OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, February 18, 2025

 मार्पापावर्यस्य रोगावस्था सङ्कीर्णा। 


रोमः> 'ब्रोङ्कैटिस्' इत्यनेन रोगेण चतुर्दिनेभ्यः पूर्वम् आतुरालयं प्रविष्टस्य फ्रान्सिस् मार्पापावर्यस्य रोगावस्था सङ्कीर्णा इति वत्तिकानप्रशासनेन निगदितम्। ८८ वयस्कस्य अस्य श्वासकोशे अणुसंक्रमः  दृष्टः इत्यतः तदनुसृत्य परिचर्या आरब्धा।

Monday, February 17, 2025

 मणिपुरे राष्ट्रपतिप्रशासनं- कुक्कि - मेय्ती विभागौ विमतौ।  

       इम्फालः> मणिपुरराज्ये राष्ट्रपतिप्रशासनस्यानन्तरं कुक्किविभागः  मेय्तीविभागश्च विरुद्धपक्षे वर्तेते। राष्ट्रपतिप्रशासनं मणिपुरे शान्तिमानयिष्यतीति दश कुक्की सदस्याः अवोचन्। राज्ये शान्तये नीतये च समग्रां रूपरेखां सज्जीकर्तुं केन्द्रसर्वकारः यतिष्यते इति ते प्रत्याशां प्रकटितवन्तः। 

  किन्तु राज्यस्य राष्ट्रपतिप्रशासनं अपाकर्तव्यं, मुख्यमन्त्रिणः चयनं झटित्येव करणीयमिति मेय्तीविभागेन प्रस्तुतम्।

 दिल्ली रेल् याननिस्थाने तीव्रजनसम्मर्देन १८ मरणानि; अनेके आहताः। 

नवदिल्ली> नवदिल्ली रेल् याननिस्थाने महाकुम्भमेलार्थं  प्रयागराजं गन्तुमागतानां सहस्रशः जनानां सम्मर्देन १८ जनाः मृत्युमुपगताः। शनिवासरे रात्रौ दशवादने आसीदियं दुर्घटना। 

  दुर्घटनां नीयमानानि द्वित्राणि कारणानि सूच्यन्ते। 

१. प्रयागराजं गम्यमानयोः द्वयोः रेल् यानयोः विलम्बः। 

२. प्रयागराजं प्रति निर्दिष्टं सविशेषरेल् यानमधिकृत्य अन्तिमसमये दत्तस्य विलम्बरस्य अव्यक्तता।

३. अनियन्त्रितः यात्रिकसम्मर्दः। प्रयागराजं प्रति होरायां १५०० चिटिकाः रेल्वे संस्थया वितरीताः। 

  मृतेषु १८ यात्रिकेषु ११ महिलाः ५ बालकाश्च अन्तर्भवन्ति। मृतानामाश्रितेभ्यः दशलक्षं रूप्यकाणि रेल्वे संस्थया दास्यन्ते।

Sunday, February 16, 2025

 बी एस् एन् एल् लाभं सम्प्राप्तम्। 

तृतीयपादे २६२ कोटि लाभः। ८२ कोटि केरलतः। 

     पत्तनंतिट्टा> 'भारतीय सञ्चार निगम लिमिटड्' [बी एस् एन् एल्] इति केन्द्रसर्वकाराधीना सन्देशविनिमयसंस्था १७ संवत्सरेभ्यः परं लाभे समागता। वर्तमानीनार्थिकवर्षस्य तृतीये पादे - ओक्टोबर्,नवम्बर्, दिसम्बर मासेषु - आयव्ययगणनायां २६२ कोटि रूप्यकाणां लाभः सम्प्राप्तः। तस्मिन् लाभे ८० कोटिरूप्यकाणि केरलक्षेत्रादेव। अतीते आर्थिकवर्षे अपि केरलतः लाभः सम्पन्नः।

 राष्ट्रे तापः वर्धते - गतदिनस्य तापमाने अग्रे पालक्काट्।


पालक्काट्> देशे ग्रीष्मकालः आरब्धः। दक्षिभारते तापमानं वर्धमानम् अस्ति। केन्द्र पर्यावरणविभागस्य निरीक्षणानुसारं शनिवासरे परमं तापमानं केरलस्य पालक्काट् जनपदे अङ्कितम्। ३८ डिग्री सेल्ष्यस् आसीत् ह्यस्तनं परमं दिनतापमानम्।

