OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 6, 2024

 कैरल्याः वार्तावतारकः एम् रामचन्द्रः दिवंगतः। 


अनन्तपुरी> कैरलीवार्ताप्रवाचने कण्ठस्वरेण नवचरितं रचितवान् आकाशवाण्याः भूतपूर्वः वार्ताप्रवाचकः रामचन्द्रः दिवंगतः। ९१ वयस्कः आसीत्। आकाशवाणीवार्तावतरणे 'कौतुकवार्ताः' इत्यस्मिन् प्रकरणे अपि तस्य शब्दभाववैचित्र्येण सः लक्षशः आकाशवाणीश्रोतृजनान् हठादाकर्षति स्म। 

  १९६५ तमे वर्षे दिल्ल्याम्  आकाशवाणीसेवाम् आरब्धवान् रामचन्द्रः १९७० तमे कोष़िक्कोट् निलये प्रथमः  वार्तावतारकः अभवत्। भारत-पाकिस्थानयुद्धं, प्रधानमन्त्रिणः इन्दिरागान्धिनः मृत्युः, केरलीयस्य के आर् नारायणस्य राष्ट्रपतिपदप्राप्तिः इत्याद्याः चरित्रवार्ताः तस्य शब्देनैव केरलीयाः ज्ञातवन्तः। १९९५ तमे वर्षे सेवानिवृत्तोSभवत्। 

  एम् रामचन्द्रस्य भौतिकशरीरं अद्य प्रभाते १०. ३० वादने अनन्तपुर्यां प्रस् क्लब् भवने समान्यजनानां कृते अन्तिमोपचारसमर्पणाय संस्थाप्यते। अनन्तरं तैक्काटस्थे शान्तिकवाटे संस्कारक्रियाः विधास्यन्ति।

 भारतस्य विदेशकार्यमन्त्री श्रीलङ्काराष्ट्रपतिं सन्दृष्टवान्। 

कोलम्बो>  भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः श्रीलङ्कायाः राष्ट्रपतिना अनुर कुमार दिसनायकेन सह गतदिने  मेलनं कृतवान्। उभयोरपि राष्ट्रयोः मिथः बन्धं सहयोगं च दृढीकर्तुमधिकृत्य चर्चा सम्पन्ना। श्रीलङ्कायाः आर्थिकपुनरुज्जीवनाय भारतस्य सहयोगः अनुवर्तिष्यते इति जयशङ्करः न्यवेदयत्।

Saturday, October 5, 2024

 वनिता विश्वचषके भारतस्य पराजयः। 

दुबाय्>  महिलाक्रिकट् क्रीडायाः टि - २० विश्वचषकस्पर्धायां भारतस्य न्यूसिलान्टेन सह  प्रथमस्पर्धा पराजये परिसमाप्ता। 'ए संघस्य' प्रतिद्वन्द्वे न्यूसिलान्टं प्रति ५८ धावनाङ्कानां पराजयः।

  अङ्कप्राप्तिः - न्यूसिलान्टः २० क्षेपणचक्रेषु ४ क्रीडकानां विनष्टे १६० धावनाङ्काः। भारतं - १९ क्षेपणचक्रेषु १०६ केवलं धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः।

 छत्तीसगढ़े २८ मावोवादिनः हताः। 

दन्तेवाडा> छत्तीसगढराज्यस्य बस्तरक्षेत्रे सुरक्षासेनया सह प्रतिद्वन्द्वे २८ मावोवादिनः हताः। अबुजमादकाननान्तर्भागे नारायणपुर-दन्तेवाडा जनपदसीमासमीपे तुल्तुलि, नेण्टूर् ग्रामयोः वनान्तर्भागे आसीत् प्रतिद्वन्द्वः जातः।

  मावोवादिभ्यः ए के- ४७ भुषुण्डिनः महदायुधसञ्चयः च निगृहीताः। सुरक्षासेनाङ्गाः सर्वे सुरक्षिताः इति आरक्षकाधिकारिभिः निगदितम्।

 हरियाने अद्य जनविधिः। 

चण्डीगढ़ः> हरियानराज्ये विधानसभानिर्वाचनम् अद्य सम्पद्यते। प्रभाते सप्तवादने मतदानं  समारब्धम्। 

