OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 10, 2024

 मणिप्पुरे संघर्षः न शाम्यते।

केन्द्रसेनां प्रति आक्रमणम्। 

इम्फाल्> मिसैल्, ड्रोण् आक्रमणेषु प्रतिषिध्य, सुरक्षाकार्यकर्तृत्वे परिवर्तनमादिश्य च छात्रैः कृतमान्दोलनं आक्रमणजनकमभवत्। मणिप्पुरविधानसौधं राजभवनं प्रति च कृतं प्रतिषेधान्दोलनमेव अक्रमासक्तं जातम्। 

  विविधस्थानेषु सर्वकारीयकार्यालयान् विरुध्य च अक्रमभवत्। इम्फाल्, तौबिल्, काक् चिङ् जनपदेष्वेव मुख्यतया अक्रमासक्तप्रतिषेधं सम्पन्नम्। प्रतिषेधे अक्रमासक्ते जाते छात्र- सुरक्षासेनयोर्मध्ये प्रतिद्वन्द्वः अभवत्।

Monday, September 9, 2024

 'एम् पोक्स्' सन्देहः - एकः आतुरालयं प्रविष्टः। 

 नवदिल्ली> 'एम् पोक्स्' इति वानरज्वरेण सन्दिह्यमानः विदेशादागतः कश्चन पुरुषः ह्यः नवदिल्याम् आतुरालयं प्रविष्टः। रोगव्यापनं स्थिरीकृतात् देशादेव सः भारतं प्राप्तः। 

  रोगिणः अवस्था तृप्तिजनका इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्।

 पारलिम्पिक्स् कायिकमहोत्सवस्य परिसमाप्तिः।

भारतं सर्वकालश्रेष्ठप्रकटनेन  १८ तमे स्थाने।

पारीस्> अङ्गवैकल्ययुक्तानां कायिकमहोत्सवः पारलिम्पिक्स् नामकः पारीसे समाप्तः। १२ दिनानि दीर्घिते महोत्सवे भारताय १८ तमं स्थानम्! ७ सुवर्णानि, ९ रजतानि, १३ कांस्यानि - एवं २९ पतकानि भारतस्य कायिकतारैः प्राप्तानि। पारलिम्पिक्स् चरित्रे भारतस्य सर्वश्रेष्ठं प्रकटनमासीत् पारीसे दृष्टम्।

 मणिप्पुरे पुनरपि सङ्घर्षः 

भुषुण्डिप्रयोगे षट् मरणानि। 

इम्फाल् > मणिप्पुरे जरिबाम जनपदे शनिवासरे दुरापन्ने वंशीयसंघर्षे ६ जनाः मृताः। प्रथमं गृहे निद्रावन्तं  पुरुषं केचन आयुधधारिणः गृहमतिक्रम्य भुषुण्डिप्रयोगेण निहतवन्तः। तदनन्तरं जाते संघर्षे भुषुण्डिप्रयोगे च चत्वारः अक्रमिणश्च हताः। इम्फालतः २२९ कि मी दूरस्थे नुङचापि ग्रामे आपन्ने सङ्घर्षे एकः मृतः। 

  मेय्ति-कुक्कि विभागयोः मिथः संघर्षः सप्ताहं यावत् वर्धमानः अस्ति। अद्यावधि विविधैः संघर्षैः २०० अधिके जनाः मृताः, सहस्रं जनाः भवनरहिताश्च।

Sunday, September 8, 2024

 कार्गिल् युद्धे भागं कृतं - पाकिस्थानम्। 

इस्लामबादः> १९९९ तमे वर्षे सम्पन्ने कार्गिल् युद्धे पाकिस्थानसैन्येन भागं स्वीकृतम् इति अङ्गीकरोति पाकिस्थानीयः कश्चित्। पाकिस्थानस्य सेनाधिपः जनरल् असीम मुनीर् इत्यनेन तस्य राष्ट्रस्य रक्षादिनमनुबन्ध्य रावल् पिण्टि मध्ये सम्पन्ने कार्यक्रमे एषा वस्तुता अङ्गीकृता। राष्ट्ररक्षणाय विविधेषु संघर्षेषु जननां सहयोगेन पाक्सैन्येन कृताः पदक्षेपाः तेन सूचिताः।

