OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 23, 2024

 'मार्क्सिस्ट्' अनुयायी दिशनायके श्रीलङ्कायाः राष्ट्रपतिः। 

दिशनायके।

कोलम्बो> श्रीलङ्कायां शनिवासरे सम्पन्ने राष्ट्रपतिनिर्वाचने 'मार्क्सिस्ट्' अनुयायी अनुरकुमार दिशनायके ४२. ३१% मतदानोपलब्ध्या विजयीभूतः। मार्क्सिस्ट् दलस्य जनता विमुक्ति पेरुमुना इत्यस्य नेतृत्वे वर्तमाने सख्ये अन्तर्भूतस्य एन् पि पि इत्यस्य स्थानाशी आसीत् दिशनायकः। सः अद्य राष्ट्रपतिभवने सम्पन्ने समारोहे शपथवाचनं कृतवान्।

जम्मुकश्मीरदेशे आतङ्कवादस्य अन्त्यपर्यन्तं पाकिस्तानदेशेन सह शान्तिसंवादः न भविष्यति: - अमित शाहः।

   जम्मुकश्मीरदेशे आतङ्कवादस्य अन्त्यं विना पाकिस्तानदेशेन सह शान्तिसंवादः न भविष्यति इति केन्द्रगृहमन्त्री अमित शाहः अवदत् जम्मुकश्मीर-विधानसभा-निर्वाचनप्रचाराय नौशेरायाम् आयोजितायां निर्वाचनीय-पथसञ्चलने भाषमाणः आसीत् सः। विपक्षदलीयाः राष्ट्रिय-संमेलनदलः कांग्रेसदलः च विषयेऽस्मिन् समाश्रित्यैव सततम् आग्रहम् अकरोत्, परन्तु भाजपा-नेता अमितः शाहः पुनः अपि स्वस्य अभिमतं अवदत्।

    ‘‘अनुच्छेदः ३७० पुनरागमियिष्यते इति फरोख अब्दुल्ला कथयति। किन्तु

Sunday, September 22, 2024

 'क्वाड्' उच्चशिखरं - नरेन्द्रमोदी अमेरिकां प्राप।

नवदिल्ली> क्वाड् नामक संयुक्तराष्ट्राणाम् उच्चशिखरमेलनाय भारतस्य प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे यू एस् प्राप्तवान्। इन्डो - पसफिक् क्षेत्रे   शान्तिं अभिवृद्धिं च  संस्थापयितुं चतुर्णाम् अङ्गराष्ट्राणां भागभागित्वं श्रेष्ठतरमिति प्रधानमन्त्रिणा उक्तम्। यू एस् राष्ट्रपतिना जो बैडनेन सह नयतन्त्रमेलनमपि विधास्यतीति प्रधानमन्त्रिणः कार्यालयेन निगदितम्।

 त्रिदिनसन्दर्शनार्थं यू एस् प्राप्तवान् नरेन्द्रमोदी संयुक्तराष्ट्रस्य सामान्यसभां न्यूयोर्कस्थं भारतीयजनसमाजं च अभिसम्बोधयिष्यति।

 भारतस्य ऐ एस् संघटनात् भीषा वर्तते। 

नवदिल्ली> भारतं प्रमुखतया जम्मु काश्मीरे परिसरप्रदेशेषु च सजीवं वर्तमानेभ्यः इस्लामिक स्टेट् [ऐ एस्], अल् खायिदा इत्येतयोः अनुबन्धसंघटनेभ्यः भीषाम् अभिमुखीक्रियते इति एफ् ए टि एफ् [Financial Action Task Force] इत्यस्य आवेदनम्। भीकरप्रवर्तनेभ्यः आर्थिकसाह्यं निरीक्षमाणं पारीस् आस्थानीभूतं संघटनं भवति एफ् ए टि एफ्।

Saturday, September 21, 2024

 उच्चशिक्षायाः कृते नवीनशिक्षानीतौ समाविष्टानां तकनीकी-नैतिकमूल्यानां निरन्तरप्रशिक्षणम् आवश्यकम् - प्रो. इन्दुपाण्डेयखण्डूरी

