OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 14, 2024

 श्रावणोत्सवकालव्ययः - १५०० कोटि रूप्यकाण्यपि केरलसर्वकारेण ऋणायन्ते। 

अनन्तपुरी> केरलसर्वकारः तद्देशीयोत्सवस्य श्रावणोत्सवस्य व्ययाय १५०० कोटि रूप्यकाण्यपि   ऋणरूपेण समाहर्तुं निश्चिनोति स्म। एतदर्थम् ऋणपत्राणां 'स्पार्धिकः द्रव्यविक्रयः' [Auction] रिसर्वबाङ्कस्य मुम्बई आस्थाने १७ तमे दिनाङ्के विधास्यते। 

 श्रावणोत्सवकालसम्बन्धीनि सविशेषद्रव्यानुकूल्यानि, पूर्वनिश्चितानां पूर्वसेवावेतनानि च दातुं १५०० कोटि रूप्यकाणि आवश्यकानीति राज्यवित्तविभागेन निगदितम्।

 परीक्षामूल्यनिर्णयः तमिलनाटे कृत्रिममेधया क्रियते!

चेन्नै> तमिलनाटस्य विश्वविद्यालयेषु समाधानकागदानां मूल्यनिर्णयाय निर्मितमेधासुविधाम् [AI] उपयोक्तुं निश्चितम्। समयनष्टनिवारणं, सूक्ष्मता इत्यादीनि लक्ष्यीकृत्य एव ए ऐ सुविधां प्रयोजकीकर्तुम् उच्चशैक्षिकविभागेन निर्णीतम्। 

  न केवलं मूल्यनिर्णयः अङ्काः, श्रेणीकरणमित्यादीनि अनुबन्धप्रवर्तनान्यपि अतिशीघ्रं विधातुं शक्यते। विवरणात्मकानि उत्तराण्यपि अनया सुविधया मूल्यनिर्णयं करिष्यति।

Friday, September 13, 2024

 सीताराम येचूरी दिवंगतः। 


मृतदेहः वैद्यकशिक्षणाय समर्प्यते। 

नवदिल्ली> भारतस्य वामपक्षीयराजनैतिकसंघस्य वरिष्ठः नेता तथा च सि पि ऐ [एम्] इति राजनैतिकदलस्य अखिलभारतसचिवप्रमुखः सीताराम येचूरिः ह्यः सायं त्रिवादने दिवंगतः। ७२ वयस्कः सः ज्वरबाधितः सन् दिल्याम एयिंस् आतुरालये परिचर्यायामासीत्। 

  शनिवासरे दिल्लीस्थे ए के जी भवने सामान्यदर्शनार्थं मृतदेहः स्थापयिष्यते। तदनन्तरं मृतदेहं येचूरिवर्यस्य तात्पर्यमनुसृत्य वैद्यकशिक्षणाय एयिंस् आतुरालयाय समर्पयिष्यति।

 केन्द्रसर्वकारेण सप्तति उपरिवयस्केभ्यः आरभ्य निश्शुल्कजीवनरक्षा सुविधायाः अनुमतिः प्रदत्ता।

   नवदिल्ली> राष्ट्रे सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेभ्यः प्रौढजनेभ्यः ' आयुष्मान् भारत् ' नाम राष्ट्रिय जीवनरक्षासुविधायां समावेशनाय अनुमतिः प्रदत्ता। सप्तति उपरिवयस्केभ्यः आरभ्य सर्वेषां कृते निश्शुल्कं प्रतिपरिवारं पञ्चलक्षरूप्यकाणि जीवनरक्षारूपेण दातुं योग्यायाः सुविधायाः अनुमतिः एव प्रदत्ता। एषः प्रक्रमः आराष्ट्रं षट्कोटि प्रौढजनान्तर्गत ४.५ कोटि परिवाराणां प्रयोजनप्रदः भविष्यति।