Saturday, September 7, 2024

 उत्तरध्रुवस्थे भारतीयगवेषणकेन्द्रे भारतसंघस्य गवेषणम् आरब्धम्। 

हिमाद्रिकेन्द्रं तत्रस्थाः भारतीयगवेषकाः च। 

संघे त्रयः केरलीयाः। 

कोच्चि> आर्टिक्ध्रुवस्य नोर्वे राष्ट्रस्थे भारतस्य 'हिमाद्रि' नामके केन्द्रे भारतस्य पर्यवेक्षणपरियोजना आरब्धा। भारतसंघे आहत्य अष्ट अङ्गाः सन्ति। तेषु त्रयः केरलीयाः भवन्ति। 

  अमृत विश्वविद्यालयस्य डो  एस् एन् रम्या, चिन्मय विश्वविद्यापीठं विश्वविद्यालयस्य अनुपमा जिम्सः, जयिन् विश्वविद्यालयस्य डो फेलिक्स् एम् फिलिपः इत्येते केरलीयाः। उत्तरध्रुवात् १२०० कि मी दूरे स्थापिते हिमाद्रिकेन्द्रे भारतस्य अष्टाङ्गसंघः सेप्टम्बर् द्वितीयदिने प्राप्तवान्। एकमासं यावत् संघः पर्यवेषणं करिष्यति। 'ग्लेषियर्' नामकहिमानिषु 'पेर्माफ्रोस्ट्' इति हिमखण्डेषु च पर्यावरणस्य स्वाधीनता, आर्टिक् प्रदेशस्य जैववैविध्यं, तत्रस्थं सूक्ष्मजीविवृन्दम् इत्यादिविषयेषु अस्ति तेषां गवेषणम्। 

  २००८ तमे वर्षे आसीत् हिमाद्रिकेन्द्रस्य प्रारम्भः। नोर्वे राष्ट्रस्थे स्वाल् बार्ड् इत्यत्र न्यू अलेसन्ड् नामकद्वीपे इदं केन्द्रं वर्तते।

 जंगमदूरवाण्युपयोगः शिरोSर्बुदस्य कारणं न भवति। 

कण्णूर्> जङ्गमदूरवाण्याः उपयोगेन शिरसि मस्तिष्के च  अर्बुदः न जायते इति विश्वस्वास्थ्यसंघटनेन निर्दिष्टस्य अनुसन्धानस्य फलम्। दीर्घकाले दीर्घसमये च दूरवाण्युपयोक्तृषु दुर्घटसाध्यता न दृष्टा। १९९४ तमवर्षादारभ्य २०२२ तमवर्षपर्यन्तं विश्वस्य विविधस्थानेषु कृतानां ६३ अनुसन्धानानां आधारे एवेदमावेदनम्। 

  Australian Radiation Protection and Nuclear Safety इति संस्थायाः नेतृत्वे आसीदनुसन्धानम्। १० राष्ट्रेभ्यः ११ कुशलाः अनुसन्धानस्य विशकलनं कृत्वा एव ईदृशनिगमनं प्राप्तम्।

Friday, September 6, 2024

 भारतं - सिंहपुरम् 

चत्वारि  सम्मतिपत्राणि हस्ताक्षरीकृतानि। 

सिंहपुरं>  प्रधानमन्त्रिणः नरेन्द्रमोदिनः सिंहपुरसन्दर्शनवेलायां भारत-सिंहपुरराष्ट्रयोर्मध्ये चतुर्षु सम्मतिपत्रेषु हस्ताक्षरं कृतम्। 'सेमी कण्डक्टर्', डिजिटल् सङ्केतविद्या, नैपुणीविकासः, स्वास्थ्यरक्षा इत्येतेषु मण्डलेषु परस्परसहयोगाय सम्मतिपत्राण्येव हस्ताक्षरीकृतानि।