वार्ताहर:- कुलदीपमैन्दोला।श्रीनगरम्।

     विश्वविद्यालयानुदनायोगान्तर्गतं- मालवीयमिशनशिक्षक- प्रशिक्षणकेन्द्रे सेवारतशिक्षकाणां प्रशिक्षणार्थं 'एन-आई-टी' इत्यनेन कार्यक्रमः समायोजित: आसीत् । 21 अगस्तत: 19 सितम्बर 2024 दिनांकं यावत्, अन्तर्जालमाध्यमेन गुरुदक्षता-संकायप्रेरण आसीत् कार्यक्रमः।

 उत्तराखण्डं, उत्तरप्रदेश:, दिल्ली, बिहारं, उड़ीसा, राजस्थानं तथा झारखण्ड: इत्यादीनाम् राज्यानां शिक्षकप्रतिभागिनः प्रशिक्षणं प्राप्तवन्तः 

   मालवीयकेन्द्रद्वारा आयोजितेस्मिन् गुरुदक्षता कार्यक्रमस्य समापनसत्रस्य मुख्यातिथि: प्रो. एन. एस. पंवार: विश्वविद्यालयकुलसचिव: कौशलयुक्तान्, कुशलप्रबन्धनान् च संस्थानां कृते सम्पत्तिरूपेण मन्यते स्म। सः अवदत्

 चलच्चित्राभिनेत्री कवियूर् पोन्नम्मा दिवंगता। 

कैरलीचलच्चित्रलोकस्य मातृवदनम् अस्तं गतम्। 


कोच्ची> कैरलीचलच्चित्रमण्डले ६० वर्षाणि यावत् बहूभ्यः नायकेभ्यः पत्नीरूपेण मातृरूपेण च अतुल्यां अभिनयप्रतिभां प्राकट्य आस्वादकानां मनसि चिरप्रतिष्ठामुपलब्धवती अभिनेत्री कवियूर् पोन्नम्मा [७९] दिवंगता। कोच्चिनगरस्थे निजीयातुरालये ह्यः सायं पञ्चवादने आसीदन्त्यम्। 

  नाटकाभिनेत्रिरूपेण कलाक्षेत्रमागतवती पोन्नम्मा वर्या गायिकारूपेण च स्वपाटवं प्रदर्शितवती। १९६२ तमे वर्षे 'श्रीरामपट्टाभिषेकम्' इति चलच्चित्रे अभिनयं कृत्वा चलच्चित्रमण्डले पदक्षेपमकरोत्। १९६४ तमवर्षे प्रथमं मातृनटनं कृत्वा प्रशंसामार्जितवती। चतुश्शताधिकेषु चलच्चित्रेषु अभिनयं कृतवती। 

  चतुर्वारं श्रेष्ठसहनटीपुरस्कारेण समादृतायाः कवियूर् पोन्नम्मायाः अन्तिमं चित्रं २०२१ तमे वर्षे बहिरागतम् 'आणुं पेण्णुम्' [पुरुषः स्त्री च] आसीत्। तस्याः अन्त्योदकक्रियाः अद्य सायं आलुवायां करुमालूरस्थे गृहाङ्कणे सम्पत्स्यन्ते।

Friday, September 20, 2024

 विदेशछात्रान् न्यूनीकृत्य कानडाराष्ट्रम्। 

ओट्टावा> विदेशविद्यार्थिनां कृते दीयमानानां  शैक्षिकानुज्ञापत्राणां संख्यां न्यूनीकरिष्यतीति कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो इत्यनेन निगदितम्। गतवर्षात् ३५% न्यूनीकृतानुज्ञा एव अस्मिन् वर्षे दीयते। आगामि वर्षे ततः १०% न्यूनीकरिष्यति। 

  सहस्रशः भारतीयविद्यार्थिनां प्रतिकूलाय भविष्यत्ययं निर्णयः।

 बधिरायाः तनयायाः कृते हस्तसञ्चालनभाषां विना विद्यालयः, सम्प्रति सा कन्या तत्रत्याः प्रधानाचार्या अस्ति।