Wednesday, September 11, 2024

 वैश्विकस्तरे संस्कृतं जनभाषां कर्तुं हरिद्वारे भविष्यति संस्कृतभारत्या: वैचारिक मन्थनम्।

वार्ताहर:- कुलदीपमैन्दोला। 

हरिद्वारम्> संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति।  सितम्बरमासस्य १४-१५-१६ दिनाङ्केषु श्रीव्यासमन्दिरे गीताकुटीरसमीपे हरिपुरकलाहरिद्वारे सम्पत्स्यते संगोष्ठी।  १९८१ वर्षत: अद्यावधिपर्यन्तं स्कृतभारत्याः प्रवर्तनं  निरन्तरं संजायते। संस्कृतभारत्या: ४३ वर्षत: निरन्तर-सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति।

      विभिन्नराज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयसम्मेलने भागं स्वीकरिष्यति। देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिगणाश्च सम्मेलने प्रतिभागं करिष्यन्ति। संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां  सम्मिलिता: भविष्यन्ति।

 वियट्नामे प्रचण्डचक्रवातः ६० मरणानि; महान् विनाशः। 

हनोय्> यागि इति कृतनामधेयस्य प्रचण्डचक्रवातस्य दुष्प्रभावेण वियट्नामराष्ट्रे महान् विनाशः। जलोपप्लवे भूस्खलने च ५९ जनाः मृत्युमुपगताः। 

  फु धो प्रदेशे अयोनिर्मितसेतुः विभञ्ज्य १० कार् यानानि द्वे द्विचक्रिके च नदीं निपत्य १३ जनाः तिरोभूताः। अभूतपूर्वे चक्रवातदुष्प्रभावे कोटिशः मूल्यानां विनाशोSभवदिति सूच्यते।

 भारत - यू ए ई राष्ट्राभ्यां पञ्च सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

नवदिल्ली> ऊर्जक्षेत्रे सहयोगशक्तीकरणाय भारत - यू ए ई राष्ट्राभ्याम् आणवोर्जः, द्रवीकृतप्रकृतिवातकं, पेट्रोलियम् इत्यादिषु मण्डलेषु  चतुर्षु सम्मतिपत्रेषु भोज्योद्यानं स्थापयितुम् अन्यस्मिन् सम्मतिपत्रे च हस्ताक्षरं सम्पन्नम्। 

  अबुदाबि राष्ट्रस्य अधिकारी शैख् खालिद् बिन् मुहम्मद बिन् सायिद् अल् नह्यान् इत्येषः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च नवदिल्यां सम्पन्ने उपवेशनान्तरमासीत् सम्मतिपत्रेषु हस्ताक्षरीकरणम्।

Tuesday, September 10, 2024

धरातलं प्रति आगच्छन्तः अपोफिस् नामकः उल्कापिण्डः, परिस्थितिः भीतिदा अस्ति इति इसरो संस्थायाः अध्यक्षः।

 अपोफिस् इति महद्भयंकरः उल्कापिण्डः भारतीय-अन्तरिक्ष-अनुसन्धान-संस्था (इसरो) द्वारा निरन्तरम् निरीक्ष्यते। पृथिव्याः समीपं प्रति आगच्छन् एषः उल्कापिण्डः 2029 तमे वर्षे अप्रिलमासस्य त्रयोदशे दिने पृथिव्याः अत्यन्तं समीपतः गमिष्यतीति अपेक्ष्यते। www.samprativartah.in

  उपग्रह-सञ्चालनानि तथा ग्रहान्तर-पर्यवेक्षण-कार्यक्रमैः सह विदेश-अन्तरिक्ष-संस्थानैः सहकार्यं कुर्वन्तः 'ग्रहीय-रक्षा' इति क्षेत्रे अपि इसरो संस्थया सक्रियता अस्ति। पृथिवीं प्रति भीषणं ददतः  अन्तरिक्षवस्तूनां निरीक्षणं, तेषां प्रति सुरक्षा-प्रविधेः विकासश्च अस्य लक्ष्यमस्ति।