Thursday, September 5, 2024

 केरले श्रावणोत्सवः - हस्तघोषयात्रा श्वः। 

कोच्ची> केरलराज्ये श्रावणोत्सवस्य शुभारम्भः श्वः  क्रियते। तस्य अंशतया कोच्चीराजनगर्यां  विधत्तमाना 'हस्तघोषयात्रा' शुक्रवासरे विधास्यते। 

  तृप्पूणितुरा नगरसभायाः नेतृत्वे आयोज्यमाना इयं घोषयात्रा तृप्पूणितुरायाः राजवीथिषु हरितव्यवहारव्यवस्थाः परिपाल्य एव प्रचलिष्यति। ५९ संख्याकानि कलारूपाणि भविष्यन्ति। 

  श्वः प्रभाते पूर्वेदपुर्यां सर्वकारीयबालकविद्यालयाङ्कणे केरलविधानसभाध्यक्षः ए एन् षंसीरः हस्तोत्सवस्य उद्घाटनं करिष्यति। नियममन्त्री पि राजीवः, लोकसभासदस्यः हैबि ईडनः , विधानसभासदस्यः के बाबुः इत्यादयः कार्यक्रमे भागं स्वीकरिष्यन्ति।

Wednesday, September 4, 2024

 रक्षाप्रवर्तनमध्ये दुर्घटना -

  तटरक्षासेनायाः उदग्रयानं विशीर्य चालकः मृतः। 

पोर्बन्तर्> गुजरातस्य पोर्बन्तर् समुद्रतटे तीररक्षासेनायाः उदग्रयानम् आपत्कालीनावतरणसमये विशीर्य आरबसमुद्रे पतित्वा यानचालकः मृतः। केरले मावेलिक्करा प्रदेशीयः विपिन बाबुः [३९] एव अकालमृत्युमुपगतः। तीररक्षणसेनायां 'सीनियर् डेप्यूटि कमाण्टन्ट्' पदीयः आसीत्। 

  सोमवासरे रात्रौ पोर्बन्तरतीरे दुर्घटनायामुपगतायाः हरिलीला इति  महानोकायाः आहतं नौकासेवकं रक्षितुमेव तटरक्षासेनायाः उदग्रयानं प्राप्तम्। अवतरणमध्ये समुद्रमापतितम्। गुजराते समीपकाले दुरापन्ने चक्रवाते कठिनवर्षायां च समुद्रे लग्नाः ७५ जनाः अनेनैव उदग्रयानेन रक्षिताः अभवन्।

 स्वीडने रक्षितॄः प्रति कर्कशनिर्देशः - शिशुभिः  दूरदर्शनं 'वीडियो' इत्यादीनि न दर्शयितव्यानि। 

स्टोक् होम्>  इदानींतनकाले दूरदर्शने समर्थचलदूरवाण्यां वा मनोरञ्जकानि चलनचित्राणि पश्यन्तः एव शिशवः बालकाश्च भोजनं कुर्वन्ति। तावता ते  'डिजिटल्' उपकरणानाम् अधीनाः अभवन्। 

  किन्तु स्वीडनराष्ट्रे तादृशावस्थायाः परिवर्तनं भविष्यति। न्यूनद्विवयस्कान्  शिशून्  येन केनापि कारणेन दूरदर्शनं वा चलदूरवाणीसदृशानि डिजिटल् दृश्यमाध्यमानि च न  दर्शयेयुः इति रक्षिजनाः सर्वकारेण कर्कशरीत्या आदिष्टाः। डिजिटलुपकरणानाम् अमितोपयोगः कौमारवयस्केषु शारीरिकास्वास्थ्येन सह विषादरोगसहितानां मानसिकरोगाणां कारणाय भवतीति तत्रस्थस्वास्थ्यमन्त्रालयेन निगदितम्।

  सोमवासरे बहिर्नीतमादेशमनुसृत्य २ -५ वयस्कानां शिशूनां कृते परमावधि एकहोरा डिजिटल दर्शनाय अङ्गीकृता अस्ति। ६ - १२ वयस्कानां कृते तत् एक-द्वि होरा भवति। १३ - १८ वयस्केभ्यः कुमारेभ्यः २ - ३ होराः डिजिटल दर्शनाय अनुमोदिताः सन्ति।

