ। 

आलप्पुष़ा> केरले आलप्पुष़ा जनपदे चेर्तला प्रदेशीयाभ्यां दम्पत्योः ओण् लेन् अंशकव्यापाररूपेण ७. ६५ कोटि रूप्यकाणि अपहृतानीत्यस्मिन् प्रकरणे द्वौ ताय्वान देशीयौ निगृहीतौ। अन्ताराष्ट्रियस्तरे अन्तर्जालिकापराधकृत्येषु व्यापृतौ तैवाने पिङ्चेन् प्रदेशीयौ वाङ् चुन् वेय् [२६], षेन् वेय् हो [३५] नामकावेव अहम्मदाबादे निगृहीतौ। एतौ आलप्पुष़ां नीतौ। 

  विविधानां संस्थानां प्रतिनिधिरूपेण अलीकप्रमाणानि प्रदर्श्य अधिकलाभं लप्स्यते इति प्रलोभनं कृत्वा वैद्यदम्पतीः वञ्चितवन्तौ।

 भारत - खत्तर सन्धिपत्रं हस्ताक्षरीकृतम्। 

युगलशुल्कमपाक्रियते। नूतनेषु पञ्चमण्डलेषु उभयसम्मतिपत्राणि।

भारतप्रधानमन्त्री खतर अमीर् इत्यनयोः मेलनात्। 

नवदिल्ली> विविधमण्डलेषु निक्षेपः,परस्परसहयोगः इत्यादीनां संवर्धनमुद्दिश्य परस्परभागभागित्वसन्धिपत्रं  भारत-खत्तरराष्ट्राभ्यां हस्ताक्षरीकृतम्। युगलशुल्कमपाकर्तुं, करापहरणं प्रतिरोद्धुं चोद्दिश्यमानं सन्धिपत्रद्वयं हस्ताक्षरीकृतम्। दिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी खत्तरस्य अमीर् शैख् तमीं बिन् हमद् अल् तानी इत्यनयोः मेलनस्यानन्तरमेव सन्धिपत्रद्वयं, सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

  सम्मतिपत्राणां विषयाः एवं - 

१ परस्परार्थिकसहयोगः।

२ युवजनविषयः कायिकमण्डलं च।

३ पुरावृत्तसंरक्षणम् उल्लेख्यप्रमाणं च [Archives and Documentation]

४ 'इन्वेस्ट् इन्डिया, इन्वेस्ट् खतर्' इत्यनयोः सहयोगः। 

५ Confederation of Indian Industry , Qutheri Business men Association इत्यनयोः संघटनयोः सहयोगः।

Tuesday, February 18, 2025

 ग्यानेष कुमारः मुख्यनिर्वाचनायोगः। 

ग्यानेष कुमारः। 

नवदिल्ली> वर्तमानकालीनः निर्वाचनायोगसमित्यङ्गः ग्यानेष कुमारः भारतस्य २६ तमायाः  निर्वाचनसमित्याः अध्यक्षरूपेण नियुक्तः। इदानीन्तनः मुख्यनिर्वाचनायोगः राजीवकुमारः अद्य सेवानिवृत्तो भविष्यति। विवेक जोषी नूतनः आयोगसमित्यङ्गः भविष्यति। 

  प्रधानमन्त्री नरेन्द्रमोदी, विपक्षनेता राहुल गान्धी, गृहमन्त्री अमित शाहः इत्येतेषामुपवेशने आसीत् पूर्वोक्तनिर्णयः।