  मानवजातेः वास्तविकं भीषणं महद्भिः उल्कापिण्डैः सह सम्भाव्यम् संघट्टनं भवति इति इसरो संस्थायाः अध्यक्षः श्रीमान् एस्. सोमनाथः एन् डि टि विं प्रति   कथितवान्। अस्य भीषणस्य सम्बन्धतया सक्रियतया कार्यं कुर्वतः इसरो संस्थायाः 'अन्तरिक्षवस्तूनां निरीक्षण-विमर्श-कार्यक्रम' (नॆत्र) इति योजनया अपोफिस् इति उल्कापिण्डः सूक्ष्मतया निरीक्ष्यते। अस्माकं जीवनाय एकैव पृथिवी अस्ति। अपोफिस् इत्यस्य जनितं भीषणं च भविष्ये सम्भाव्यम् अपि भीषणं निवारयितुं भारतस्य सर्वेषु राष्ट्रेषु सहकार्यं भविष्यति इति श्रीमान् एस्. सोमनाथः उक्तवान्।

  अर्बुदरोगौषधस्य मूल्यं न्यूनं भविष्यति। 

स्वास्थ्य-जीवन योगक्षेमस्य अग्रशुल्कं  तथा पण्य-सेवा-करस्य अपकर्षणस्य विषये च निर्णयः पश्चात् भविष्यति।

  नवदिल्ली> स्वास्थ्य-जीवन योगक्षेमस्य (insurance) अग्रशुल्कं/प्रागर्पितशुल्कं (premium) तथा पण्य-सेवा-करस्य (जी.एस्.टी.) न्यूनीकरणस्य विषये च निर्णयः नवम्बरमासे सम्पत्स्यमाने जी.एस्.टी. परिषदि निर्णयं स्वीकरिष्यति इति केन्द्रधनमन्त्रिणी निर्मला सीतारामः उक्तवती। अस्य विमर्शनाय मन्त्रिस्तरीयसमितिं नियुक्तवती।  www.samprativartah.in

    अर्बुदरोगस्य औषधीनां करः प्रतिशतं द्वादशात्  प्रतिशतं पञ्च पर्यन्तम् इति निर्णयः कृतः। किञ्चित् लघुभक्ष्याणां जी.एस्.टी.

 मणिप्पुरे संघर्षः न शाम्यते।

केन्द्रसेनां प्रति आक्रमणम्। 

इम्फाल्> मिसैल्, ड्रोण् आक्रमणेषु प्रतिषिध्य, सुरक्षाकार्यकर्तृत्वे परिवर्तनमादिश्य च छात्रैः कृतमान्दोलनं आक्रमणजनकमभवत्। मणिप्पुरविधानसौधं राजभवनं प्रति च कृतं प्रतिषेधान्दोलनमेव अक्रमासक्तं जातम्। 

  विविधस्थानेषु सर्वकारीयकार्यालयान् विरुध्य च अक्रमभवत्। इम्फाल्, तौबिल्, काक् चिङ् जनपदेष्वेव मुख्यतया अक्रमासक्तप्रतिषेधं सम्पन्नम्। प्रतिषेधे अक्रमासक्ते जाते छात्र- सुरक्षासेनयोर्मध्ये प्रतिद्वन्द्वः अभवत्।

Monday, September 9, 2024

 'एम् पोक्स्' सन्देहः - एकः आतुरालयं प्रविष्टः। 

 नवदिल्ली> 'एम् पोक्स्' इति वानरज्वरेण सन्दिह्यमानः विदेशादागतः कश्चन पुरुषः ह्यः नवदिल्याम् आतुरालयं प्रविष्टः। रोगव्यापनं स्थिरीकृतात् देशादेव सः भारतं प्राप्तः। 

