OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 12, 2024

 रत्तन् टाटावर्यस्य अनुगामी नोयल् नवल् टाटा वर्यः।

नोयल् नवल् टाटा।

मुम्बई> टाटा व्यवसायसाम्राज्यस्य अध्यक्षरूपेण दिवंगतस्य रत्तन् टाटावर्यस्य अर्धसोदरः नोयल् नवल् टाटा वर्यः ऐककण्ठ्येन चितः। Sir Rattan Tata trust, Sir Dorabji Tata trust इत्याद्यानां १३ ट्रस्ट् संस्थानां संयोजितरूपं 'टाटा ट्रस्ट्' इत्यस्य अध्यक्षपदमेव नोयल् नवल् टाटा वक्ष्यति।

  ट्रस्टि अङ्गानां स्वस्मिन् विश्वासः परिरक्षिष्यते इति नोयल् वर्येण सूचितम्। टाटापरिवारस्य पारम्पर्यमनुवर्तिष्यते। राष्ट्रनिर्मितेः जीवकारुण्यप्रवर्तनानां व्यवसायविकासस्य च कृते वयं समर्पितचेताः भविष्यामः इति च तेनोक्तम्।

 फ्लोरिडायां चक्रवातः - चत्वारि मरणानि। महान्नाशः।

टाम्पा> बुधवासरे रात्रौ अमेरिकायां फ्लोरिडा प्रान्ते तीरं प्राप्तः मिल्टन् इति कृतनामधेयः चक्रवातः महन्नाशकारणमभवत्। प्रशासनेन पूर्वजागरूकता विधत्ता अपि अद्यावधि १५ जनाः मृत्युमुपगताः।

    ३२ लक्षं गृहेषु विद्युत् विनष्टा। राक्षसीयचक्रवातस्य अतिवृष्टेः च दुष्प्रभावेन अनेके प्रदेशाः जलनिमग्नाः जाताः। गमनागमनसुविधा स्थगिता।

 गासायां विद्यालये इस्रयेलस्य आक्रमणं - २८ मरणानि। 

जरुसलेमः> गासायाम् अभयार्थिकेन्द्ररूपेण प्रवर्तमाने विद्यालये इस्रयेलेन कृते आक्रमणे २८ जनाः मृताः। ५४ जनाः व्रणिताः अभवन्। हमासस्य निर्देशककेन्द्रमेव विद्यालये प्रवर्तितमिति इस्रयेलसेनया निगदितम्। 

  गासायाम् अभयार्थिशिबिररूपेण प्रवर्तमानान् विद्यालयान् लक्ष्यीकृत्य इस्रयेलेन कृतेषु आक्रमणेषु नूतनतममासीत् ह्यस्तनमाक्रमणम्। अद्यावधि गासायां मृतानां संख्या ४२,०६५ अभवत्।

Friday, October 11, 2024

 महानवमी- अद्य सामान्यविरामदिनम्। 

अनन्तपुरी> महानवमीं पुरस्कृत्य शुक्रवासरः राज्यसर्वकारेण विरामदिनत्वेन प्रख्यापितः। पूर्वं केवलं विद्यालयानां कृते आसीत् विरामः। किन्तु इतरासां सर्वकारीयसंस्थानामपि विरामः भविष्यति।

 साहित्यनोबेल् पुरस्कारः हन् काङ् वर्यायै। 


स्टोक् होम्> अस्य वर्षस्य साहित्यनोबेल् पुरस्काराय हन् काङ् नामिका दक्षिणकोरियन् साहित्यकारी  चिता। इदंप्रथममेव साहित्यस्य नोबेल् पुरस्कारः दक्षिणकोरियां प्राप्तः। 

    मानसिक-शारीरिकपीडयोर्मिथः व्यवहारस्य अगाधतां मार्गमाणाः रचनाः भवन्ति हन् वर्यायाः इति निरीक्षकाणाम् अभिमतम्। ५३ वयस्का सा १९३३ तमे वर्षे कवितारचनया साहित्यमण्डलं प्रविष्टा। ततः कथाः आख्यायिकाश्च व्यरचयत्। २०१६ तमे वर्षे 'The Vegetarian' इत्याख्यायिकया बुक्कर् पुरस्कारं प्राप्तवती। "Human Acts", " We do not do it", "The White book" इत्याद्यः तस्याः प्रमुखाः आख्यायिकाः भवन्ति।

