OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 23, 2024

 मोदी - पुतिनमेलनं सम्पन्नम्। 

रूस्-युक्रेनयुद्धपरिसमाप्तये भारतस्य साह्यवाग्दानं पुनरपि। 

नरेन्द्रमोदी-व्लादिमिर् पुतिनमेलनात्। 

कसानः> ब्रिक्स् उच्चशिखरसम्मेलने भागं कर्तुं रूसराष्ट्रस्य कसाननगरं प्राप्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिना व्लादिमिर् पुतिनेन सह सम्मिलितवान्। वर्षत्रयमापद्यमानं रूस्-युक्रेनयुद्धं  परिसमापयितुं साध्यं सर्वं साहाय्यं कर्तुं सन्नद्धमिति भारतप्रधामन्त्रिणा वाग्दानं कृतम्। 

   "रूस्-युक्रेनयुद्धस्य शान्तियुक्तः परिहार एव भारतेन काङ्क्षते। मनुष्यत्वाय प्राधान्यं दीयमानः शान्तिप्रयत्नः एव अस्माभिः क्रियते। मण्डले शान्तिः स्थिरता च पुनरागन्तव्या" - मोदिवर्येण निगदितम्। मायत्रयाभ्यन्तरे मोदिनः द्वितीयं रूससन्दर्शनमासीदिदम्।

Tuesday, October 22, 2024

 बङ्गलुरूनगरं महतीवृष्ट्या प्रभावितम्: षट्स्तरयुतं भवनं पतित्वा त्रयः श्रमिकाः मृताः।

   बङ्गलुरुनगरे महती वृष्टिः जातास्ति। हेनूरमण्डले निर्माणं प्रचलितं षट्स्तरयुतभवनं पतित्वा त्रयः श्रमिकाः मृताः। अवशिष्टेषु द्वादश श्रमिकाः अवरुद्धाः सन्ति इति सूच्यते। 12 जनाः भग्नभवनस्य अधः पतिताः सन्ति इति सूचना लब्धा अस्ति। ते सर्वे अपरराज्येभ्यः आगतानि श्रमिकाः एव।

   शान्तिनगरे शताधिकानि गृहाणि जलप्रवाहेण ग्रस्तानि अभवन्। सर्जापुरे ह्यः एव चत्वारिंशत् मिल्लिमीट्टर् मितं जलं पतितम्। वृष्टेः तीव्रतया नगरे यातायातम् बाधितम् अभवत्, निम्नप्रदेशेषु च षड्दण्डमितं यावत् जलं गृहेषु प्रविष्टम्।

    वृष्टेः कारणेन बङ्गलुरुनगरस्य विद्यालयेषु अङ्गणवाटिकासु च श्वः बुधवासरे अवकाशः घोषितः अस्ति।

 दिल्ली विद्यालयसमीपे स्फोटनं - खालिस्थानसंघमिति सन्दिह्यते। 

नवदिल्ली> दिल्ल्यां प्रशान्तविहारस्थे सि आर् पि एफ् विद्यालयसमीपे आपन्नस्य बोम्बस्फोटनस्य पृष्ठतः खालिस्खानवादिनः इति सन्दिह्यते। बोम्बस्फोटनस्य दृश्यानि खालिस्थानस्य उदकचिह्नेन [water mark] 'जस्टिस् लीग् इन्डिया' नामके 'टेलिग्राम्' संघे प्रचलन्ति। खालिस्थानवादिनः विरुध्य भारतस्य प्रक्रमाणां प्रतिकार इति सन्देश अप्यस्ति। 

  उत्तरदायित्वं स्वीकृतस्य संघस्य विस्तरांशान् दातुं टेलिग्रामं प्रति दिल्ली आरक्षकाधिकृतैः निर्दिष्टम्।

 नवम्बर 1 तः 19 पर्यन्तं न गच्छ; एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयनेतुः सुग्रीवाज्ञा।

    एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयस्य नेतुः गुरुपन्तसिंहपन्नोः सुग्रीवाज्ञा। सिखजनविरुद्ध-कलहस्य वार्षिकस्मरणेण सम्बन्धतया नवम्बरमासस्य 1 दिनाङ्कतः 19 पर्यन्तं यदि एयर् इण्डिया विमानसेवा प्रचालयेत सति आक्रमणम् अवश्यं  भविष्यति इति सः ज्ञापितवान्। गतवर्षे अपि पन्नुः समानभीषां कृतवान् इति वार्ताः सूचयन्ति।