   श्रवणशक्तिहीनायाः तनयायाः, आयुः पूर्णतया हस्तसञ्चालनभाषाम् अधिष्ठ्य जीवितुम् अपेक्ष्यते इति ज्ञात्वा, पितरौ भाषणप्रणाल्या शिक्षां प्रदातुम् एकं विद्यालयं संस्थापितवन्तौ। इदानीं केरलराज्ये भाषणप्रणालीम् अनुसृत्य शिक्षां प्रदातुं समारब्धः प्रथमः विद्यालयः भवति अयम्। वाक्-श्रवण-परिमितिं याः प्राप्नुवन्ति तान् वाक्प्रयोगेण एव शिक्षयति अस्मिन् विद्यालये। अद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अस्ति सा कन्या। केरलराज्यस्य पालक्काट् जनपदस्य याक्करग्रामे स्थितस्य श्रवण-संवाद-महाविद्यालयस्य संस्थापकं कष़िम्ब्रं गोपिं तस्य तनयां दीप्तिं च सम्बद्ध्य एव कथ्यते अत्र। स्वस्य जातायाः दीप्त्याः श्रवणशक्तिः नास्ति इति गोपिः तस्य पत्नी शान्ताकुमार्या सह अवगच्छति। दुःखेन व्यथितोऽपि तस्यां सर्वप्रकारेण साहाय्यं प्रदातुं तौ पितरौ आस्ताम्। बधिरकन्यायाः कृते विद्यालयः तदा तस्मिन् प्रदेशे न आसीत्। अन्येषु केरलराज्यस्य विद्यालयेषु बधिरतां-मूकतां प्राप्नुवतां बालानां हस्तसञ्चालनभाषा एव प्रयुक्ता आसीत् शिक्षणाय। एवं गोपिः निनिश्चयम् अकरोत् यत् तस्याः तनयायाः जीवने हस्तसञ्चालनभाषायाः आधारः न स्यात्। 

   १९८१ तमे वर्षे यदा गोपिः विद्यालयं आरब्धवान्, तदानीं पुत्री दीप्तिः सार्धद्विवयस्का आसीत्। अद्य दीप्तिः एम.ए., पि एच् डि., बी.एड् इत्येतान् उपाधीन् संपाद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अभवत्। भारतस्य एतादृशविद्यालयेषु यः विद्यालयः त्रिषु भाषासु शिक्षां प्रददाति सः याकरग्रामस्य श्रवणसंवादमहाविद्यालयः एव इति गोपिः वदति। तत्रत्याः छात्राः हस्तसञ्चालनभाषाम् कदापि नोपयुज्यन्ते। अधुना विद्यालयेऽस्मिन्  प्राथमिकश्रेणीतः उच्चमाध्यमिकश्रेणीपर्यन्तं १०६ छात्राः शिक्षां प्राप्नुवन्ति। इदानीं ११ शिक्षकाः सन्ति। छात्राणां कृते छात्रालयसुविधा अपि अस्मिन् सर्वकार-संरक्षितविद्यालये अस्ति।

Thursday, September 19, 2024

 इराणस्य साहाय्येन नेतन्याहुं हन्तुं षड्यन्त्रं कृतम्। इस्रायेलीनागरिकः निग्रहीतः।

     इरानस्य साहाय्यं प्राप्य अस्याः षड्यन्त्रस्य आयोजनं कृतमिति सुरक्षा सेनया सूचितम्। प्रधानमंत्रिणं तथा अन्यान् च हन्तुम् एव अस्य लक्ष्यं आसीत्। इरानदेशे द्वयोः सम्मेलनयोः भागं गृहीत्वा तस्य षड्यन्त्रं कृतमिति ज्ञायते।

    तुर्किदेशेन सह सम्बन्धितः उद्योगी भवति एषः निग्रहीतः। आभ्यन्तरगुप्तचरसंस्थया शिन् बेतेन इज़रायेलस्य आरक्षकेन च गतमासे एषः निग्रहीतः अभवत्। लिबनदेशे हिस्बुल्लासंघटनस्य षड्यन्त्रेण एषा घटना सम्पन्नेत्यपि शिन् बेतेन प्रकाशिकृतम्। लिबानदेशे हिस्बुल्लायाः लिखित सन्देशग्राहीणां  चलसन्देशग्राहीणां (पेजर् वाकिटाकी) व्यापकविस्फोटानन्तरमेव अस्य व्यक्तेः निग्रहणम् अभवत् इति स्पष्टं कृतम्।

 चाम्प्यन्स् लीग् होकी - भारतस्य किरीटप्राप्तिः। 

हुलन् बुयर्> एष्यन् चाम्प्यन्स् लीग् इति होकीस्पर्धापरम्परायां भारतस्य अन्तिमविजयः। परम्परायाः अन्तिमस्पर्धायां चीनदलं १ - ० इति लक्ष्यकन्दुकरीत्यां पराजित्य भारतेन  किरीटं संरक्षितम्। क्रीडायाः ५१ तमे निमिषे जुगराजसिंहः विजयलक्ष्यं प्राप्तवान्।