 रत्तन् टाटा वर्याय सहस्राणाम् अन्त्याञ्जलयः। 


सम्पूर्णबहुमत्या अन्त्येष्टिः सम्पन्ना। 

मुम्बई>  गतदिने कालयवनिकां प्राप्ताय व्यावसायिकप्रमुखाय रत्तन् टाटावर्याय जीवनस्य विविधस्तरीयाः सहस्रशः जनाः अन्त्याञ्जलयः समर्पितवन्तः। नरिमान् पोयन्ट् इत्यत्र स्थिते  एन् सि पि ए अङ्कणे टाटावर्यस्य  राष्ट्रपताकावृतं भौतिकशरीरं  राष्ट्रस्य समादरं स्वीकृतवत्। 

  क्रिकट् इतिहासः सचिन् टेण्टुल्करः टाटावर्यस्य भवनं प्राप्य अन्याञ्जलिं समर्पयामास। आदित्य बिर्ला, मुकेश् अम्बानी इत्यादयः व्यवसायप्रमुखाः स्वपरिवारैः सह अन्त्योपचारं समर्पयामासुः। केन्द्रमन्त्री अमित शाहः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ षिन्दे, गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः इत्यादयः राजनैतिक - प्रशासननेतारश्च  अन्त्याञ्जलिं समर्पितवन्तः।

Thursday, October 10, 2024

 भारतीयानां खाद्यसंस्कृतिः वातावरणानुकूला भवति। अर्जन्टीनायाः तथा अमेरिक्कायाः  खाद्यशैली तु अत्यधिकं प्रतिकूला।

    भारतीयानां आहारोपभोगः वातावरणानुकूलः भवति इति डब्लियू. डब्लियू. एफ् संस्थायाः (world Vide fund for nature) प्रतिवेदनम्। जि २० राष्ट्राणां मध्ये अत्यधिकां परिस्थित्यनुकूलां  आहाररीतिम् अनुवर्तमानं राष्ट्रं भवति भारतम् इति गतदिने प्रकाशिते लिविङ् प्लानट्ट् प्रतिवेदने सूचितमस्ति। परिस्थित्यनुकूलः आहारोपभोगः हरितगृहवातकबहिर्गमनं निवारयति। एतत् तु वातावरणानुकूलां अवस्थां जनयितुं प्रभवति इत्यपि प्रतिवेदने सूचितम् अस्ति।

 महिला टि - २० विश्वचषकः 

भारतस्य द्वितीयविजयः। 

दुबाय्> महिला टि - २० विश्वचषक क्रिकेट स्पर्धायां भारतं श्रीलङ्कां ८२ धावनाङ्कैः पराजित्य पूर्वान्त्यप्रतीक्षां ददाति। अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रैः क्रीडिकात्रयस्य विनष्टे १७२धावनाङ्काः। श्रीलङ्का तु १९. ५ क्षेपणचक्रेषु ९० धावनाङ्कैः सर्वाः बहिर्नीताः। 

  भारतस्य स्मृति मन्थाना, नायिका हर्मन् प्रीतकौर् च अर्धशतकं प्राप्तवत्यौ। हर्मन् प्रीता श्रेष्ठक्रीडिका अभवत्।

 वसन्ति एकस्मिन् गृहसमुच्चये २०००० जनाः।

    चीनदेशे क्वियाञ्जियाङ् शताब्दिनगर्यां रीजेण्ट् अन्ताराष्ट्रीयः गृहसमुच्चयः अस्ति। जगति सर्वाधिक-जनसंख्यानाम् आवसत्वेन प्रसिद्धः विशालतमः गृहसमुच्चयः भवति अयम्।