    2020 तमात् जुलाईमासात् आरभ्य गृहकार्य मन्त्रालयेन पन्नुः एकः आतङ्कवादीरूपेण प्रख्यापितः अस्ति, एषः Sikhs for Justice नामकस्य प्रतिबन्धितसंघटनस्य स्थापकः च अस्ति।

Monday, October 21, 2024

 जम्मूकश्मीरराज्ये आतङ्कवादिनः आक्रमणम्। सप्तजनाः हताः।

   जम्मूकश्मीरे भीकराक्रमणम् अभवत्। सप्तजनाः हताः, तेषु एकः वैद्यः अन्यराज्यस्य षट् कर्मकराः च सन्ति। साङ्गणं क्षेत्रे निर्मिते एकस्मिन् सुरङ्गस्य समीपे आक्रमणम् अभवत्। जम्मूकश्मीरस्य मुख्यमन्त्री उमर अब्दुल्लः तथा केन्द्रगृहमन्त्री अमितशाहः अपि भीकराक्रमणं निन्दितवन्तौ।

      सैनिकैः आक्रमणानि विरुध्य प्रक्रमाः स्वीकृताः। प्रदेशः सैनिकैः परिवृतः अस्ति, अन्वेषणं प्रारब्धं च। आक्रमणं द्वाभ्यां भीकराभ्यामेव कृतमिति सूच्यते। प्राथमिकनिरीक्षणेन ज्ञातम् यत् तस्यां क्रियायां पाकिस्थानीयाः आतङ्किनः विद्यमानाः आसन्। आक्रमणकाले द्वौ जनौ घटनास्थले एव मृत्युमुपगतौ। एकस्य वैय्यक्तिक-स्वामित्वे प्रचलिते सुरङ्गनिर्माणस्थले आक्रमणमभवत्।

 अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धा सम्पन्ना।

    केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरेण आयोज्यमानसु ‘अखिलभारतीय-क्रीडा-सांस्कृतिक-शैक्षिक-स्पर्धासु विगत-दिनद्वयात् चत्वारिंशत् प्रतियोगितानां प्रथम-द्वितीय-तृतीय-पुरस्कारप्रदानेन समापनसमारोहः सम्पन्नः। 

  कार्यक्रमस्यास्य मुख्यातिथिः प्रो. अभिराजराजेन्द्रमिश्र-महोदयः (पूर्वकुलपतयः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः, वाराणसी) उक्तवान् यत् वर्तमानकाले संस्कृतशिक्षकानां छात्राणाञ्च मुख्यमुत्तरदायित्वमस्ति यत् ते शब्दज्ञानराशिः वर्धयेयुः। संस्कृतभाषया एव भारतं विश्वगुरुत्वं प्राप्तुं शक्नोति। अस्माकं शास्त्राणि

 दिल्ल्यां विद्यालयसमीपे स्फोटनं; जनापायः नास्ति।

नवदिल्ली> दिल्ल्यां रोहिणीसमीपस्थे प्रशान्तविहारे सि आर् पि एफ् विद्यालयसमीपे रविवासरे प्रभाते तीव्रशब्देन स्फोटनमभवत्। तद्देशीयबोम्बः एव विस्फोटितमिति सन्दिह्यते। जनापायः नास्ति। विद्यालयस्य संरक्षणभित्तिः, समीपस्थानि कतिपयापणानि, एकं कार् यानम् इत्येतानि अंशतया विनाशितानि। राष्ट्रियान्वेषणाभिकर्ता [एन् ऐ ए], राष्ट्रियसुरक्षासंघः [एन् एस् जि], सि आर् पि एफ्, दिल्ली आरक्षकसेना, अग्निसेना इत्यादयः घटनास्थानं प्राप्य अन्वेषणमकुर्वन्।

 राजस्थाने बस् यानदुर्घटना - १२ मरणानि। 

जय्पुरं> राजस्थाने धोल्पुरे बस् यानं टेम्पो ट्रावलर् यानेन सह घट्टने एकस्मिन् परिवारे १२ अङ्गाः मृताः। शनिवासरस्य रात्रौ विवाहकार्यक्रमानन्तरं प्रतिनिवर्तमानाः आसन् दुर्घटनालग्नाः। मृतेषु ८ बालकाः भवन्ति। 

  दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्। मृतानां बान्धवेभ्यः २ लक्षंरूप्यकाणि आहतानां कृते ५०,००० रूप्यकाणि च राष्ट्रिय दुरन्तसमाश्वासनिधेः अनुमोदितानि।