  ९० मण्डलेषु १०३१ स्थानाशिनः जनहितं कांक्षन्तः सन्ति। मतगणना अष्टमे दिनाङ्के सम्पत्स्यते।

Friday, October 4, 2024

 बी एस् एन् एल् षण्मासाभ्यन्तरे सम्पूर्णं '४ जि' भविष्यति। 


नवदिल्ली> भारतीय सञ्चार् निगम् लिमेटड् इति भारतसर्वकारस्य दूरवाणीसंस्थायाः उपभोक्तॄणां कृते सन्तोषवृत्तान्तः आगच्छति। २०२५ मार्च् मासाभ्यन्तरे बी एस् एन् एल् इत्यस्य ७५०० गोपुराणि [towers] '४ जी' क्षमाणि भविष्यन्ति। एतावदन्तरे २५०० गोपुराणि '४ जी' क्षमाणि जातानि। 

   इतरसेवनदातारैः तेषां 'डाटा मूल्यं' वर्धापितमित्यतः बहवः बी एस् एन् एल् प्रति सेवनपरिवर्तनं कृतवन्तः। तथा १. ३ लक्षं जनाः  नूतनतया बी एस् एन् एल् उपयोक्तारः अभवन् इति सूच्यते। बी एस् एन् एलस्य वर्तमानीया 'नेट् वर्क्'सुविधा '५जी' संविधानानुगुणा अस्ति इत्यतः २०२५ डिसम्बरमासाभ्यन्तरे एव '५जी' सेवनान्यपि दातुं शक्यते।

Thursday, October 3, 2024

 इरान-इस्रयेलसंघर्षः - पश्चिमेष्यां प्रति विमानानि निरस्तानि। 

टेल् अवीव्> इस्रयेलस्य लेबननाक्रमणमनुबन्ध्य इरानस्य इस्रयेलं विरुध्य आक्रमणस्य आधारे विविधराष्ट्राणां व्योमयानसंस्थाः पश्चिमेष्यां प्रति विमानसेवाः अत्यजन्। लुफ्तान्सा, एयर् इन्डिया, स्विस् एयर्लैन्स्, के एल् एम्, एमिरेट्स्, ब्रिटीष् एयर् वेस् इत्यादिभिः विमानसेवासंस्थाभिः  ओक्टोबर्मासान्तपर्यन्तं सेवाः  स्थगिताः।

 लबनने आक्रमणं तीव्रम्। 

अष्ट इस्रयेलीयसैनिकाः हताः। 

बय्रूट्> स्थलयुद्धारम्भात् परं द्वितीये दिने ह्यः लबनने सर्वत्र इस्रयेलेन तीव्रं व्योमाक्रमणं विधत्तम्। दक्षिणलबनने स्थानद्वये कृते प्रतिद्वन्द्वे स्वकीयाः अष्ट सैनिकाः हता इति इस्रयेलेन निगदितम्।

   मङ्गलवासरे विधत्ते युद्धे लबनने ५५ जनाः मृत्युमुपगताः। १५६ जनाः आहताश्च।

 महिला टि - २० विश्वचषकस्पर्धापरम्परा यू ए ई राष्ट्रे अद्य आरभ्यते। 

उद्घाटनस्पर्धायां बङ्गलादेशः × स्कोटलान्टः। 

भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं प्रति।

दुबाय्> महिलानां टि - २० विश्वचषकक्रिकट् क्रीडास्पर्धापरम्परायाः नवमं संस्करणम् अद्य  यू ए ई राष्ट्रे समारभ्यते। उद्घाटनस्पर्धा सायं ३. ३० वादने बङ्गलादेश- स्कोटलान्टयोर्मध्ये भविष्यति। भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं विरुध्य सम्पत्स्यति। हर्मन् प्रीत कौर् भवति भारतीयदलस्य नायिका। 

   आहत्य दश दलाः भागं करिष्यन्ति। वर्तमानीया वीरदलः आस्ट्रेलिया भवति। अन्तिमस्पर्धा ओक्टोबर् २० तमे दिनाङ्के भविष्यति।

