OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 20, 2024

 बधिरायाः तनयायाः कृते हस्तसञ्चालनभाषां विना विद्यालयः, सम्प्रति सा कन्या तत्रत्याः प्रधानाचार्या अस्ति।

   श्रवणशक्तिहीनायाः तनयायाः, आयुः पूर्णतया हस्तसञ्चालनभाषाम् अधिष्ठ्य जीवितुम् अपेक्ष्यते इति ज्ञात्वा, पितरौ भाषणप्रणाल्या शिक्षां प्रदातुम् एकं विद्यालयं संस्थापितवन्तौ। इदानीं केरलराज्ये भाषणप्रणालीम् अनुसृत्य शिक्षां प्रदातुं समारब्धः प्रथमः विद्यालयः भवति अयम्। वाक्-श्रवण-परिमितिं याः प्राप्नुवन्ति तान् वाक्प्रयोगेण एव शिक्षयति अस्मिन् विद्यालये। अद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अस्ति सा कन्या। केरलराज्यस्य पालक्काट् जनपदस्य याक्करग्रामे स्थितस्य श्रवण-संवाद-महाविद्यालयस्य संस्थापकं कष़िम्ब्रं गोपिं तस्य तनयां दीप्तिं च सम्बद्ध्य एव कथ्यते अत्र। स्वस्य जातायाः दीप्त्याः श्रवणशक्तिः नास्ति इति गोपिः तस्य पत्नी शान्ताकुमार्या सह अवगच्छति। दुःखेन व्यथितोऽपि तस्यां सर्वप्रकारेण साहाय्यं प्रदातुं तौ पितरौ आस्ताम्। बधिरकन्यायाः कृते विद्यालयः तदा तस्मिन् प्रदेशे न आसीत्। अन्येषु केरलराज्यस्य विद्यालयेषु बधिरतां-मूकतां प्राप्नुवतां बालानां हस्तसञ्चालनभाषा एव प्रयुक्ता आसीत् शिक्षणाय। एवं गोपिः निनिश्चयम् अकरोत् यत् तस्याः तनयायाः जीवने हस्तसञ्चालनभाषायाः आधारः न स्यात्। 

   १९८१ तमे वर्षे यदा गोपिः विद्यालयं आरब्धवान्, तदानीं पुत्री दीप्तिः सार्धद्विवयस्का आसीत्। अद्य दीप्तिः एम.ए., पि एच् डि., बी.एड् इत्येतान् उपाधीन् संपाद्य तस्मिन्नेव विद्यालये मुख्याध्यापिका अभवत्। भारतस्य एतादृशविद्यालयेषु यः विद्यालयः त्रिषु भाषासु शिक्षां प्रददाति सः याकरग्रामस्य श्रवणसंवादमहाविद्यालयः एव इति गोपिः वदति। तत्रत्याः छात्राः हस्तसञ्चालनभाषाम् कदापि नोपयुज्यन्ते। अधुना विद्यालयेऽस्मिन्  प्राथमिकश्रेणीतः उच्चमाध्यमिकश्रेणीपर्यन्तं १०६ छात्राः शिक्षां प्राप्नुवन्ति। इदानीं ११ शिक्षकाः सन्ति। छात्राणां कृते छात्रालयसुविधा अपि अस्मिन् सर्वकार-संरक्षितविद्यालये अस्ति।

Thursday, September 19, 2024

 इराणस्य साहाय्येन नेतन्याहुं हन्तुं षड्यन्त्रं कृतम्। इस्रायेलीनागरिकः निग्रहीतः।

     इरानस्य साहाय्यं प्राप्य अस्याः षड्यन्त्रस्य आयोजनं कृतमिति सुरक्षा सेनया सूचितम्। प्रधानमंत्रिणं तथा अन्यान् च हन्तुम् एव अस्य लक्ष्यं आसीत्। इरानदेशे द्वयोः सम्मेलनयोः भागं गृहीत्वा तस्य षड्यन्त्रं कृतमिति ज्ञायते।

    तुर्किदेशेन सह सम्बन्धितः उद्योगी भवति एषः निग्रहीतः। आभ्यन्तरगुप्तचरसंस्थया शिन् बेतेन इज़रायेलस्य आरक्षकेन च गतमासे एषः निग्रहीतः अभवत्। लिबनदेशे हिस्बुल्लासंघटनस्य षड्यन्त्रेण एषा घटना सम्पन्नेत्यपि शिन् बेतेन प्रकाशिकृतम्। लिबानदेशे हिस्बुल्लायाः लिखित सन्देशग्राहीणां  चलसन्देशग्राहीणां (पेजर् वाकिटाकी) व्यापकविस्फोटानन्तरमेव अस्य व्यक्तेः निग्रहणम् अभवत् इति स्पष्टं कृतम्।