 महिला टि - २० विश्वचषकः 

नूसिलान्टः किरीटजेता। 

दुबाय् > महिला टि - २० क्रिकट् विश्वचषकः नूसिलान्टेन प्राप्तः। ह्यः सम्पन्ने अन्तिमप्रतिद्वन्द्वे दक्षिणाफ्रिकां ३२ धावनाङ्कैः पराजित्य नूसिलान्टः प्रथमतया विश्वचषककिरीटम् अचुम्बत्। 

  अङ्कप्राप्तिः - नूसिलान्टः २० क्षेपणचक्रे पञ्चद्वारकाणां विनष्टेन १५८ धावनाङ्काः। दक्षिणाफ्रिका २० क्षेपणचक्रे नव द्वारकैः १२६ धावनाङ्काः। अमेलिया केर् भवति नूसिलान्टस्य विजयशिल्पिनी [४३ धावनाङ्काः, ३ द्वारकप्राप्तिः च।]

Sunday, October 20, 2024

 जोहर चषक होक्की - भारतस्य विजयः। 

जोहर् [मलेषिया]> मलेषिया राष्ट्रे आरब्धायाः एकविंशत्यधोवयस्कानां [Under 21] जोहरचषकयष्टिक्रीडायाः प्रथमे प्रतिद्वन्द्वे भारतदलस्य विजयः। विरोधिनं जापानदलं ४ - २ इति लक्ष्यकन्दुकक्रमेण पराजयत्। भारतस्य  भूतपूर्वहोक्कीनायकस्य पि आर् श्रीजेषस्य परिशीलने अस्ति भारतजूनियर् दलस्य स्पर्धाः प्रचलन्ति।

 नेतन्याहोः गृहं लक्ष्यीकृत्य ड्रोण् आक्रमणम्। 

जरुसलेमः> इस्रयेलस्य प्रधामन्त्रिणः बञ्चमिन् नेतन्याहोः वासगृहं लक्ष्यीकृत्य शनिवासरे प्रभाते ड्रोण् यन्त्रायुधमुपयुज्य आक्रमितम्। लबननस्य सायुधसंघः हमास् इत्यनेनैव आक्रमणं कृतमिति सूच्यते। तत्समये नेतन्याहुः गृहे नासीत्। 

   उत्तरइस्रयेलस्य सीसेरियप्रदेशे वर्तमानं गृहं प्रति विधत्ते आक्रमणे जनापायः न सम्भूतः। हमासस्य नेतुः यहिया सिन्वरस्य हत्यायाः प्रतीकारः इदमाक्रमणमिति सूच्यते।

 बिहारमद्यदुरन्तः - मृत्युसंख्या ३७ अभवत्। 

पट्ना> मद्यनिरोधे वर्तमाने बिहारस्य सिवान् सारण् जनपदद्वयेविषमद्यपानेन मृतानां संख्या ३७ अभवत्। गोपालगञ्च् जनपदस्थे बैकुन्तपुरे एव नूतनं मरणद्वयमापन्नम्।

Saturday, October 19, 2024

 दिल्ल्यां वायुशुद्धता निन्द्यमानस्तरं पतति। 

यमुनायां विषफेनम्। 

नवदिल्ली> शैत्यकाले आरभ्यमाणे राष्ट्रराजधानीनगरे वायोः शुद्धतास्तरे दोषः अनुभूयते। सप्ताहं यावत् अन्तरिक्षे शैत्यमनुभूयते। शुक्रवासरे तीव्रशैत्यमनुभूतम्। संसद्सभापरिसरे, मध्यदिल्ली, राजधान्यां विविधस्थानेषु च ह्यः कठिनं हिमावरणं दृष्टम्। 

   रविवासरे वायोः अशुद्धता  तीव्रनिन्द्यस्तरम् आपतिष्यतीति पर्यावरणप्रवचनं वर्तते। 

  तथा च यमुनानद्यां विविधस्थानेषु विषफेनं दृष्टम्। जले मलिनीकरणद्वारा रासप्रवर्तनेन श्वेतवर्णयुक्तफेनजालम् उत्पाद्यते इति सूच्यते। दीपावलि दिनेषु नदीम् अवतार्यमाणानां स्वास्थ्यक्लेशाः भवेयुरिति परिस्थितिज्ञैः निगदितम्।