 एकं राष्ट्रं एकं निर्वाचनम् इति निर्देशाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं दत्तम्।

   पूर्वराष्ट्रपतिः रामनाथः कोविन्दः अध्यक्षरूपेण स्थितस्य समितेः प्रतिवेदनाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं  दत्तम्। एषः विधेयकः शीतकालीने विधानसभा सत्रे प्रस्तूयते इति सूचना अस्ति। अद्य केन्द्रमन्त्रिमण्डलेन महत्त्वपूर्ण: निर्णय: स्वीकृत: इत्येतत् विशेषतया अत्र उल्लेखनीयं भवति। अस्य निर्णयस्य साहाय्येन २०२६ तमस्य निर्वाचनकाले एव युगपत् निर्वाचनार्थं व्यवस्थाथां  कर्तुं भाजपा-सर्वकारस्य लक्ष्यं अस्ति।

    २०२१ तमे वर्षे 'एकं राष्ट्रं एकं निर्वाचनम्' इति प्रस्तावः समुत्थितः। तदा 

Wednesday, September 18, 2024

 केज्रिवालेन त्यागपत्रं समर्पितम्; अतिषी नूतनमुख्यमन्त्रिणी।

अतिषी मर्लेनसिंहः। 

नवदिल्ली> राष्ट्पराजधान्यां मुख्यमन्त्रिपदे अरविन्द केज्रिवालस्य अनुगामिरूपेण  ए ए पि नेत्री ४३ वयस्का अतिषी मार्लेनसिंहः ऐककण्ठ्येन चिता। 

  ह्यः मुख्यमन्त्रिपदं त्यक्तवान् केज्रिवालः लफ्ट. राज्यपालः वि के सक्सेनः इत्यस्मै त्यागपत्रं समर्पितवान्। नूतनसर्वकाररूपीकरणाय अतिषी राज्यपालं प्रति स्वाधिकारवादम् उन्नीतवती।

 लबनने सिरियायां च विचित्रं 'इलकट्रोणिक्स् स्फोटनं' - १७ मरणानि उपत्रिसहस्रं आहताः। 

बय्रूट्>  लबननदेशे सिरियादेशे च गतदिने दुरापन्ने विचित्रे 'इलकट्रोणिक्स् स्फोटने' १७ जनाः मृत्युमुपगताः। लबनने नव सिरियायां अष्ट च जनाः मृताः इति सूच्यते। उपत्रिसहस्रं जनाः आहताः। 

  हिस् बुल् नामक सायुधसंघप्रवर्तकानां 'पेजर्'नामकवृत्तान्तविनिमययन्त्राणि राष्ट्रे सर्वत्र  एकस्मिन्नेव काले विस्फोटितानि। कश्चन हिस् बुल्  नेता अपि स्फोटने मृत इति सूच्यते।

  हिस्बुल्लां विरुध्य तीव्रमाक्रमणं कारयिष्यतीति इस्रयेलस्य प्रख्यापानन्तरं होराणामाभ्यन्तरे एव स्फोटनं जातमिति इस्रयेलं प्रति सन्देहसूचिः दिश्यते।

Tuesday, September 17, 2024

निवृत्ति-आयुः वृद्धीकृतवान्


१९५०-संवत्सरानन्तरं प्रथमतया निवृत्ति-आयुः वृद्धीकृतवान् चीनदेशः। राष्ट्रे वृद्धानां संख्या वर्धते, तथैव निवृत्तिनिधेः न्यूनताम् अवधार्य अस्ति अयं निर्णयः। विगते शुक्रवासरे निवृत्ति-आयुवृद्धये अनुशंसायै स्वीकृतिः लब्धा। शारीरिकश्रमः अपेक्षितः यः नीलकम्बलधरः (blue collar) कार्यम् कुर्वन्तीनां तासां स्त्रीणां निवृत्ति-आयुः ५० तः ५५ वर्षः इति वर्धनं कृतं, तथैव श्वेतकम्बलधरः (white collar) कार्येषु स्त्रीणां निवृत्ति-आयुः ५५ तः ५८ वर्षः इति च वर्धनं कृतम्। पुरुषाणां निवृत्ति-आयुः ६० तः ६३ वर्षः इत्यपि वर्धनं कृतम्।