 चाम्प्यन्स् लीग् होकी - भारतस्य किरीटप्राप्तिः। 

हुलन् बुयर्> एष्यन् चाम्प्यन्स् लीग् इति होकीस्पर्धापरम्परायां भारतस्य अन्तिमविजयः। परम्परायाः अन्तिमस्पर्धायां चीनदलं १ - ० इति लक्ष्यकन्दुकरीत्यां पराजित्य भारतेन  किरीटं संरक्षितम्। क्रीडायाः ५१ तमे निमिषे जुगराजसिंहः विजयलक्ष्यं प्राप्तवान्।

 एकं राष्ट्रं एकं निर्वाचनम् इति निर्देशाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं दत्तम्।

   पूर्वराष्ट्रपतिः रामनाथः कोविन्दः अध्यक्षरूपेण स्थितस्य समितेः प्रतिवेदनाय  केन्द्रमन्त्रिमण्डलेन अनुमोदनं  दत्तम्। एषः विधेयकः शीतकालीने विधानसभा सत्रे प्रस्तूयते इति सूचना अस्ति। अद्य केन्द्रमन्त्रिमण्डलेन महत्त्वपूर्ण: निर्णय: स्वीकृत: इत्येतत् विशेषतया अत्र उल्लेखनीयं भवति। अस्य निर्णयस्य साहाय्येन २०२६ तमस्य निर्वाचनकाले एव युगपत् निर्वाचनार्थं व्यवस्थाथां  कर्तुं भाजपा-सर्वकारस्य लक्ष्यं अस्ति।

    २०२१ तमे वर्षे 'एकं राष्ट्रं एकं निर्वाचनम्' इति प्रस्तावः समुत्थितः। तदा 

Wednesday, September 18, 2024

 केज्रिवालेन त्यागपत्रं समर्पितम्; अतिषी नूतनमुख्यमन्त्रिणी।

अतिषी मर्लेनसिंहः। 

नवदिल्ली> राष्ट्पराजधान्यां मुख्यमन्त्रिपदे अरविन्द केज्रिवालस्य अनुगामिरूपेण  ए ए पि नेत्री ४३ वयस्का अतिषी मार्लेनसिंहः ऐककण्ठ्येन चिता। 

  ह्यः मुख्यमन्त्रिपदं त्यक्तवान् केज्रिवालः लफ्ट. राज्यपालः वि के सक्सेनः इत्यस्मै त्यागपत्रं समर्पितवान्। नूतनसर्वकाररूपीकरणाय अतिषी राज्यपालं प्रति स्वाधिकारवादम् उन्नीतवती।

 लबनने सिरियायां च विचित्रं 'इलकट्रोणिक्स् स्फोटनं' - १७ मरणानि उपत्रिसहस्रं आहताः। 

बय्रूट्>  लबननदेशे सिरियादेशे च गतदिने दुरापन्ने विचित्रे 'इलकट्रोणिक्स् स्फोटने' १७ जनाः मृत्युमुपगताः। लबनने नव सिरियायां अष्ट च जनाः मृताः इति सूच्यते। उपत्रिसहस्रं जनाः आहताः। 

  हिस् बुल् नामक सायुधसंघप्रवर्तकानां 'पेजर्'नामकवृत्तान्तविनिमययन्त्राणि राष्ट्रे सर्वत्र  एकस्मिन्नेव काले विस्फोटितानि। कश्चन हिस् बुल्  नेता अपि स्फोटने मृत इति सूच्यते।

  हिस्बुल्लां विरुध्य तीव्रमाक्रमणं कारयिष्यतीति इस्रयेलस्य प्रख्यापानन्तरं होराणामाभ्यन्तरे एव स्फोटनं जातमिति इस्रयेलं प्रति सन्देहसूचिः दिश्यते।

