OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 20, 2024

 नेतन्याहोः गृहं लक्ष्यीकृत्य ड्रोण् आक्रमणम्। 

जरुसलेमः> इस्रयेलस्य प्रधामन्त्रिणः बञ्चमिन् नेतन्याहोः वासगृहं लक्ष्यीकृत्य शनिवासरे प्रभाते ड्रोण् यन्त्रायुधमुपयुज्य आक्रमितम्। लबननस्य सायुधसंघः हमास् इत्यनेनैव आक्रमणं कृतमिति सूच्यते। तत्समये नेतन्याहुः गृहे नासीत्। 

   उत्तरइस्रयेलस्य सीसेरियप्रदेशे वर्तमानं गृहं प्रति विधत्ते आक्रमणे जनापायः न सम्भूतः। हमासस्य नेतुः यहिया सिन्वरस्य हत्यायाः प्रतीकारः इदमाक्रमणमिति सूच्यते।

 बिहारमद्यदुरन्तः - मृत्युसंख्या ३७ अभवत्। 

पट्ना> मद्यनिरोधे वर्तमाने बिहारस्य सिवान् सारण् जनपदद्वयेविषमद्यपानेन मृतानां संख्या ३७ अभवत्। गोपालगञ्च् जनपदस्थे बैकुन्तपुरे एव नूतनं मरणद्वयमापन्नम्।

Saturday, October 19, 2024

 दिल्ल्यां वायुशुद्धता निन्द्यमानस्तरं पतति। 

यमुनायां विषफेनम्। 

नवदिल्ली> शैत्यकाले आरभ्यमाणे राष्ट्रराजधानीनगरे वायोः शुद्धतास्तरे दोषः अनुभूयते। सप्ताहं यावत् अन्तरिक्षे शैत्यमनुभूयते। शुक्रवासरे तीव्रशैत्यमनुभूतम्। संसद्सभापरिसरे, मध्यदिल्ली, राजधान्यां विविधस्थानेषु च ह्यः कठिनं हिमावरणं दृष्टम्। 

   रविवासरे वायोः अशुद्धता  तीव्रनिन्द्यस्तरम् आपतिष्यतीति पर्यावरणप्रवचनं वर्तते। 

  तथा च यमुनानद्यां विविधस्थानेषु विषफेनं दृष्टम्। जले मलिनीकरणद्वारा रासप्रवर्तनेन श्वेतवर्णयुक्तफेनजालम् उत्पाद्यते इति सूच्यते। दीपावलि दिनेषु नदीम् अवतार्यमाणानां स्वास्थ्यक्लेशाः भवेयुरिति परिस्थितिज्ञैः निगदितम्।

 बिहारे व्याजमद्यदुरन्तः - ३५ जनाः मृताः।

पट्ना> मद्यनिरोधे वर्तमाने बिहारराज्ये व्याजमद्यं पीत्वा ३५ जनाः मृत्युमुपगताः। मङ्गलवासरे आसीदियं घटना दुरापन्ना। सिवान् जनपदे २८, सारणजनपदे ७ जनाः च मृता इति सूच्यते। २५ अधिकं जनाः आतुरालयेषु परिचर्यायां वर्तन्ते। बहूनां दर्शनशक्तिः विनष्टा जाता। 

  व्याजमद्यविक्रये १५ जनाः आरक्षकैः निगृहीताः। सविशेषसंघद्वयं रूपीकृत्य अन्वेषणमारब्धम्।

Friday, October 18, 2024

 भारते उपग्रह अन्तर्जालसुविधां दातुम् इलोण् मस्कः। 

मुम्बई>भारते अन्तर्जालसुविधाम् उपग्रहसाह्येन लब्धुं स्वस्य 'स्टार्लिङ्क्' नामिकासंस्था सज्जा इति इलोण् मस्कः निगदितवान्। उपग्रह अन्तर्जालाय 'स्पेक्ट्रं' साक्षाल्लभ्यमानं भविष्यतीति केन्द्र वार्तावितरणमन्त्रिणः ज्योतिरादित्य सिन्ध्यस्य प्रस्तावमनुसृत्य मस्केन एक्स् माध्यमेन सूचितोSयं  वृत्तान्तः। 