 ११९ अनधिकृताधिनिविष्टाः यू एस् विमाने भारतं प्रतिनिवर्तिताः। 

चण्डीगढः> यू एस् राष्ट्रे अनधिकृतेन अधिनिवासं क्रियमाणाः ११९ भारतीयाः अमेरिकायाः सेनाविमाने  अमृतसरमानीताः। अधिनिविष्टान् ऊढ्यमाणं 'सि १७ ग्लोब् मास्टर' इति सेनाविमानं ह्यः रात्रौ ११ वादने अमृतसरं विमाननिलयमवतारितम्। 

  नियमविरुद्धाधिनिवेशितानाम् निष्कासनपरियोजना ट्रम्पेण आरब्धानन्तरं भारतं प्राप्तं द्वितीयं विमानं भवत्येतत्। ११९ अधिनिविष्टेषु ६७ पञ्चाबीयाः, ३३ हरियानीयाः, ०८ गुजरातीयाश्च अन्तर्भवन्ति। अन्ये च यू पि, गोवा, राजस्थानं, हिमाचलप्रदेशः, जम्मु काश्मीरमित्येभ्य राज्येभ्यः सन्ति। १८ - ३० वयस्काः भवन्ति भूरिशः।

 वयनाटाय ऋणरूपेण ५२९. ५ कोटि रूप्यकाणि। 

अनन्तपुरी> केरले वयनाटस्थे भूस्खलनदुरन्ताधीनस्य मुण्टक्कै चूरल्मला मण्डलस्य पुनर्निर्माणाय केन्द्रसर्वकारेण ५२९. ५ कोटि रूप्यकाणां वृद्धिरहितम् ऋणम् अनुमोदितम्। १६ अभियोजनानां कृते 'कापेक्स्' [Capital Expenditure] ऋणरूपेण लभ्यमानः धनराशिः ५० संवत्सरैः प्रत्यर्पितव्यः। धनराशेः विनियोगपत्रं मार्च् ३१ तमदिनाङ्कात् पूर्वं समर्पणीयमिति केरलसर्वकारं प्रति प्रेषिते लेखे केन्द्रेण निर्दिष्टमस्ति। 

  किन्तु निर्देशोSयम् आशङ्काजनक इति राज्यसर्वकारेण सूचितं यतः ५२९. ५ कोटिरूप्यकाणां विनियोगाय मासैकमेवावशिष्यते। एवं च १६ अभियोजनेभ्यः ५३५ कोटिरूप्यकाणाम् अनुदानमासीत् [Grant] राज्यसर्वकारेणार्थितम्। तस्य स्थाने ऋणमेवानुमोदितमित्यपि सर्वकारं सन्दिग्धावस्थां प्रापयति।

Saturday, February 15, 2025

 दिल्ल्यां नूतनप्रशासनम् आगामिसप्ताहे। 

नवदिल्ली> चतुर्थांशशतकात्परम् अधिकारं प्राप्तवतः भाजपादलस्य नूतनप्रशासनं आगामिनि सप्ताहे पदं स्वीकरिष्यतीति दलनेतृभिरुक्तम्। भा ज पायाः विधानसभासदस्यानामुपवेशनं  रविवासरे सोमवासरे वा भवेत्। मुख्यमन्त्रिणः चयनानन्तरं विंशः दिनाङ्काभ्यन्तरे शपथवाचनकार्यक्रमः भविष्यतीति दलस्य राष्ट्रियसचिवः तथा च नियुक्तसदस्यः मञ्जीन्दर सिंह मिर्सा अवोचत्। 

  मन्त्रिसभायाः अन्तिमनिर्णयाय विदेशपर्यटनाय गतवतः प्रधानमन्त्रिणः प्रत्यागमनं प्रतीक्षते दलनेतृभिः।

 २०३६ ओलिम्पिक्स् महामहाय भारतं सज्जमिति अमित शाहः। 

हल्द्वानी> २०३६ तमे वर्षे आयोज्यमाने ओलिम्पिक्स् कायिकोत्सवे आतिथेयराष्ट्रं भवितुं भारतं सज्जमिति गृहमन्त्रिणा अमित शाहेन प्रोक्तम्। राष्ट्रस्यायं निर्देशः अन्ताराष्ट्रिय ओलिम्पिक्स् समित्याः पुरतः समर्पित इत्यपि तेन सूचितम्। उत्तराखण्डे हल्द्वाने राष्ट्रियकायिकक्रीडामहोत्सवस्य समाप्तिसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।