Tuesday, September 3, 2024

 आणवायुधयुद्धं कर्तुं न अर्हति, संयमं पालनीयम् इति चीनेन रष्यः स्मारितम्।

   युक्रेन् देशं प्रति आणवायुधयुद्धं कर्तुं न अर्हतीति रष्यां प्रति चीनदेशस्य सूचना। अमेरिकादीनि पश्चिमराष्ट्राणि युक्रेनदेशाय अधिकं साहाय्यं कुर्वन्ति इति स्थितौ, रष्यायाः आणवनयम् परिवर्तयिष्यते इति विदेशकार्यमन्त्री विगतदिने उक्तवान्। सन्दर्भेऽस्मिन् आणवयुद्धस्य स्थितिं गन्तुं न अर्हतीति चीनदेशस्य विदेशकार्य-मन्त्रालयस्य प्रवक्ता माओ निंगः बीजिंगस्थे वार्तासभायाम् अवदत्।

   अस्मान् विरुध्य शत्रवः प्रभूताः सन्ति इति उदीर्य रष्यायाः उप विदेशकार्यमन्त्री सर्जि रियाब्कोवः आणवनयेषु परिवर्तनं नूनं स्यात् इति उक्तवान्। राष्ट्रं प्रति क्वचित् आणवाक्रमणं वा राष्ट्रस्य अस्तित्वस्य कृते भीषा वा कथंचित् विशालम् आक्रमणं वा भवति चेत् आणवायुधं प्रयोक्तुं शक्यते इति रष्यायाः २०२० तमे वर्षे रचितः आणवनयः अस्ति। अस्मिन् नये परिवर्तनम् भविष्यति इति रशियायाः विदेशकार्यमन्त्रालयः संसूचयति।

 नीतिपीठानां 'परिवर्तनसंस्कृतिः' त्याज्या - राष्ट्रपतिः। 

शीघ्रनिर्णयोपवेशनानि अधिकतया आवश्यकानि। 

सर्वोच्चन्यायालयस्य नूतनध्वजः चिह्नश्च प्रकाशितौ।

कार्यक्रमे राष्ट्रपतिः अन्ये च। पश्चात्तले सर्वोच्चन्यायालयस्य नूतनध्वजः। 
 

नवदिल्ली> नीतेः शीघ्रलब्धये न्यायालयेषु सर्वसाधारणतया दृश्यमानः प्रकरणानां परिवर्तनेन विलम्बायमानः संस्कृतिः त्याज्या इति राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उक्तम्। भाण्डीकृतानां प्रकरणानां संख्यां न्यूनीकर्तुं सविशेषाणि 'लोक् अदालत्' नामकानि शीघ्रनिर्णयोपवेशनानि करणीयानीति च जनपदीय नीतिन्याय राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वती सा अवदत्। 

  प्रकराणानाम् अनन्ता परिवर्तनप्रक्रिया सामान्यजनेषु राष्ट्रस्य नीतिन्यायव्यवस्थां प्रति अवमतेः कारणं भविष्यति। ३२ वर्षाणां पूर्वं पञ्जीकृताः अभियाचिकाः अधुनापि निर्णयरहिताः वर्तन्ते। प्रबलाः अपराधिनः सर्वतन्त्रस्वतन्त्राः सन्तः समाजे व्यवह्रियन्ते इत्येतत् दुःखकरा अवस्था भवति। 

  सर्वोच्चन्यायालयस्य ७५ तमं वार्षिकं पुरस्कृत्य नूतनध्वजस्य चिह्नस्य च प्रकाशनं राष्ट्रपतिना निरूढम्।  दिल्ल्यां भारतमण्डपे सम्पन्ने कार्यक्रमे सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः डि वै चन्द्रचूडः, नियममन्त्री अर्जुन राम मेघवालः इत्यादयः भागं गृहीतवन्तः।

