OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 11, 2024

 रत्तन् टाटा वर्याय सहस्राणाम् अन्त्याञ्जलयः। 


सम्पूर्णबहुमत्या अन्त्येष्टिः सम्पन्ना। 

मुम्बई>  गतदिने कालयवनिकां प्राप्ताय व्यावसायिकप्रमुखाय रत्तन् टाटावर्याय जीवनस्य विविधस्तरीयाः सहस्रशः जनाः अन्त्याञ्जलयः समर्पितवन्तः। नरिमान् पोयन्ट् इत्यत्र स्थिते  एन् सि पि ए अङ्कणे टाटावर्यस्य  राष्ट्रपताकावृतं भौतिकशरीरं  राष्ट्रस्य समादरं स्वीकृतवत्। 

  क्रिकट् इतिहासः सचिन् टेण्टुल्करः टाटावर्यस्य भवनं प्राप्य अन्याञ्जलिं समर्पयामास। आदित्य बिर्ला, मुकेश् अम्बानी इत्यादयः व्यवसायप्रमुखाः स्वपरिवारैः सह अन्त्योपचारं समर्पयामासुः। केन्द्रमन्त्री अमित शाहः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ षिन्दे, गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः इत्यादयः राजनैतिक - प्रशासननेतारश्च  अन्त्याञ्जलिं समर्पितवन्तः।

Thursday, October 10, 2024

 भारतीयानां खाद्यसंस्कृतिः वातावरणानुकूला भवति। अर्जन्टीनायाः तथा अमेरिक्कायाः  खाद्यशैली तु अत्यधिकं प्रतिकूला।

    भारतीयानां आहारोपभोगः वातावरणानुकूलः भवति इति डब्लियू. डब्लियू. एफ् संस्थायाः (world Vide fund for nature) प्रतिवेदनम्। जि २० राष्ट्राणां मध्ये अत्यधिकां परिस्थित्यनुकूलां  आहाररीतिम् अनुवर्तमानं राष्ट्रं भवति भारतम् इति गतदिने प्रकाशिते लिविङ् प्लानट्ट् प्रतिवेदने सूचितमस्ति। परिस्थित्यनुकूलः आहारोपभोगः हरितगृहवातकबहिर्गमनं निवारयति। एतत् तु वातावरणानुकूलां अवस्थां जनयितुं प्रभवति इत्यपि प्रतिवेदने सूचितम् अस्ति।

 महिला टि - २० विश्वचषकः 

भारतस्य द्वितीयविजयः। 

दुबाय्> महिला टि - २० विश्वचषक क्रिकेट स्पर्धायां भारतं श्रीलङ्कां ८२ धावनाङ्कैः पराजित्य पूर्वान्त्यप्रतीक्षां ददाति। अङ्कप्राप्तिः - भारतं २० क्षेपणचक्रैः क्रीडिकात्रयस्य विनष्टे १७२धावनाङ्काः। श्रीलङ्का तु १९. ५ क्षेपणचक्रेषु ९० धावनाङ्कैः सर्वाः बहिर्नीताः। 

  भारतस्य स्मृति मन्थाना, नायिका हर्मन् प्रीतकौर् च अर्धशतकं प्राप्तवत्यौ। हर्मन् प्रीता श्रेष्ठक्रीडिका अभवत्।

 वसन्ति एकस्मिन् गृहसमुच्चये २०००० जनाः।

    चीनदेशे क्वियाञ्जियाङ् शताब्दिनगर्यां रीजेण्ट् अन्ताराष्ट्रीयः गृहसमुच्चयः अस्ति। जगति सर्वाधिक-जनसंख्यानाम् आवसत्वेन प्रसिद्धः विशालतमः गृहसमुच्चयः भवति अयम्।

   अस्य वैशिष्ट्यं यत् एतस्मिन् चतुस्त्रिंशत् तलेषु सहस्रशः उच्चस्तरीयानि आवासीयानि पत्तनानि सन्ति, अस्मिन् द्विसहस्राधिकाः जनाः निवसन्ति च। २६००० 'स्क्वयर्मीट'र्मिते स्थले ६७५ पादमिते 'S' आकारेण निर्मितं भवति इदम् । एतत् प्रथमतः आतिथ्यनिकेतनस्य कृते निर्मितम् आसीत् , परं पश्चात् महान्तः आवासीयाः 'अपार्टमेण्ट्' इति रूपेण परिवर्तितः। एतस्मिन् महाभवने प्रायः ३०,००० जनेभ्यः वस्तुं शक्यते।