   अस्य वैशिष्ट्यं यत् एतस्मिन् चतुस्त्रिंशत् तलेषु सहस्रशः उच्चस्तरीयानि आवासीयानि पत्तनानि सन्ति, अस्मिन् द्विसहस्राधिकाः जनाः निवसन्ति च। २६००० 'स्क्वयर्मीट'र्मिते स्थले ६७५ पादमिते 'S' आकारेण निर्मितं भवति इदम् । एतत् प्रथमतः आतिथ्यनिकेतनस्य कृते निर्मितम् आसीत् , परं पश्चात् महान्तः आवासीयाः 'अपार्टमेण्ट्' इति रूपेण परिवर्तितः। एतस्मिन् महाभवने प्रायः ३०,००० जनेभ्यः वस्तुं शक्यते।

 रतन् टाटा दिवंगतः।


  मुम्बई> नवभारतशिल्पिषु अन्यतमः उद्योगप्रमुखश्च रतन् टाटावर्यः [८६] दिवंगतः। व्यावसायिकभारतनिर्माणेन सह स्वजीवने मानविकमूल्यानाम् आदर्शपूर्णं समर्पणं च कृतवतः तस्य अन्त्यं ह्यः रात्रौ ११. ४५ वादने मुम्बय्यां ब्रीच् कान्डि आतुरालये आसीत्। 

   अनुस्यूततया २१ वर्षाणि टाटा ग्रूप् नामक व्यावसायिक संस्थायाः अध्यक्षः आसीत्। भारतीयानां कृते टाटा इन्डिका नामकं कार् यानं, सामान्यजनानां कृते 'नानो' इति न्यूनातिन्यूनतममूल्ययुक्तं कार् यानम् इत्यादीनि तस्य सामाजिकप्रतिबद्धतायाः निदर्शनत्वेन विलसन्ति। 

  रतन् टाटावर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुलगान्धी इत्यादयः प्रमुखाः अनुशोचितवन्तः।

Wednesday, October 9, 2024

  व्यङ्ग्यचित्रम् - देवीदासपाण्डेयः
 

 जम्मु काश्मीरे कोण्ग्रस् नेतृत्वे 'इन्डिया' सख्यस्य विजयः। 

श्रीनगरं>  'त्रिशङ्कुसभां' प्रवाचिते जम्मु काश्मीरे तस्य  विरुद्धतया नाषणल् कोण्फ्रन्स् - कोण्ग्रस् सख्यस्य महान्विजयः। आहत्य ९० मण्डलेषु इन्डिया सख्यं ४९ मण्डलेषु विजयीभूतम्। नाषणल् कोण्फ्रन्स् दलेन ४२ स्थानानि, कोण्ग्रसेन ६ स्थानानि, सि पि एम् दलेन एकं स्थानं च प्राप्तानि। 

  भाजपा दलेन २९ स्थानानि प्राप्तानि। गतवारात् ४ स्थानानि अधिकतया प्राप्तानि।

 हरियाने भाजपा दलस्य अनुस्यूततया  तृतीयवारम्।

नवदिल्ली> राज्यविधानसभां प्रति सम्पन्नस्य निर्वाचनस्य मतगणने परिसमाप्ते भाजपदलस्य पुनरपि विजयः। आहत्य ९० स्थानेषु  भाजपादलेन ४८ स्थानानि प्राप्तानि। विजयप्रतीक्षां प्रकटितेन कोण्ग्रस् दलेन ३७ स्थानानि विजितानि। ऐ एन् एल् डि दलेन स्थानद्वयमुपलब्धम्। अन्यैः त्रीणि स्थानानि प्राप्तानि।

Tuesday, October 8, 2024

 पश्चिमवंगे खनिजङ्गारक्षेत्रे स्फोटनं - पञ्च मरणानि। 

   कोल्कोत्ता> पश्चिमवंगे बिर्भूमजनपदस्थे गङ्गाराम् चक् खनिजङ्गारक्षेत्रे ह्यः दुरापन्ने विस्फोटे पञ्च जनाः मृताः। त्रयाधिकाः आहताः। खननार्थं स्फोटकवस्तूनि भारवाहकात् अवतारवेलायामेव स्फोटनमभवत्। स्फोटनकारणाय अन्वेषणमारब्धम्।