Monday, September 2, 2024

 मणिप्पुरे भुषुण्डिप्रयोगः - द्वौ हतौ; ९ व्रणिताः। 

इम्फाल्> मणिप्पुरराज्ये कस्यचन सायुध आक्रमणसंघस्य भुषुण्डिप्रयोगेण बोम्बाक्रमणेन च प्रदेशवासिनी अन्यश्च निहतौ। नव जनाः आहताः। पश्चिम इम्फाल जनपदे आसीदियं दुरापत्तिः। गिरिप्रदेशतः अधित्यकायां निवासिनां विरुध्य प्रकोपनं विना भुषुण्डिप्रयोगः कृत इति सुरक्षाधिकारिभिः निगदितम्।

Sunday, September 1, 2024

 महाराष्ट्रे नूतनमहानौकानिलयाय शिलान्यासः संवृत्तः। 

राष्ट्रविकासाय नवोर्जं प्रदास्यति - प्रधानमन्त्री। 

  मुम्बई> महाराष्ट्रस्य पाल्घरस्थे वाध्वाने नूतनतया निर्मायमाणाय महानौकापत्तनाय प्रधानमन्त्रिणा नरेन्द्रमोदिना शिलान्यासः कृतः। इदं महानौकापत्तनं राष्ट्रस्य विकासोत्पतनाय ऊर्जं प्रदास्यतीति प्रधानमन्त्रिणा उक्तम्। 

  २४,०० 'कण्टेनर्' शेषीयुक्तानां महानौकानां अत्र उपस्थातुं शक्यते। निर्माणपूर्तीकरणान्ते १० लक्षं कर्मावसराः प्रतीक्षन्ते। २०३० तमे वर्षे निर्माणं पूर्तीकरिष्यति। https://www.samprativartah.in

नारीविरुद्धप्रकरणेषु शीघ्रं न्यायसिद्धिः भविष्यतीति नरोद्रमोदी।

    नवदिल्ली> नरेन्द्रमोदी महोदयः नारीभ्यः विरुद्धतया कृतानाम् अपराधानां विषयं गम्भीरमिति निरूप्य, तेषु प्रकरणेषु शीघ्रं न्यायसिद्धिः भविष्यतीति कथितवान्।

   नारीणां सुरक्षायाः प्रकरणेषु भारतदेशे अनेके विधयः न्यायालयद्वारा समागताः सन्ति इति च तेन उक्तम्। २०१९ तमे वर्षे शीघ्रन्यायालयाः स्थापिताः, तथा च तेषु प्रकरणेषु द्रुतन्यायसिद्धिः आवश्यकी इत्यपि उक्तवान्। नारी-सुरक्षा-संबन्धितेषु विषयेषु शीघ्रं न्यायदानं भविष्यतीति च तेन उक्तम्। सर्वोच्च-न्यायालयस्य ७५ तमे वार्षिकोत्सवसमारोहे भाषमाणः आसीत् महोदयः।

Saturday, August 31, 2024

 केरलस्य कार्यदर्शिमुख्यः वि वेणुः अद्य निवर्तते।

डो वि वेणुः। 

शारदामुरलीधरः नूतनी सचिवमुख्या। 

अनन्तपुरी‌> केरलस्य मुख्यसचिवपदात् (Chief Secretary) डो वि वेणुः अद्य निवर्तते। निवर्तमानस्य सचिवमुख्यस्य सेवनाय मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे मन्त्रिमण्डलस्य कृतज्ञता प्रकाशिता। अनन्तरसचिवमुख्यरूपेण शारदामुरलीधरः ऐ ए एस् नियुज्यते। वि वेणोः धर्मपत्नी भवति शारदामुरलीधरः।

 'ऐ एन् एस् अरिघातः' राष्ट्राय समर्पितः।

ऐ एन् एस् अरिघातः। 

 
भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी'। 

विशाखपट्टणम्> भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी' 'ऐ एन् एस् अरिघातः' इति कृतनामधेयः रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। आणवप्रतिरोधमण्डले इयमन्तर्वाहिनी भारतस्य नूतनशक्तिः भविष्यति। 

   विशाखपट्टणे महानौकाशालायां निर्मिता इयं 'अरिहन्ता'गणीया द्वितीया अन्तर्वाहिनी भवति।