 रतन् टाटा दिवंगतः।


  मुम्बई> नवभारतशिल्पिषु अन्यतमः उद्योगप्रमुखश्च रतन् टाटावर्यः [८६] दिवंगतः। व्यावसायिकभारतनिर्माणेन सह स्वजीवने मानविकमूल्यानाम् आदर्शपूर्णं समर्पणं च कृतवतः तस्य अन्त्यं ह्यः रात्रौ ११. ४५ वादने मुम्बय्यां ब्रीच् कान्डि आतुरालये आसीत्। 

   अनुस्यूततया २१ वर्षाणि टाटा ग्रूप् नामक व्यावसायिक संस्थायाः अध्यक्षः आसीत्। भारतीयानां कृते टाटा इन्डिका नामकं कार् यानं, सामान्यजनानां कृते 'नानो' इति न्यूनातिन्यूनतममूल्ययुक्तं कार् यानम् इत्यादीनि तस्य सामाजिकप्रतिबद्धतायाः निदर्शनत्वेन विलसन्ति। 

  रतन् टाटावर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुलगान्धी इत्यादयः प्रमुखाः अनुशोचितवन्तः।

Wednesday, October 9, 2024

  व्यङ्ग्यचित्रम् - देवीदासपाण्डेयः
 

 जम्मु काश्मीरे कोण्ग्रस् नेतृत्वे 'इन्डिया' सख्यस्य विजयः। 

श्रीनगरं>  'त्रिशङ्कुसभां' प्रवाचिते जम्मु काश्मीरे तस्य  विरुद्धतया नाषणल् कोण्फ्रन्स् - कोण्ग्रस् सख्यस्य महान्विजयः। आहत्य ९० मण्डलेषु इन्डिया सख्यं ४९ मण्डलेषु विजयीभूतम्। नाषणल् कोण्फ्रन्स् दलेन ४२ स्थानानि, कोण्ग्रसेन ६ स्थानानि, सि पि एम् दलेन एकं स्थानं च प्राप्तानि। 

  भाजपा दलेन २९ स्थानानि प्राप्तानि। गतवारात् ४ स्थानानि अधिकतया प्राप्तानि।

 हरियाने भाजपा दलस्य अनुस्यूततया  तृतीयवारम्।

नवदिल्ली> राज्यविधानसभां प्रति सम्पन्नस्य निर्वाचनस्य मतगणने परिसमाप्ते भाजपदलस्य पुनरपि विजयः। आहत्य ९० स्थानेषु  भाजपादलेन ४८ स्थानानि प्राप्तानि। विजयप्रतीक्षां प्रकटितेन कोण्ग्रस् दलेन ३७ स्थानानि विजितानि। ऐ एन् एल् डि दलेन स्थानद्वयमुपलब्धम्। अन्यैः त्रीणि स्थानानि प्राप्तानि।

Tuesday, October 8, 2024

 पश्चिमवंगे खनिजङ्गारक्षेत्रे स्फोटनं - पञ्च मरणानि। 

   कोल्कोत्ता> पश्चिमवंगे बिर्भूमजनपदस्थे गङ्गाराम् चक् खनिजङ्गारक्षेत्रे ह्यः दुरापन्ने विस्फोटे पञ्च जनाः मृताः। त्रयाधिकाः आहताः। खननार्थं स्फोटकवस्तूनि भारवाहकात् अवतारवेलायामेव स्फोटनमभवत्। स्फोटनकारणाय अन्वेषणमारब्धम्।

 मणिप्पुरे आयुधसञ्चयः अधिगतः। 

इम्फाल्> मणिप्पुरस्थे कक्चिङ्, तौबल् इत्येतयोः जनपदयोः सुरक्षासेनया कृते अन्वेषणे भुषुण्डयः, स्फोटकवस्तूनि इत्यादीनि आयुधानि अधिगतानि। ४ भुषुण्डयः, १५ ग्रनेट् स्फोटकानि, ४. ७५ किलो परिमितानि स्फोटकवस्तूनि इत्यादीनि अधिगते आयुधसञ्चये अन्तर्भवन्ति। 

  गते शनिवासरे तौबलजनपदे चिङ्खं चिङ् इत्यत्र कृते अन्यस्मिन् अन्वेषणे नालिकाशस्त्राणि, अश्रुवातकस्फोटकाः इत्यादीनां सञ्चयः अधिगतः आसीत्।