 राष्ट्रिय कायिकक्रीडा समाप्ता।

आगामिनी क्रीडा मेघालये।

समापनकार्यक्रमे भागं गृहीतवन्तः विशिष्टातिथयः। 

हल्द्वानी> १७दिनात्मिका  ३८ तमा राष्ट्रिय कायिकक्रीडा उत्तराखण्डे समाप्ता। २५,००० प्रोक्षकान् साक्षीकृत्य क्रीडायाः समापनकार्यक्रमः राष्ट्रगृहमन्त्रिणा अमित शाहेन उद्घाटितः। भारतीय ओलिम्पिक्स् असोसियेषन् इत्यस्य अध्यक्षा पि टि उषा राष्ट्रियक्रीडायाः समाप्तिप्रख्यापनं निरवहत्। 

  आगामिनी राष्ट्रियक्रीडा २०२७ तमे वर्षे  मेघालये विधास्यति। कायिकक्रीडायाः ध्वजं पि टि उषायाः स्वीकृत्य अमित शाहः मेघालयस्य मुख्यमन्त्रिणे कोणड्राड् सांग्मा इत्यस्मै उपसंक्रमितवान्। 

  ६८ सुवर्णपतकानि अभिव्याप्य सर्वीसस् दलं क्रीडावीरपदं सम्प्राप। महाराष्ट्रं हरियानं च यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप।  समाप्तिकार्यक्रमे केन्द्रमन्त्रिणौ  मनोसुख माण्डव्यः, अजय टांप्टः, उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी, मेरी कोम्, गगन् नारङ्गः इत्यादयः कायिकक्षेत्रप्रमुखाश्च भागं गृहीतवन्तः।

 मङ्गल्यवेदिकायाम् 'अतिथिरूपेण' चित्रशार्दूलः। 

वधूवरौ कार् याने प्राणरक्षार्थं होराः यावत् लग्नाः। 

मङगल्यवेदिकां प्राप्तः चित्रशार्दूलः वनपालकैः बद्धः इत्यवस्थायाम्। 

लख्नौ> लख्नौस्थे बुद्देश्वरप्रदेशस्थं मङ्गल्यगृहम् अनामन्त्रितः कश्चन अतिथिः आगतः। अतिथिं दृष्ट्वा जनाः विवाहवेदिकातः परिभ्रान्ताः सन्तः धावितवन्तः।  प्राणरक्षार्थं कार् यानमाश्रितवन्तौ वधूवरौ तु ५ होराः यावत् तत्र लग्नाश्च। कश्चन चित्रशार्दूल आसीत्स अतिथिः। 

  बुधवासरे रात्रौ आसीदियं घटना। नगरस्थे 'एम् एम् लाण्' नामके विवाहमण्डपे अक्षय श्रीवास्तवा ज्योतिकुमारी इत्यनयोः वैवाहिककार्यक्रमे आसीत् शादूलस्यापि आगमनम्।  स्थानं प्राप्तवन्तः आरक्षकाः वनविभागाधिकारिणश्च कठिनप्रयत्नं कृत्वा प्रत्युषसि द्विवादने चित्रशार्दूलं बद्धमकुर्वन्।

Friday, February 14, 2025

 आयव्ययपत्रसम्मेलनस्य प्रथमचरणं समाप्तम्।

नवदिल्ली> जनुवरि ३१ तमे दिनाङ्के आरब्धं  संसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं गुरुवासरे समाप्तम्। नूतनमायकरविधेयकं, वखफ विधेयकं परिशोध्यमानस्य जे पि सि इति समित्या समर्पितमावेदनमित्येतौ अन्तिमदिने परिगणितौ विषयौ स्तः। 

  आगामिचरणं मार्च् १० तमदिनाङ्के आरभ्य एप्रिल् चतुर्थदिनाङ्के समाप्स्यते।

 नरेन्द्रमोदी यू एसे।

इलोण् मस्केन सह मिलितवान्। 

इलोण् मस्कः नरेन्द्रमोदिनं स्वीकरोति। 

वाषिङ्टणः> यू एस् सन्दर्शनार्थं वाषिङ्टणं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने 'स्पेय्स् एक्स्' इत्यस्य अधिपेन इलोण् मस्केन सह मिलित्वा चर्चां कृतवान्। ट्रम्पप्रशासनस्य गुप्तान्वेषणविभागस्य निदेशकपदं प्राप्तवती भारतवंशजा तुलसी गबार्ड् इत्येतां च अमिलत्। 