  उपग्रहस्पेक्ट्रम् अनुज्ञा कथं दातव्या इति टेलिकोम् नियन्त्रण अथोरिटि [ट्राय्] संस्थया एव निर्णयः करणीयः। आगोलव्यपकेन उपग्रहस्पेक्ट्रम् शासनस्तरीये साक्षादेव ददाति। भारतमपि तदवलम्बिष्यते।

संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः दिवंगतः॥

बलदेवानन्दसागरः

   शारदा'- इति संस्कृतपत्रिकायाः संस्थापक-सम्पादकः सुख्यातः संस्कृत-विद्वान् पं.वसन्त-अनन्त-गाड्गीलः गतरात्रौ हृदयगत्यवरोधात् प्राणान् अत्यजत्। असौ चतुर्नवति-वर्षदेशीयः आसीत्। अमुना संस्कृत-समाराधकेन आजीवनं संस्कृतस्य पत्रकारिताक्षेत्रे सुबहु योगदानम् अनुष्ठितम्। अस्मै महात्मने विनम्राः भावाञ्जलयः सादरं समर्प्यन्ते। शान्तिः शान्तिः शान्तिः ॥

 हमासनेता यह्या सिन्वरः हतः। 

यह्या सिन्वरः। 

जरुसलेमः> हमास् सायुधसेनायाः नेता यह्या सिन्वरः गतदिने सम्पन्ने सैनिकप्रक्रमे हतः इति इस्रयेलस्य विदेशकार्यमन्त्री इस्रयेल् कैट्स्  इत्यनेन निगदितम्। २०२३ ओक्टोबर् सप्तमे दिनाङ्के इस्रयेलं प्रति हमासेन कृतस्य आक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् सिन्वरः इति सूच्यते।

  हमासस्य उन्मूलनाशः इति इस्रयेलस्य लक्ष्ये अतिप्रधानमासीत् हत्येयम्। दक्षिणगासायां राफा इत्यत्र कृते आक्रमणे सिन्वरस्य मरणमिति सूच्यते। डि एन् ए परिशोधनया एव निहतेषु त्रयेषु एकः यह्या सिन्वरः इति इस्रयेलेन दृढीकृतम्।

 जम्मु काश्मीरे ओमर् अब्दुल्ला प्रशासनं शपथमकरोत्। 

श्रीनगरं> सविशेषपदनिरासानन्तरं सम्पन्ने निर्वाचने विजयीभूतस्य नाषणल् कोण्फ्रन्स् दलस्य नेता ओमर् अब्दुल्ला जम्मु काश्मीरस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृत्वा पदं प्राप्तवान्। लफ्टनन्ट् राज्यपालः मनोजसिंहः शपथमकारयत्। 

  पञ्चाङ्गमन्त्रिमण्डलमेव पदं प्राप्तवत्। जम्मुक्षेत्रात् चितः सुरीन्दर् चौधरी उपमुख्यमन्त्री भविष्यति। सर्वकाराय बहिःस्थित्वा सहयोगं दास्यतीति सख्यदलेन कोण्ग्रसेन निगदितम्।

Thursday, October 17, 2024

 बृहस्पतिग्रहे भीमाकारं रक्ततिलकम्।

     अनन्ताद्भुतानां भण्डाकारः भवति अस्माकं भूमिः आकाशः च। अनन्तम् अज्ञातम् अवर्णनीयं निगूढम् च भवति, सूर्यः, ग्रहाः, उपग्रहाः च। विश्वस्मिन् नूतनायाः प्रौद्योगिकविद्यायाः प्रभावेन अनेकाः आविष्काराः कृताः अपि इतःपरम् उत्तरं लब्धुम् अशक्याः बहवः प्रश्नाः सन्ति बाह्याकाशलोके। तद्वत् अतिविस्मयावहा नूतना विशेषघटना भवति बृहस्पतिग्रहे दृश्यमानं रक्ततिलकं, किन्तु एतत् अनित्यम् इति च उच्यते नासया। नासायाः हबिल् स्पेस् इति विहायदर्शनी द्वारा कृते अनुसन्धानेन लब्धम् इदं नूतनं ज्ञानम्।