     लोके न्यूनतम-निवृत्ति-आयुक्तः देशः अस्ति चीनदेशः। २०२५ जनवरिमासस्य प्रथमदिनाङ्कतः एषः निर्णयः प्रवर्तिष्यते। आगामि १५ वर्षेभ्यः प्रतिमासं निवृत्ति-आयुः क्रमशः वर्धिष्यते। कर्मकराणां निवृत्ति-आयुः वर्षत्रयपर्यन्तं वृद्धीकर्तुम् अनुमतिः अस्ति। २०३० पर्यन्तं प्रशासनस्य कर्मकराणां सामाजिकसुरक्षायोजनायाम् अधिकं धनं दातव्यम् भविष्यति। तदा एव निवृतिवेतनं प्राप्स्यते। राष्ट्रे जननमानः न्यूनतां प्राप्य, मरण-आयुः ७८.२ वर्षाणि इति अपि वर्धितम् अस्ति।

 अरविन्द केज्रिवालः स्थानं त्यजति। अनुगामिनम् अद्य प्रख्यापयिष्यति।

अरविन्द केज्रिवालः ।

नवदिल्ली> तिहार् कारागारात् विमोचितः सन् दिल्लीं प्राप्तवान् दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः स्थानं त्यक्तुं सन्नद्धः अभवत्। रविवासरे 'आम् आद्मी पार्टी' [AAP] कार्यालये दलप्रवर्तकान् अभिसम्बोधयितुं कृते सम्मेलने आसीत्  केज्रिवालस्य पदत्यागप्रख्यापनम्। जनानां अग्निपरीक्षां विजित्य एव मुख्यमन्त्रिपदं पुनःकांक्षतीति सः उक्तवान्। 

  अद्य सायं राज्यपालं मिलित्वा त्यागपत्रं समर्पयिष्यति। अनुगामिनं निश्चितुं स्वदलसदस्यानां सम्मेलनमपि अद्य भविष्यति।

Monday, September 16, 2024

 केरले 'निपा' बाधा - युवकः मृतः।

  मलप्पुरं जनपदे जागरूकनिर्देशः। 

मलप्पुरं> केरलस्य मलप्पुरं जनपदे निपावैराणुबाधा दृढीकृता। निपाबाधया प्रदेशीयः एको युवकः मृतः। 

  युवकेन सह सम्पर्कमापतितानां दशानां स्रवादर्शाः सङ्कलिताः कोष़िक्कोट् स्रवपरिशोधनालयं प्रति प्रेषिताश्च। जनपदस्य ग्रामद्वये अतिजागरूकता प्रख्यापिता।

 कृतकबुद्धिः - मार्गनिर्देशान् सज्जीकर्तुं जि - २० राष्ट्राणि। 

सावो पोलो> कृतकबुद्धेः [ए ऐ] सुरक्षितोपयोगमालक्ष्य मार्गनिर्देशान् रूपीकर्तुं जि - २० अङ्गराष्ट्रैः निर्णयः कृतः। 

  'डिजिटल् आर्थिकव्यवस्थाम्' अनुबन्ध्य  ब्रसीले मसियो प्रदेशे सम्पन्ने दिनत्रयात्मकसचिवस्तरोपवेशने आसीदयं निर्णयः। ए ऐ मण्डले धार्मिकतां सुतार्यतां च दृढीकरणीयमिति उपवेशनेन आदिष्टम्। 

  अलीकवृत्तान्तानां प्रचारणं विरुध्य ऐकमत्येन प्रवर्तयितुं च मेलनेSस्मिन् निश्चयः जातः। डिजिटल क्षेत्रे धर्मसुतार्यतादीनां आवश्यकता प्रप्रथममेव जि २० राष्ट्रैः उन्नीता।

Sunday, September 15, 2024

 उत्तराखण्डे द्वितीयराजभाषया संस्कृतेन नामोल्लेखनाय सर्वकारीयकार्यालया: समादिष्टा:।

    हरिद्वारम्> संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा भवति इति उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी अवदत्। संस्कृतभारत्याः अखिलभारतीयगोष्ठ्याः उद्घाटनं कृत्वा सभयां भाषमाणः आसीत् सः।  अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति। 

 अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र:(अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीय-संगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन्।