Tuesday, September 17, 2024

निवृत्ति-आयुः वृद्धीकृतवान्


१९५०-संवत्सरानन्तरं प्रथमतया निवृत्ति-आयुः वृद्धीकृतवान् चीनदेशः। राष्ट्रे वृद्धानां संख्या वर्धते, तथैव निवृत्तिनिधेः न्यूनताम् अवधार्य अस्ति अयं निर्णयः। विगते शुक्रवासरे निवृत्ति-आयुवृद्धये अनुशंसायै स्वीकृतिः लब्धा। शारीरिकश्रमः अपेक्षितः यः नीलकम्बलधरः (blue collar) कार्यम् कुर्वन्तीनां तासां स्त्रीणां निवृत्ति-आयुः ५० तः ५५ वर्षः इति वर्धनं कृतं, तथैव श्वेतकम्बलधरः (white collar) कार्येषु स्त्रीणां निवृत्ति-आयुः ५५ तः ५८ वर्षः इति च वर्धनं कृतम्। पुरुषाणां निवृत्ति-आयुः ६० तः ६३ वर्षः इत्यपि वर्धनं कृतम्।

     लोके न्यूनतम-निवृत्ति-आयुक्तः देशः अस्ति चीनदेशः। २०२५ जनवरिमासस्य प्रथमदिनाङ्कतः एषः निर्णयः प्रवर्तिष्यते। आगामि १५ वर्षेभ्यः प्रतिमासं निवृत्ति-आयुः क्रमशः वर्धिष्यते। कर्मकराणां निवृत्ति-आयुः वर्षत्रयपर्यन्तं वृद्धीकर्तुम् अनुमतिः अस्ति। २०३० पर्यन्तं प्रशासनस्य कर्मकराणां सामाजिकसुरक्षायोजनायाम् अधिकं धनं दातव्यम् भविष्यति। तदा एव निवृतिवेतनं प्राप्स्यते। राष्ट्रे जननमानः न्यूनतां प्राप्य, मरण-आयुः ७८.२ वर्षाणि इति अपि वर्धितम् अस्ति।

 अरविन्द केज्रिवालः स्थानं त्यजति। अनुगामिनम् अद्य प्रख्यापयिष्यति।

अरविन्द केज्रिवालः ।

नवदिल्ली> तिहार् कारागारात् विमोचितः सन् दिल्लीं प्राप्तवान् दिल्लीमुख्यमन्त्री अरविन्द केज्रिवालः स्थानं त्यक्तुं सन्नद्धः अभवत्। रविवासरे 'आम् आद्मी पार्टी' [AAP] कार्यालये दलप्रवर्तकान् अभिसम्बोधयितुं कृते सम्मेलने आसीत्  केज्रिवालस्य पदत्यागप्रख्यापनम्। जनानां अग्निपरीक्षां विजित्य एव मुख्यमन्त्रिपदं पुनःकांक्षतीति सः उक्तवान्। 

  अद्य सायं राज्यपालं मिलित्वा त्यागपत्रं समर्पयिष्यति। अनुगामिनं निश्चितुं स्वदलसदस्यानां सम्मेलनमपि अद्य भविष्यति।

Monday, September 16, 2024

 केरले 'निपा' बाधा - युवकः मृतः।

  मलप्पुरं जनपदे जागरूकनिर्देशः। 

मलप्पुरं> केरलस्य मलप्पुरं जनपदे निपावैराणुबाधा दृढीकृता। निपाबाधया प्रदेशीयः एको युवकः मृतः। 

  युवकेन सह सम्पर्कमापतितानां दशानां स्रवादर्शाः सङ्कलिताः कोष़िक्कोट् स्रवपरिशोधनालयं प्रति प्रेषिताश्च। जनपदस्य ग्रामद्वये अतिजागरूकता प्रख्यापिता।

 कृतकबुद्धिः - मार्गनिर्देशान् सज्जीकर्तुं जि - २० राष्ट्राणि। 

सावो पोलो> कृतकबुद्धेः [ए ऐ] सुरक्षितोपयोगमालक्ष्य मार्गनिर्देशान् रूपीकर्तुं जि - २० अङ्गराष्ट्रैः निर्णयः कृतः। 

  'डिजिटल् आर्थिकव्यवस्थाम्' अनुबन्ध्य  ब्रसीले मसियो प्रदेशे सम्पन्ने दिनत्रयात्मकसचिवस्तरोपवेशने आसीदयं निर्णयः। ए ऐ मण्डले धार्मिकतां सुतार्यतां च दृढीकरणीयमिति उपवेशनेन आदिष्टम्। 

  अलीकवृत्तान्तानां प्रचारणं विरुध्य ऐकमत्येन प्रवर्तयितुं च मेलनेSस्मिन् निश्चयः जातः। डिजिटल क्षेत्रे धर्मसुतार्यतादीनां आवश्यकता प्रप्रथममेव जि २० राष्ट्रैः उन्नीता।