 वैद्यशास्त्रनोबेल् पुरस्काराय द्वौ अर्हतः - विक्टर् अम्ब्रोसः, गारि रव्कनः च। 

स्टोक् होमः> अस्य संवत्सरस्य वैद्यशास्त्रनोबेल् पुरस्कारः  अमेरिकीयौ शास्त्रज्ञौ विक्टर् अम्ब्रोसः [७०], गारि रव्कनः [७२] च विभज्य स्वीकरिष्यतः। 'मैक्रो आर् एन् ए' इत्यस्य अधिगमनं, प्रोटीनस्य उद्पादने जनितकस्य प्रवर्तनं नियन्त्रणं च इत्येतत्  प्रकरणद्वयमेव तयोः पुरस्कारकारणमभवत्।

कुम्भमेलनं पलास्तिककमुक्तं कर्तुं कृत्रिमबुद्धि-तन्त्रज्ञानं, ७०० वैद्युतिक-यानानि च; कुम्भमेलनस्य चिह्नं योगिना आदित्यनाथेन प्रकाशितम्।

    उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः प्रयागराजे कुम्भमेलनस्य सिद्धीनाम् अवलोकनं कृतवान्। महाकुम्भः २०२५ इत्यस्य चिह्नं (logo) रविवासरे उदघाटयत्। तेन अन्तर्जालदृश्यपुटस्य तथा एप् सुविधयायाः अपि लोकार्पणं कृतम्। अपि च महोदयेन कुम्भमेलनस्य सिद्धीनां प्रगति: अधिकारिभिः सह चर्चिता, मुख्येषु स्थलेषु स्थलीयनिरीक्षणं च कृतम्। कुम्भमहोत्सवः २०२५ तमस्य जनवरी-मासस्य १४ दिनाङ्कात् फेब्रुवरी-मासस्य २६ दिनाङ्कपर्यन्तं

Monday, October 7, 2024

 राष्ट्रे पञ्चसु राज्येषु एन् ऐ ए- अकस्मात् अन्वेषणं प्रचलति।


   आतङ्कवाद-संबन्धं आशङ्क्य राष्ट्रस्य पञ्चसु राज्येषु राष्ट्रिय-अन्वेषण-कार्यालयस्य (NIA) आकस्मिकम् अन्वेषणं प्रचलति। जम्मु-कश्मीरे, महाराष्ट्रे, उत्तरप्रदेशे, असमे, दिल्ल्यां च  द्वाविंशति स्थलेषु अन्वेषणं प्रवर्तमानं वर्तते। आतङ्कवाददलस्य जैष्-ए-महम्मद-संबन्धं शङ्कित्वा भवति इदं आकस्मिकम् अन्वेषणम्। महाराष्ट्रस्य मालेगाव-नगरे एका होमियो-औषधालये अपि एनआइए- अन्वेषणम् अभवत्। आतङ्कवाद-संबन्धम् आशङ्क्यमानाः सप्त जनाः अस्मिन् अन्वेषणे गृहीताः इति वार्ताः प्राप्ताः। पाकिस्थानम् आधारं कृत्वा स्थितः आतङ्कवाद-दलः भवति जैष्-ए-महम्मद् ॥

©®

 महिला टि - २० विश्वचषकः 

पाकिस्थानं विरुध्य भारतस्य  विजय‌ः। 

दुबाय्> महिलानां टि - २० क्रिकेट विश्वचषकस्पर्धायां भारतस्य द्वितीये प्रतिद्वन्द्वे पाकिस्थानं ६ द्वारकाणां पराजितवत्। पाकिस्थानं २० क्षेपणचक्रैः ८ द्वारकाणां विनष्टे १०५ धावनाङ्काः। भारतं , १८. ५ क्षेपणचक्रैः ४ द्वारकाणां विनष्टे १०८ धावनाङ्काः। 

  प्रथमस्पर्धायां न्यूसिवान्टं प्रति पराजयं स्वीकृतस्य भारतस्य अयं विजयः पूर्वान्त्यस्पर्धां  प्रतीक्षां क्रियते।

 अशोकन् चरुविल् वर्यः वयलार् पुरस्कारेण समाद्रियते। 


अनन्तपुरी> प्रसिद्धः साहित्यकारः अशोकन् चरुविल् स्वस्य 'काट्टूर् कटव्' इत्यनया आख्यायिकया वयलार् पुरस्काराय चितः। लक्षं रूप्यकाणि, कांस्यशिल्पं, प्रशस्त्पत्रं च पुरस्काररूपेण लभते। वयलार् रामवर्मा मेमोरियल् ट्रस्ट् इत्यनेन दीयमानः पुरस्कारः वयलार् रामवर्मणः स्मृतिदिने ओक्टोबर् २७ तमे दिनाङ्के अनन्तपुर्यां दास्यते।