  वाषिङ्टणे ब्लयर् हौस् इत्यत्र एव मोदिनः अधिवासः। यू एस् राष्ट्रपतेः अतिथीनां कृते वासस्थानं भवत्येतत्। अनेके भारतवंशजाः प्रधानमन्त्रिणं स्वीकर्तुं ब्लयर् हौस् प्राप्तवन्तः।

 अद्य पुल्वामा दिनम्।

नवदिल्ली> राष्ट्राय स्वप्राणान् बलिदानं कृतवतां धीरभटानामनुस्मरणदिवसः अद्य भवति। २०१९ फेब्रुवरि १४ तमे दिनाङ्के जम्मु काश्मीरस्थायां पुल्वामायां सि आर् पि एफ् भटानां वाहनं प्रति जय्षे मुहम्मदभीकरैः कृतेन आक्रमणेन ४० भटाः वीरमृत्युं प्रापुः। अस्य १२ तमे दिने भारतेन नियन्त्रणरेखामतिक्रम्य पाकिस्थाने बालक्कोट्टस्थानि भीकरपरिशीलनकेन्द्राणि अग्निशस्त्रैः शिथिलीकृत्य प्रत्युत्तरं कृतम्।

 मणिपुरे राष्ट्रपतिप्रशासनं विधत्तम्। 

नवदिल्ली> नूतनं मुख्यमन्त्रिणं निर्णेतुं राज्यस्थस्य भा ज पा नेतृत्वस्य  नाशक्यत इत्यतः मणिपुरराज्ये राष्ट्रपतिप्रशासनं विधातुं निर्णयः कृतः। संविधानानुसारं षण्मासाभ्यन्तरे  राज्ये विधानसभासम्मेलनमाकारितव्यम्। बुधवासरे तत्कालपरिधिः समाप्त आसीत्। तादृशं संविधानप्रतिसन्धिमपाकर्तुमेव राष्ट्रपतिप्रशासनं विधत्तम्।

 प्राणभीषया दलैलामस्य सुरक्षा 'z' विभागेषु परिवर्तिता।

  टिबट् राष्ट्रस्य बौद्धधर्मानुयायिनाम् अध्यात्मिकनेतुः सुरक्षा भारतसर्वकारेण 'इसड्' विभागसुरक्षारूपेण परिवर्तिता। दलैलामस्य प्राणभीषा अस्ति इति दक्षतागणस्प प्रतिवेदनस्य आधारेणैव अयं प्रक्रमः। गृहे, बहिर्गमनसन्दर्भे च ३३ सुरक्षाकर्मकराः अधिकतया संघे भवितव्यः इत्येव निर्देशः। चीनात् भीतः अयं १९८९ तमात् वर्षात् आरभ्य भारते अभयं प्राप्रवान् आसीत्।

Thursday, February 13, 2025

 भारत-फ्रान्ससम्बन्धं सुदृढं करिष्यति।

पारीसः> भारत-फ्रान्सयोर्मध्ये वर्तमानं सुहृद्बन्धं सुदृढं कर्तुं उभावपि राष्ट्रनेतारौ निर्णीतवन्तौ। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी फ्रान्सस्य राष्ट्रपतिना इम्मानुवल् मक्रोणेन सह पारीसे कृते मेलने आसीदयं निर्णयः। 

  राष्ट्ररक्षा, व्यापारः, निक्षेपः, ऊर्जः इत्यादिषु मण्डलेषु उभयराष्ट्रयोः मिथः संबन्धं दृढीकर्तुं निर्णयः कृतः।

 तृतीयमेकदिनमपि भारतेन विजितं; सम्पूर्णपरम्पराप्राप्तिः। 

शतकं सम्प्राप्तवान् शुभमान् गिलः। 

अहम्मदाबादः> इङ्लण्टं विरुध्य तृतीया अन्तिमा च एकदिनस्पर्धा अपि भारतेन विजिता। अनेन क्रीडात्रयात्मिका परम्परा सम्पूर्णतया [३ - ०] भारतेन सम्प्राप्ता।  

  तृतीयस्पर्धायां गतदिने १४२ धावनाङ्कैः भारतं इङ्लण्टमभञ्जत। उत्क्षेपनिर्णयं विनष्ट्य ताडनकं स्वीकृतवान् भारतीयदलः शुभमान् गिल्लस्य शतकस्य [११२] बले ३५६ धावनाङ्कान् सम्प्राप। इङ्लण्टस्तु ३४. २ क्षेपणचक्रैः २१४ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीतवन्तः। विराट कोली [५२], श्रेयस् अय्यरः, के एल् राहुलः इत्येते भारताय श्रेष्ठतया क्रीडितवन्तः।