Sunday, September 15, 2024

 उत्तराखण्डे द्वितीयराजभाषया संस्कृतेन नामोल्लेखनाय सर्वकारीयकार्यालया: समादिष्टा:।

    हरिद्वारम्> संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा भवति इति उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी अवदत्। संस्कृतभारत्याः अखिलभारतीयगोष्ठ्याः उद्घाटनं कृत्वा सभयां भाषमाणः आसीत् सः।  अखिलभारतीयगोष्ठीम् सम्बोधयन् उत्तराखण्डपक्षतः गोष्ठ्या: सम्पूर्णभारतीयप्रतिनिधिनां स्वागतं कृतवान्। सः अवदत् यत् अद्यत्वेऽपि संस्कृतं केवलं व्यञ्जनं न अपितु संस्कृतं सर्वेषां मानवजातेः विकासस्य भाषा अस्ति, संस्कृतं सर्वभाषाणां जननी अस्ति। प्राचीनकालात् एव अद्यपर्यन्तं संस्कृतम् अस्माकं ज्ञानभाषा अस्ति। वैश्विकसन्दर्भस्य प्रमाणरूपेण सः अवदत् यत् अन्ताष्ट्रियस्तरस्य ग्रहनक्षत्राणां कालगणनायाः औषधानां च कृते संस्कृतग्रन्थाः प्रमाणरूपेण उद्धृताः भवन्ति। संस्कृतभाषायाः अक्षरोच्चारणस्य वैज्ञानिकतां व्याख्याय सः अवदत् यत् संस्कृतस्य शब्दोच्चारणे कोऽपि अक्षरः नष्टः न भवति, आङ्ग्लभाषायां तु नष्ट: भवति। अपि च उक्तं यत् संस्कृतं सम्पूर्णतया शुद्धा वैज्ञानिकभाषा अस्ति। 

 अवसरेस्मिन् स्वामीचिदानंदसरस्वतीमहाराज: अध्यक्ष:, परमार्थनिकेतन-आश्रम-ऋषिकेशत:, कार्यक्रमाध्यक्ष: प्रो.गोपबंधुमिश्र:(अखिलभारतीयाध्यक्ष: संस्कृतभारतीत:), विशिष्टातिथि: श्रीमती जानकी त्रिपाठी (प्रान्ताध्यक्षा संस्कृतभारती-उत्तराञ्चलत:) दिनेशकामत: संस्कृतभारती-अखिलभारतीय-संगठनमंत्री, प्रो. वाचस्पति: मिश्र:, डॉ. अंकितवर्मा आदय: उपस्थिता: आसन्।


 

Saturday, September 14, 2024

 श्रावणोत्सवकालव्ययः - १५०० कोटि रूप्यकाण्यपि केरलसर्वकारेण ऋणायन्ते। 

अनन्तपुरी> केरलसर्वकारः तद्देशीयोत्सवस्य श्रावणोत्सवस्य व्ययाय १५०० कोटि रूप्यकाण्यपि   ऋणरूपेण समाहर्तुं निश्चिनोति स्म। एतदर्थम् ऋणपत्राणां 'स्पार्धिकः द्रव्यविक्रयः' [Auction] रिसर्वबाङ्कस्य मुम्बई आस्थाने १७ तमे दिनाङ्के विधास्यते। 

 श्रावणोत्सवकालसम्बन्धीनि सविशेषद्रव्यानुकूल्यानि, पूर्वनिश्चितानां पूर्वसेवावेतनानि च दातुं १५०० कोटि रूप्यकाणि आवश्यकानीति राज्यवित्तविभागेन निगदितम्।

 परीक्षामूल्यनिर्णयः तमिलनाटे कृत्रिममेधया क्रियते!

चेन्नै> तमिलनाटस्य विश्वविद्यालयेषु समाधानकागदानां मूल्यनिर्णयाय निर्मितमेधासुविधाम् [AI] उपयोक्तुं निश्चितम्। समयनष्टनिवारणं, सूक्ष्मता इत्यादीनि लक्ष्यीकृत्य एव ए ऐ सुविधां प्रयोजकीकर्तुम् उच्चशैक्षिकविभागेन निर्णीतम्। 

  न केवलं मूल्यनिर्णयः अङ्काः, श्रेणीकरणमित्यादीनि अनुबन्धप्रवर्तनान्यपि अतिशीघ्रं विधातुं शक्यते। विवरणात्मकानि उत्तराण्यपि अनया सुविधया मूल्यनिर्णयं करिष्यति।