 मणिप्पुरे आयुधसञ्चयः अधिगतः। 

इम्फाल्> मणिप्पुरस्थे कक्चिङ्, तौबल् इत्येतयोः जनपदयोः सुरक्षासेनया कृते अन्वेषणे भुषुण्डयः, स्फोटकवस्तूनि इत्यादीनि आयुधानि अधिगतानि। ४ भुषुण्डयः, १५ ग्रनेट् स्फोटकानि, ४. ७५ किलो परिमितानि स्फोटकवस्तूनि इत्यादीनि अधिगते आयुधसञ्चये अन्तर्भवन्ति। 

  गते शनिवासरे तौबलजनपदे चिङ्खं चिङ् इत्यत्र कृते अन्यस्मिन् अन्वेषणे नालिकाशस्त्राणि, अश्रुवातकस्फोटकाः इत्यादीनां सञ्चयः अधिगतः आसीत्।

 वैद्यशास्त्रनोबेल् पुरस्काराय द्वौ अर्हतः - विक्टर् अम्ब्रोसः, गारि रव्कनः च। 

स्टोक् होमः> अस्य संवत्सरस्य वैद्यशास्त्रनोबेल् पुरस्कारः  अमेरिकीयौ शास्त्रज्ञौ विक्टर् अम्ब्रोसः [७०], गारि रव्कनः [७२] च विभज्य स्वीकरिष्यतः। 'मैक्रो आर् एन् ए' इत्यस्य अधिगमनं, प्रोटीनस्य उद्पादने जनितकस्य प्रवर्तनं नियन्त्रणं च इत्येतत्  प्रकरणद्वयमेव तयोः पुरस्कारकारणमभवत्।

कुम्भमेलनं पलास्तिककमुक्तं कर्तुं कृत्रिमबुद्धि-तन्त्रज्ञानं, ७०० वैद्युतिक-यानानि च; कुम्भमेलनस्य चिह्नं योगिना आदित्यनाथेन प्रकाशितम्।

    उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजे कुम्भमेलनस्य सिद्धीनाम् अवलोकनं कृतवान्। महाकुम्भः २०२५ इत्यस्य चिह्नं (logo) रविवासरे उदघाटयत्। तेन अन्तर्जालदृश्यपुटस्य तथा एप् सुविधयायाः अपि लोकार्पणं कृतम्। अपि च महोदयेन कुम्भमेलनस्य सिद्धीनां प्रगति: अधिकारिभिः सह चर्चिता, मुख्येषु स्थलेषु स्थलीयनिरीक्षणं च कृतम्। कुम्भमहोत्सवः २०२५ तमस्य जनवरी-मासस्य १४ दिनाङ्कात् फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं

Monday, October 7, 2024

 राष्ट्रे पञ्चसु राज्येषु एन् ऐ ए- अकस्मात् अन्वेषणं प्रचलति।


   आतङ्कवाद-संबन्धं आशङ्क्य राष्ट्रस्य पञ्चसु राज्येषु राष्ट्रिय-अन्वेषण-कार्यालयस्य (NIA) आकस्मिकम् अन्वेषणं प्रचलति। जम्मु-कश्मीरे, महाराष्ट्रे, उत्तरप्रदेशे, असमे, दिल्ल्यां च  द्वाविंशति स्थलेषु अन्वेषणं प्रवर्तमानं वर्तते। आतङ्कवाददलस्य जैष्-ए-महम्मद-संबन्धं शङ्कित्वा भवति इदं आकस्मिकम् अन्वेषणम्। महाराष्ट्रस्य मालेगाव-नगरे एका होमियो-औषधालये अपि एनआइए- अन्वेषणम् अभवत्। आतङ्कवाद-संबन्धम् आशङ्क्यमानाः सप्त जनाः अस्मिन् अन्वेषणे गृहीताः इति वार्ताः प्राप्ताः। पाकिस्थानम् आधारं कृत्वा स्थितः आतङ्कवाद-दलः भवति जैष्-ए-महम्मद् ॥

©®