महाकुम्भमेला -५० कोटि जनाः - ९९२ विशेषरेल्यानानि -मूल सुविधायै ९३३ कोटि रूप्यकाणि।

   २०२५ तमे वर्षे जनुवरिमासस्य १२ दिनाङ्के उत्तरप्रदेशराज्ये प्रयागराजे महाकुम्भमेलायाः आयोजनं भविष्यति। अस्यां देशस्य विभिन्नभागेभ्यः ५० कोटिजनाः आगमिष्यन्ति, ईदृश्यां स्थित्यां ९९२ विशेषरेल्यानानि धावयितुं रेल्मन्त्रालयेण निश्चितम्। मूलसुविधाविकासाय चान्येषां सुविधायै च  ९३३ कोटीरूप्यकाणि रेल्मार्ग-वित्तीय-योजनायां विनियोजितानि सन्ति। सर्वेभ्यः तीर्थयात्रिकेभ्यः सुरक्षया सह  कार्यक्षमयात्रानुभवः प्रदास्यते इति रेल्मार्गमन्त्रिणा अश्विनिवैष्णवेण उक्तम्।

Wednesday, October 2, 2024

 इस्रयेलेन स्थलयुद्धम् आरब्धम् - भीत्यां पश्चिमेष्या। 

लबननसीमायां इस्रयेलस्य युद्धसन्नाहः। 

जरुसलेमः> लबनने इस्रयेलः स्थलयुद्धम् आरभत। दक्षिणलबनने हिस्बुल्लायाः शक्तिकेन्द्रेषु सोमवासरस्य अर्धरात्रौ नियन्त्रितं परिमितम् आसूत्रितं च स्थलयुद्धमारब्धमिति इस्रयेलसेनया निगदितम्। सीमायां २५ ग्रामेषु वर्तमानाः स्थानं त्यक्तुम् इस्रयेलेन निर्दिष्टाः। 

  प्रत्युत, स्थलयुद्धस्य अनुक्रमेण टेल्-अवीव्, जरुसलेमं च लक्ष्यीकृत्य इरानेन शताधिकानि अग्निशस्त्राणि [Missile] विक्षिप्तानि। किन्तु जोर्दानस्य आकाशे एव तानि इस्रयेलेन भस्मीकृतानीति 'रोयिटेर्स्' इत्यनेन निगदितम्।

 अद्य गान्धी जयन्ती। 

महात्मने भारतपुत्राणां शतकोटि वन्दनानि


 जम्मु-काश्मीरनिर्वाचनं - ह्यः ६५. ४८% मतदानम्। 

श्रीनगरं>  जम्मु-काश्मीरे ह्यः सम्पन्नस्य विधानसभानिर्वाचनस्य अन्तिमे तथा च तृतीये चरणे ६५. ४८% मतदायकाः मतदानं कृतवन्तः। सायं पञ्चवादनपर्यन्तं लब्धां गणनामनुसृत्य एवैतत्।  मतदानप्रक्रिया शान्तियुक्ता आसीत्। 

  प्रथमसोपाने ५८. ८५%, द्वितीये ५६. ५% इत्येवं रीत्या आसीत् मतदानम्। आहत्य ९० मण्डलानि सन्ति। मतगणना अस्य मासस्य अष्टमे दिनाङ्के सम्पत्स्यते।

Tuesday, October 1, 2024

 सुनितायाः प्रतिनिवर्तनं - पेटकं बहिराकाशनिलयं सम्प्राप्तम्। 

वाषिङ्टणः> नासासंस्थायाः शास्त्रज्ञौ सुनिता विल्यंसं बुच् विल्मोरं च भूमिं प्रत्यानेतुं सज्जं स्पेय्स् एक्स् इत्यस्य क्रू - ९ नामकं पेटकम् अन्तर्राष्ट्रीय बहिराकाशनिलयं सम्प्राप्तम्। 

  फेब्रुवरि मासे तयोः निवर्तनं भविष्यति।  मासचतुष्टयं यावत् द्वावपि बहिराकाशनिलये लग्नौ स्तः।