Friday, September 13, 2024

 सीताराम येचूरी दिवंगतः। 


मृतदेहः वैद्यकशिक्षणाय समर्प्यते। 

नवदिल्ली> भारतस्य वामपक्षीयराजनैतिकसंघस्य वरिष्ठः नेता तथा च सि पि ऐ [एम्] इति राजनैतिकदलस्य अखिलभारतसचिवप्रमुखः सीताराम येचूरिः ह्यः सायं त्रिवादने दिवंगतः। ७२ वयस्कः सः ज्वरबाधितः सन् दिल्याम एयिंस् आतुरालये परिचर्यायामासीत्। 

  शनिवासरे दिल्लीस्थे ए के जी भवने सामान्यदर्शनार्थं मृतदेहः स्थापयिष्यते। तदनन्तरं मृतदेहं येचूरिवर्यस्य तात्पर्यमनुसृत्य वैद्यकशिक्षणाय एयिंस् आतुरालयाय समर्पयिष्यति।

 केन्द्रसर्वकारेण सप्तति उपरिवयस्केभ्यः आरभ्य निश्शुल्कजीवनरक्षा सुविधायाः अनुमतिः प्रदत्ता।

   नवदिल्ली> राष्ट्रे सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेभ्यः प्रौढजनेभ्यः ' आयुष्मान् भारत् ' नाम राष्ट्रिय जीवनरक्षासुविधायां समावेशनाय अनुमतिः प्रदत्ता। सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेषां कृते निश्शुल्कं प्रतिपरिवारं पञ्चलक्षरूप्यकाणि जीवनरक्षारूपेण दातुं योग्यायाः सुविधायाः अनुमतिः एव प्रदत्ता। एषः प्रक्रमः आराष्ट्रं षट्कोटि प्रौढजनान्तर्गत ४.५ कोटि परिवाराणां प्रयोजनप्रदः भविष्यति।

Wednesday, September 11, 2024

 वैश्विकस्तरे संस्कृतं जनभाषां कर्तुं हरिद्वारे भविष्यति संस्कृतभारत्या: वैचारिक मन्थनम्।

वार्ताहर:- कुलदीपमैन्दोला। 

हरिद्वारम्> संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति।  सितम्बरमासस्य १४-१५-१६ दिनाङ्केषु श्रीव्यासमन्दिरे गीताकुटीरसमीपे हरिपुरकलाहरिद्वारे सम्पत्स्यते संगोष्ठी।  १९८१ वर्षत: अद्यावधिपर्यन्तं स्कृतभारत्याः प्रवर्तनं  निरन्तरं संजायते। संस्कृतभारत्या: ४३ वर्षत: निरन्तर-सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति।

      विभिन्नराज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयसम्मेलने भागं स्वीकरिष्यति। देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिगणाश्च सम्मेलने प्रतिभागं करिष्यन्ति। संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां  सम्मिलिता: भविष्यन्ति।

 वियट्नामे प्रचण्डचक्रवातः ६० मरणानि; महान् विनाशः। 

हनोय्> यागि इति कृतनामधेयस्य प्रचण्डचक्रवातस्य दुष्प्रभावेण वियट्नामराष्ट्रे महान् विनाशः। जलोपप्लवे भूस्खलने च ५९ जनाः मृत्युमुपगताः। 

  फु धो प्रदेशे अयोनिर्मितसेतुः विभञ्ज्य १० कार् यानानि द्वे द्विचक्रिके च नदीं निपत्य १३ जनाः तिरोभूताः। अभूतपूर्वे चक्रवातदुष्प्रभावे कोटिशः मूल्यानां विनाशोSभवदिति सूच्यते।

 भारत - यू ए ई राष्ट्राभ्यां पञ्च सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

नवदिल्ली> ऊर्जक्षेत्रे सहयोगशक्तीकरणाय भारत - यू ए ई राष्ट्राभ्याम् आणवोर्जः, द्रवीकृतप्रकृतिवातकं, पेट्रोलियम् इत्यादिषु मण्डलेषु  चतुर्षु सम्मतिपत्रेषु भोज्योद्यानं स्थापयितुम् अन्यस्मिन् सम्मतिपत्रे च हस्ताक्षरं सम्पन्नम्। 

  अबुदाबि राष्ट्रस्य अधिकारी शैख् खालिद् बिन् मुहम्मद बिन् सायिद् अल् नह्यान् इत्येषः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च नवदिल्यां सम्पन्ने उपवेशनान्तरमासीत् सम्मतिपत्रेषु हस्ताक्षरीकरणम्।