 गासायाम् आराधनालयं प्रति इस्रयेलस्य आक्रमणम्। 

२६ जनाः हताः। 

गासानगरं> गासां प्रति इस्रयेलस्य आक्रमणं शक्तं कृतम्। मध्यगासायां अभयार्थिनः अभयस्थानरूपेण वर्तमानम् आराधनालयं प्रति रविवासरे इस्रयेलेन कृते आक्रमणे २६ जनाः मृत्युमुपगताः। डेयर् अल् बला इत्यस्मिन् स्थाने अल् अख्सा नामकमाराधनालयं प्रति आसीदाक्रमणम्। 

  आराधनालयस्थं हमासस्य नियन्त्रणस्थानं लक्ष्यीकृत्य परिमितमाक्रमणमेव कृतमिति इस्रयेलेन निगदितम्। अनेन सह उत्तरगासास्थं जबलियां लक्ष्यीकृत्य पुनः स्थल-व्योमाक्रमणमारभ्यते इति च इस्रयेलसेनया प्रख्यापितम्।

Sunday, October 6, 2024

 औषधनिर्देशपत्रे आरभ्य मुद्रापर्यन्तं पञ्जीकरणस्य विवरणम् आवश्यकम्’; व्याजचिकित्सकान् विरुद्ध्य ऐ एम् ए।

    व्याजचिकित्सकान् विरुद्ध्य कठोराः उपायाः स्वीकर्तव्याः इति भारतीय-चिकित्सक-संघः (IMA) प्रार्थयते। चिकित्सकाः स्वकीयेषु, औषधनिर्देशपत्रेषु, मुद्रासु च मान्यतालब्दबोधकं स्नातक-उपाधिं तथा चिकित्सक-मण्डल-पञ्जीकरण-संख्यां च सम्मेलयितुम् उत्तरदायिनः सन्ति इति ऐ एम् ए संघः वार्ताहरपत्रिकया सूचितवान्।

   प्रति संवत्सरं  80000-90000 भारतीय वैद्याः  एम्.बी.बी.एस् स्नातकाः भारतस्य विश्वविद्यालयेभ्यः तथा विदेश-विश्वविद्यालयेभ्यश्च  अध्ययनं कृत्वा बहिरागच्छन्ति। तथापि  व्याजचिकित्सकेभ्यः अल्पचिकित्सकेभ्यश् च  वैद्यम् अनुष्ठातुं कथम् अवसरः लभ्यते ?। चिकित्सकान् अन्यांश्च कर्मकरान् कर्मणि नियोजयितारः तेषां पूर्वकालीनः कर्मपरिचयः इत्येतानि निरीक्षितव्यानि। तदर्थम् आतुरालयस्य प्रबन्धकाणां सर्वकारस्य च उत्तरदायित्वम् अस्ति इति ऐ एम् ए स्मारयति। दोषिणं विरुद्ध्य कठोरः दण्ङः देयः इति च संघः प्रार्थयते। विविधेषु आतुरालयेषु व्याजचिकित्सकाः कर्म कुर्वन्ति इति कारणेन रोगिणः मृताः भवन्ति इति प्रतिवेदनस्य कारणेन भवति ऐ एम् ए निर्देशः।

 इस्रयेले हमास् आक्रमणस्य श्वः एकं वयः। 

जरुसलेमः> वर्तमानकालीयस्य इस्रयेल-हमासयुद्धस्य कारणभूताय आक्रमणाय ओक्टोबर् ७ सोमवासरे एकः वर्षः पूर्तीक्रियते। गतवर्षे अस्मिन् दिने इस्रयेलीयान् विदेशीयान् चाभिव्याप्य १२०० जनाः हमासस्य आक्रमणे हताः। २५० जनाः हमासेन अपहृताः। एतत्य प्रतीकाररूपेणैव गासायाम् इस्रयेलस्य आक्रमणमारब्धम्। 

  श्वः हामासाक्रमणस्य अनुस्मरणाय इस्रयेलः सिद्धतां कुर्वन्नस्ति। एस्दरोतनगरे आयोज्यमाने कार्यक्रमे राष्ट्रपतिः ऐसक् हेर्सोगः नेतृत्वं वक्ष्यति।