FacebookWhatsAppTelegramTwitter

 "ईश्वरान् राजनीतिभ्यः विनिर्वर्तयत" इति  सर्वोच्चन्यायालयः। 

     धर्मं राजनितिं च मिथः न संयोजनीया इति सर्वोच्चन्यायालयस्य अभिमतिः। तिरुपति देवस्थानस्य लड्डौ पशुवसाः आरोपिताः इति कारणेन सर्वोच्चन्यायालये प्राप्ते जनहितयाचिकायाम् आसीत् एषा आलोचना। विशेषान्वेषणदलस्य नियुक्तेः सम्बन्धेन याचिका आसीत्।

     चन्द्रबाबु नायडुम् अपि सर्वोच्चन्यायालयः विमृष्टवान्। लड्डौ मिलितं दुष्टं न अद्यापि प्राप्तम्। परीक्षणं कृतस्य घृतस्य अंशः लड्डुनिर्माणे नोपयुज्यते स्म। तथापि पूर्वं चन्द्रबाबु नायडुः केनकारणेन जनमाध्यमेषु आरोपं प्रस्तुतवान् इति न्यायालयः अपृच्छत्।

FacebookWhatsAppTelegramTwitter

 उद्योग-मन्त्रिणम् उपसृत्य उद्यमिनः उक्तवन्तः, विद्युतः शुल्कं यदि न न्यूनीक्रियते तर्हि वयं विनष्टाः भविष्यामः।

   नालागढ् (सतविन्द्रः): हिमाचलप्रदेशस्य उद्योगेषु वर्धितानां विद्युतः-शुल्कानां विषये उद्यमिनां एकः प्रतिनिधिमण्डलः सोमवासरे उद्योगमन्त्रिणं हर्षवर्धनचौहानं परवाणौ टिम्बर् ट्रेल् इत्यस्मिन् मिलितवान्। उद्योगमन्त्री एकस्मिन् दिवसीययात्रायाः निमित्तत्वेन नालागढ्-विधानसभा-क्षेत्रं प्राप्तवान्। अस्मिन् काले कार्यक्रमस्य अनन्तरं शिमिलां प्रत्यागच्छन् सः परवाणौ उद्योगपतिभिः सह मिलितवान् तथा तेषां समस्याः श्रोतुम् आरब्धवान्। राज्यस्य उद्यमिनः एकस्वरेण विद्युत्शुल्कं न्यूनं करणीयम् इति मन्त्रिणः पुरतः न्यवेदयन्त, तथा च उक्तवन्तः यदि विद्युत- शुल्कं न न्यूनं क्रियते तर्हि ते विनष्टाः भविष्यन्ति इति। उद्यमिनः अन्येषु राज्येषु प्रचलितानां विद्युत्शुल्कस्य चार्ट् पत्रम् तथा अन्यराज्यानां विद्युत्शुल्कैः सह स्वराज्यस्य शुल्कस्य तुलनात्मकं पत्रं च प्रदर्शितवन्तः।

FacebookWhatsAppTelegramTwitter

 जम्मुकाश्मीरं - निर्वाचनस्य अन्त्यचरणमद्य। 

श्रीनगरं> जम्मु-काश्मीरे विधानसभानिर्वाचनस्य तृतीयम् अन्तिमं च चरणम् अद्य विधास्यति। ४० मण्डलानि अद्य जनहितं कांक्षन्ति। काश्मीरक्षेत्रे १६, जम्मु क्षेत्रे २४ च विधानसभामण्डलानि अन्तर्भवन्ति। ४१५ स्थानाशिनः स्पर्धन्ते।

FacebookWhatsAppTelegramTwitter

 सिञ्चन्यः क्षतिना रासवस्तुनिर्माणागारः ज्वलितः।

      जोर्जिया> जोर्जियायां रासवस्तुनिर्माणागारे अग्निबाधा दुरापन्ना। सिञ्चन्यः (sprinkler) क्षतिना रासवस्तुः जलेन सह प्रतिप्रवर्त्य एव अग्निबाधा दुरापन्ना।  रासवस्तुनिर्माणागारत् दूरतः गन्तुं देशवासिनं प्रति अधिकारिणः निर्देशं दत्तवन्तः।

FacebookWhatsAppTelegramTwitter