  रोगिणः अवस्था तृप्तिजनका इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्।

 पारलिम्पिक्स् कायिकमहोत्सवस्य परिसमाप्तिः।

भारतं सर्वकालश्रेष्ठप्रकटनेन  १८ तमे स्थाने।

पारीस्> अङ्गवैकल्ययुक्तानां कायिकमहोत्सवः पारलिम्पिक्स् नामकः पारीसे समाप्तः। १२ दिनानि दीर्घिते महोत्सवे भारताय १८ तमं स्थानम्! ७ सुवर्णानि, ९ रजतानि, १३ कांस्यानि - एवं २९ पतकानि भारतस्य कायिकतारैः प्राप्तानि। पारलिम्पिक्स् चरित्रे भारतस्य सर्वश्रेष्ठं प्रकटनमासीत् पारीसे दृष्टम्।

 मणिप्पुरे पुनरपि सङ्घर्षः 

भुषुण्डिप्रयोगे षट् मरणानि। 

इम्फाल् > मणिप्पुरे जरिबाम जनपदे शनिवासरे दुरापन्ने वंशीयसंघर्षे ६ जनाः मृताः। प्रथमं गृहे निद्रावन्तं  पुरुषं केचन आयुधधारिणः गृहमतिक्रम्य भुषुण्डिप्रयोगेण निहतवन्तः। तदनन्तरं जाते संघर्षे भुषुण्डिप्रयोगे च चत्वारः अक्रमिणश्च हताः। इम्फालतः २२९ कि मी दूरस्थे नुङचापि ग्रामे आपन्ने सङ्घर्षे एकः मृतः। 

  मेय्ति-कुक्कि विभागयोः मिथः संघर्षः सप्ताहं यावत् वर्धमानः अस्ति। अद्यावधि विविधैः संघर्षैः २०० अधिके जनाः मृताः, सहस्रं जनाः भवनरहिताश्च।

Sunday, September 8, 2024

 कार्गिल् युद्धे भागं कृतं - पाकिस्थानम्। 

इस्लामबादः> १९९९ तमे वर्षे सम्पन्ने कार्गिल् युद्धे पाकिस्थानसैन्येन भागं स्वीकृतम् इति अङ्गीकरोति पाकिस्थानीयः कश्चित्। पाकिस्थानस्य सेनाधिपः जनरल् असीम मुनीर् इत्यनेन तस्य राष्ट्रस्य रक्षादिनमनुबन्ध्य रावल् पिण्टि मध्ये सम्पन्ने कार्यक्रमे एषा वस्तुता अङ्गीकृता। राष्ट्ररक्षणाय विविधेषु संघर्षेषु जननां सहयोगेन पाक्सैन्येन कृताः पदक्षेपाः तेन सूचिताः।

Saturday, September 7, 2024

 उत्तरध्रुवस्थे भारतीयगवेषणकेन्द्रे भारतसंघस्य गवेषणम् आरब्धम्। 

हिमाद्रिकेन्द्रं तत्रस्थाः भारतीयगवेषकाः च। 

संघे त्रयः केरलीयाः। 

कोच्चि> आर्टिक्ध्रुवस्य नोर्वे राष्ट्रस्थे भारतस्य 'हिमाद्रि' नामके केन्द्रे भारतस्य पर्यवेक्षणपरियोजना आरब्धा। भारतसंघे आहत्य अष्ट अङ्गाः सन्ति। तेषु त्रयः केरलीयाः भवन्ति। 