 हिस्बुल्लायायाः शक्तिकेन्द्रेषु इस्रयेलस्य व्योमाक्रमणं - २५ मरणानि। 

बेय्रूट्> लबनने युद्धविरामनिर्देशः न केवलम् इस्रयेलेन निरस्तं किन्तु अचिरेणैव हिस्बुल्लायायाः शक्तिदुर्गेषु शक्तमाक्रमणं कृतम्। इस्रयेलेनकृते व्योमाक्रमणे नबतियेहनगरस्य अध्यक्षमभिव्याप्य २५ जनाः मृत्युमुपगताः इति लबनेन निगदितम्। ४३ जनाः व्रणिताः। इस्रयेल-हिस्बुल्ला प्रतिद्वन्द्वे अद्यावधि १३५६ जनाः मृताः इति सूच्यते।

 कानडायाः भारतविरुद्धारोपे अमेरिकायाः अनुकूलता।

वाषिङ्टणं> खालिस्थानभीकरस्य हर्दीपसिंह निज्जरस्य हत्याविषये कानडायाः भारतविरुद्धारोपः यू एस् राष्ट्रेण अनुकूलितः। कानडायाः आरोपः अतिगौरवयुक्तः , तस्मिन्  प्रकरणे तद्राष्ट्रस्य अन्वेषणे भारतेन सहयोगः कार्य इति यू एस् राष्ट्रेण प्रस्तुतम्। निज्जरप्रकरणे भारत-कानडाबन्धे अपस्वरे जाते अस्ति यू एस् विदेशकार्यवक्तुः मात्यू मिल्लर् इत्यस्य प्रस्तावः। प्रत्युत, यू एस् - भारतबन्धुत्वम् अनुवर्तिष्यते इति तेन सूचितम्।

Wednesday, October 16, 2024

 तमिलनाटे अतिवृष्टिः - ६ मरणानि । 

चेन्नै> वंगसमुद्रान्तराले सञ्जातः न्यूनमर्दः तीव्रन्यूनमर्दे जाते तमिलनाटराज्ये अतिवृष्टिः अनुभूयते। वृष्टेः दुष्प्रभावात् षट् जनाः मृताः। चेन्नै नगरस्थानि विविधानि गृहाणि मार्गाश्च जलाप्लावितानि जातानि। 

  चेन्नै, चेङ्कल् पेट्, काञ्चीपुरं, तिरुवल्लूर् जनपदेषु अद्य विरामः प्रख्यापितः।

 गुजरातप्रदेशे विषवातकस्य निर्गमनेन श्वासरोधेन ५ कर्मकराः  मृताः।

  गुजरातप्रदेशस्य कच्छनगरस्य इमामी अग्रोटेक् इति उद्योगशालायं विषवातकस्य निर्गमः अभवत्। अद्य प्रभाते एव दुर्घटना अभवत्। उद्योगशालायाः मालिन्यकूपस्य स्वच्छताकरणे सन्दर्भे एव विषवातकस्य निर्गमनं जातमिति अनुमन्यते। विषवातकस्य श्वसनेन मूर्छया पतितान् कर्मकरान् रक्षयन्तः श्रमिकाः अपि मृताः। मृतेषु एकः पर्यवेक्षकः अन्यः कूपसंचालकः च आस्ताम्।

 षाङ् हाय् सहयोग उच्चशिबिरं 

भारतविदेशकार्यमन्त्री पाकिस्थानं प्राप्तः। 

जयशङ्कराय पाकिस्थाने लब्धं स्वीकरणम्। 

इस्लामबादः>  षाङ् हाय् सहयोग उच्चशिबिरे भागं कर्तुं भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने सायं पाकिस्थानस्य राजधानीम् इस्लामबादं प्राप्तवान्। अष्ट वर्षेभ्यः अनन्तरमेव भारतस्य विदेशकार्यमन्त्री पाकिस्थानं सन्दर्शयति। 

  मङ्गलवासरे सायं काले षाङ् हाय् अङ्गराष्ट्राणां प्रतिनिधिभ्यः पाकिस्थानप्रधानमन्त्रिणा षहबास् शरीफेन  आयोजिते  सौहृदसत्कारे जयशङ्करः भागं स्वीकृतवान्। षाङ् हाय् सहयोगसख्यस्य प्रवर्तनेषु सजीवभागभागित्वं भारतेन अनुवर्तिष्यते इति जयशङ्करेण निगदितम्।