 बिहारे व्याजमद्यदुरन्तः - ३५ जनाः मृताः।

पट्ना> मद्यनिरोधे वर्तमाने बिहारराज्ये व्याजमद्यं पीत्वा ३५ जनाः मृत्युमुपगताः। मङ्गलवासरे आसीदियं घटना दुरापन्ना। सिवान् जनपदे २८, सारणजनपदे ७ जनाः च मृता इति सूच्यते। २५ अधिकं जनाः आतुरालयेषु परिचर्यायां वर्तन्ते। बहूनां दर्शनशक्तिः विनष्टा जाता। 

  व्याजमद्यविक्रये १५ जनाः आरक्षकैः निगृहीताः। सविशेषसंघद्वयं रूपीकृत्य अन्वेषणमारब्धम्।

Friday, October 18, 2024

 भारते उपग्रह अन्तर्जालसुविधां दातुम् इलोण् मस्कः। 

मुम्बई>भारते अन्तर्जालसुविधाम् उपग्रहसाह्येन लब्धुं स्वस्य 'स्टार्लिङ्क्' नामिकासंस्था सज्जा इति इलोण् मस्कः निगदितवान्। उपग्रह अन्तर्जालाय 'स्पेक्ट्रं' साक्षाल्लभ्यमानं भविष्यतीति केन्द्र वार्तावितरणमन्त्रिणः ज्योतिरादित्य सिन्ध्यस्य प्रस्तावमनुसृत्य मस्केन एक्स् माध्यमेन सूचितोSयं  वृत्तान्तः। 

  उपग्रहस्पेक्ट्रम् अनुज्ञा कथं दातव्या इति टेलिकोम् नियन्त्रण अथोरिटि [ट्राय्] संस्थया एव निर्णयः करणीयः। आगोलव्यपकेन उपग्रहस्पेक्ट्रम् शासनस्तरीये साक्षादेव ददाति। भारतमपि तदवलम्बिष्यते।

संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः दिवंगतः॥

बलदेवानन्दसागरः

   शारदा'- इति संस्कृतपत्रिकायाः संस्थापक-सम्पादकः सुख्यातः संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः गतरात्रौ हृदयगत्यवरोधात् प्राणान् अत्यजत्। असौ चतुर्नवति-वर्षदेशीयः आसीत्। अमुना संस्कृत-समाराधकेन आजीवनं संस्कृतस्य पत्रकारिताक्षेत्रे सुबहु योगदानम् अनुष्ठितम्। अस्मै महात्मने विनम्राः भावाञ्जलयः सादरं समर्प्यन्ते। शान्तिः शान्तिः शान्तिः ॥

 हमासनेता यह्या सिन्वरः हतः। 

यह्या सिन्वरः। 

जरुसलेमः> हमास् सायुधसेनायाः नेता यह्या सिन्वरः गतदिने सम्पन्ने सैनिकप्रक्रमे हतः इति इस्रयेलस्य विदेशकार्यमन्त्री इस्रयेल् कैट्स्  इत्यनेन निगदितम्। २०२३ ओक्टोबर् सप्तमे दिनाङ्के इस्रयेलं प्रति हमासेन कृतस्य आक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् सिन्वरः इति सूच्यते।

  हमासस्य उन्मूलनाशः इति इस्रयेलस्य लक्ष्ये अतिप्रधानमासीत् हत्येयम्। दक्षिणगासायां राफा इत्यत्र कृते आक्रमणे सिन्वरस्य मरणमिति सूच्यते। डि एन् ए परिशोधनया एव निहतेषु त्रयेषु एकः यह्या सिन्वरः इति इस्रयेलेन दृढीकृतम्।

 जम्मु काश्मीरे ओमर् अब्दुल्ला प्रशासनं शपथमकरोत्। 

श्रीनगरं> सविशेषपदनिरासानन्तरं सम्पन्ने निर्वाचने विजयीभूतस्य नाषणल् कोण्फ्रन्स् दलस्य नेता ओमर् अब्दुल्ला जम्मु काश्मीरस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृत्वा पदं प्राप्तवान्। लफ्टनन्ट् राज्यपालः मनोजसिंहः शपथमकारयत्। 

  पञ्चाङ्गमन्त्रिमण्डलमेव पदं प्राप्तवत्। जम्मुक्षेत्रात् चितः सुरीन्दर् चौधरी उपमुख्यमन्त्री भविष्यति। सर्वकाराय बहिःस्थित्वा सहयोगं दास्यतीति सख्यदलेन कोण्ग्रसेन निगदितम्।