  अमृत विश्वविद्यालयस्य डो  एस् एन् रम्या, चिन्मय विश्वविद्यापीठं विश्वविद्यालयस्य अनुपमा जिम्सः, जयिन् विश्वविद्यालयस्य डो फेलिक्स् एम् फिलिपः इत्येते केरलीयाः। उत्तरध्रुवात् १२०० कि मी दूरे स्थापिते हिमाद्रिकेन्द्रे भारतस्य अष्टाङ्गसंघः सेप्टम्बर् द्वितीयदिने प्राप्तवान्। एकमासं यावत् संघः पर्यवेषणं करिष्यति। 'ग्लेषियर्' नामकहिमानिषु 'पेर्माफ्रोस्ट्' इति हिमखण्डेषु च पर्यावरणस्य स्वाधीनता, आर्टिक् प्रदेशस्य जैववैविध्यं, तत्रस्थं सूक्ष्मजीविवृन्दम् इत्यादिविषयेषु अस्ति तेषां गवेषणम्। 

  २००८ तमे वर्षे आसीत् हिमाद्रिकेन्द्रस्य प्रारम्भः। नोर्वे राष्ट्रस्थे स्वाल् बार्ड् इत्यत्र न्यू अलेसन्ड् नामकद्वीपे इदं केन्द्रं वर्तते।

 जंगमदूरवाण्युपयोगः शिरोSर्बुदस्य कारणं न भवति। 

कण्णूर्> जङ्गमदूरवाण्याः उपयोगेन शिरसि मस्तिष्के च  अर्बुदः न जायते इति विश्वस्वास्थ्यसंघटनेन निर्दिष्टस्य अनुसन्धानस्य फलम्। दीर्घकाले दीर्घसमये च दूरवाण्युपयोक्तृषु दुर्घटसाध्यता न दृष्टा। १९९४ तमवर्षादारभ्य २०२२ तमवर्षपर्यन्तं विश्वस्य विविधस्थानेषु कृतानां ६३ अनुसन्धानानां आधारे एवेदमावेदनम्। 

  Australian Radiation Protection and Nuclear Safety इति संस्थायाः नेतृत्वे आसीदनुसन्धानम्। १० राष्ट्रेभ्यः ११ कुशलाः अनुसन्धानस्य विशकलनं कृत्वा एव ईदृशनिगमनं प्राप्तम्।

Friday, September 6, 2024

 भारतं - सिंहपुरम् 

चत्वारि  सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

सिंहपुरं>  प्रधानमन्त्रिणः नरेन्द्रमोदिनः सिंहपुरसन्दर्शनवेलायां भारत-सिंहपुरराष्ट्रयोर्मध्ये चतुर्षु सम्मतिपत्रेषु हस्ताक्षरं कृतम्। 'सेमी कण्डक्टर्', डिजिटल् सङ्केतविद्या, नैपुणीविकासः, स्वास्थ्यरक्षा इत्येतेषु मण्डलेषु परस्परसहयोगाय सम्मतिपत्राण्येव हस्ताक्षरीकृतानि।

Thursday, September 5, 2024

 केरले श्रावणोत्सवः - हस्तघोषयात्रा श्वः। 

कोच्ची> केरलराज्ये श्रावणोत्सवस्य शुभारम्भः श्वः  क्रियते। तस्य अंशतया कोच्चीराजनगर्यां  विधत्तमाना 'हस्तघोषयात्रा' शुक्रवासरे विधास्यते। 

  तृप्पूणितुरा नगरसभायाः नेतृत्वे आयोज्यमाना इयं घोषयात्रा तृप्पूणितुरायाः राजवीथिषु हरितव्यवहारव्यवस्थाः परिपाल्य एव प्रचलिष्यति। ५९ संख्याकानि कलारूपाणि भविष्यन्ति। 

  श्वः प्रभाते पूर्वेदपुर्यां सर्वकारीयबालकविद्यालयाङ्कणे केरलविधानसभाध्यक्षः ए एन् षंसीरः हस्तोत्सवस्य उद्घाटनं करिष्यति। नियममन्त्री पि राजीवः, लोकसभासदस्यः हैबि ईडनः , विधानसभासदस्यः के बाबुः इत्यादयः कार्यक्रमे भागं स्वीकरिष्यन्ति।