 मणिपुरे अक्रममार्गं परित्यक्तुं संयुक्ताभ्यर्थना। 

नवदिल्ली> मणिप्पुरे वंशीयविद्वेषजनिताक्रमपरम्परामारभ्य प्रथमतया आयोजिते कुक्की, मेय्ती, नागा विभागानां विधानसभासदस्यानाम् उपवेशनं संवृत्तम्। केन्द्रसर्वकारान्तर्गतस्य गृहमन्त्रालयस्य आभिमुख्ये आयोजिते मेलने अक्रममार्गात् सर्वे विभागाः अपसरणीयाः इति अभ्यर्थितुम् ऐककण्ठ्येन निश्चितम्। 

  उपवेशनेSस्मिन् कुक्की मेय्ती विभागेभ्य‌ः २० सदस्याः नागाविभागात् त्रयः सदस्याश्च भागं स्वीकृतवन्त इति गृहमन्त्रालयेन निगदितम्।

 महाराष्ट्र झार्खण्डयोः विधानसभानिर्वाचनम् विज्ञापितम्।

केरले वयनाट् लोकसभां पालक्काट्, चेलक्करा विधासभाद्वयं प्रति उपनिर्वाचनं चोद्घोषितम्। 

नवदिल्ली> महाराष्ट्रं झार्खण्डः इत्येतयोः राज्ययोः विधानसभानिर्वाचनं निर्वाचनायोगेन  विज्ञापितम्। महाराष्ट्रे नवम्बर् २० तमे दिनाङ्के एकेनैव चरणेन सम्पत्स्यते। तत्र २८८ मण्डलानि वर्तन्ते। 

  झार्खण्डे नवम्बर् १३, २० दिनाङ्कयोः  सोपानद्वयेन मतदानप्रक्रिया भविष्यति। तत्र आहत्य  ८१ मण्डलानि सन्ति। 

    तथा च केरले वयनाट् लोकसभामण्डले  पालक्काट्, चेलक्करा विधासभाद्वये च  उपनिर्वाचनं नवम्बर् १३ तमे दिनाङ्के  विधास्यति। राहुल गान्धिवर्यः वयनाट् मण्डलं विना राय्बरेली मण्डले अपि विजितः इत्यतः वयनाट् निरस्तमासीत्। इतरराज्यविधानमण्डलद्वयस्य सदस्यौ आस्तां लोकसभां प्रति चितौ।

Tuesday, October 15, 2024

 महिला टि - २० 

भारतं बहिर्गतम्। 

दुबाय्> महिलानां टि - २० क्रिकट् विश्वचषकस्पर्धायां भारतस्य पूर्वान्त्यचक्रप्रवेशनप्रतीक्षा अस्तमिता। 'ए संघे' निर्णायके प्रतिद्वन्द्वे यदा पाकिस्थानं न्यूसिलान्टेन पराजितं तदैव भारतस्य पूर्वान्त्याभिलाषः अस्तं गत्वा परम्परायाः बहिर्नीतम्। स्पर्धायामस्यां यदि पाकिस्थानं विजयीभूतं तर्हि भारतस्य पूर्वान्त्यचक्रप्रतीक्षा  भवेत्।

 मणिपुरं सङ्घर्षः - कुक्की, मेय्ती, नागासदस्याः अद्य चर्चां करिष्यन्ति। 

इम्फाल्> मणिपुरे संघर्षस्य परिहाराय अद्य कुक्की, मेय्ती, नागासदस्याः दिल्ल्यां चर्चां करिष्यन्ति। केन्द्रसर्वकारस्य गृहमन्त्रालयस्य नेतृत्वे अस्ति चर्चा। 

   मणिपुरसंघर्षस्य प्रारम्भारन्तरं प्रथममेव विविधविभागस्य सदस्यान् अन्तरभाव्य  एतादृशी चर्चा समायोज्यमाना वर्तते। समस्यापरिहाराय केन्द्रसर्वकारस्य पदक्षेपस्य अंश एवेयं चर्चा।