OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 4, 2024

 रक्षाप्रवर्तनमध्ये दुर्घटना -

  तटरक्षासेनायाः उदग्रयानं विशीर्य चालकः मृतः। 

पोर्बन्तर्> गुजरातस्य पोर्बन्तर् समुद्रतटे तीररक्षासेनायाः उदग्रयानम् आपत्कालीनावतरणसमये विशीर्य आरबसमुद्रे पतित्वा यानचालकः मृतः। केरले मावेलिक्करा प्रदेशीयः विपिन बाबुः [३९] एव अकालमृत्युमुपगतः। तीररक्षणसेनायां 'सीनियर् डेप्यूटि कमाण्टन्ट्' पदीयः आसीत्। 

  सोमवासरे रात्रौ पोर्बन्तरतीरे दुर्घटनायामुपगतायाः हरिलीला इति  महानोकायाः आहतं नौकासेवकं रक्षितुमेव तटरक्षासेनायाः उदग्रयानं प्राप्तम्। अवतरणमध्ये समुद्रमापतितम्। गुजराते समीपकाले दुरापन्ने चक्रवाते कठिनवर्षायां च समुद्रे लग्नाः ७५ जनाः अनेनैव उदग्रयानेन रक्षिताः अभवन्।

 स्वीडने रक्षितॄः प्रति कर्कशनिर्देशः - शिशुभिः  दूरदर्शनं 'वीडियो' इत्यादीनि न दर्शयितव्यानि। 

स्टोक् होम्>  इदानींतनकाले दूरदर्शने समर्थचलदूरवाण्यां वा मनोरञ्जकानि चलनचित्राणि पश्यन्तः एव शिशवः बालकाश्च भोजनं कुर्वन्ति। तावता ते  'डिजिटल्' उपकरणानाम् अधीनाः अभवन्। 

  किन्तु स्वीडनराष्ट्रे तादृशावस्थायाः परिवर्तनं भविष्यति। न्यूनद्विवयस्कान्  शिशून्  येन केनापि कारणेन दूरदर्शनं वा चलदूरवाणीसदृशानि डिजिटल् दृश्यमाध्यमानि च न  दर्शयेयुः इति रक्षिजनाः सर्वकारेण कर्कशरीत्या आदिष्टाः। डिजिटलुपकरणानाम् अमितोपयोगः कौमारवयस्केषु शारीरिकास्वास्थ्येन सह विषादरोगसहितानां मानसिकरोगाणां कारणाय भवतीति तत्रस्थस्वास्थ्यमन्त्रालयेन निगदितम्।

  सोमवासरे बहिर्नीतमादेशमनुसृत्य २ -५ वयस्कानां शिशूनां कृते परमावधि एकहोरा डिजिटल दर्शनाय अङ्गीकृता अस्ति। ६ - १२ वयस्कानां कृते तत् एक-द्वि होरा भवति। १३ - १८ वयस्केभ्यः कुमारेभ्यः २ - ३ होराः डिजिटल दर्शनाय अनुमोदिताः सन्ति।

Tuesday, September 3, 2024

 आणवायुधयुद्धं कर्तुं न अर्हति, संयमं पालनीयम् इति चीनेन रष्यः स्मारितम्।

   युक्रेन् देशं प्रति आणवायुधयुद्धं कर्तुं न अर्हतीति रष्यां प्रति चीनदेशस्य सूचना। अमेरिकादीनि पश्चिमराष्ट्राणि युक्रेनदेशाय अधिकं साहाय्यं कुर्वन्ति इति स्थितौ, रष्यायाः आणवनयम् परिवर्तयिष्यते इति विदेशकार्यमन्त्री विगतदिने उक्तवान्। सन्दर्भेऽस्मिन् आणवयुद्धस्य स्थितिं गन्तुं न अर्हतीति चीनदेशस्य विदेशकार्य-मन्त्रालयस्य प्रवक्ता माओ निंगः बीजिंगस्थे वार्तासभायाम् अवदत्।

   अस्मान् विरुध्य शत्रवः प्रभूताः सन्ति इति उदीर्य रष्यायाः उप विदेशकार्यमन्त्री सर्जि रियाब्कोवः आणवनयेषु परिवर्तनं नूनं स्यात् इति उक्तवान्। राष्ट्रं प्रति क्वचित् आणवाक्रमणं वा राष्ट्रस्य अस्तित्वस्य कृते भीषा वा कथंचित् विशालम् आक्रमणं वा भवति चेत् आणवायुधं प्रयोक्तुं शक्यते इति रष्यायाः २०२० तमे वर्षे रचितः आणवनयः अस्ति। अस्मिन् नये परिवर्तनम् भविष्यति इति रशियायाः विदेशकार्यमन्त्रालयः संसूचयति।

 नीतिपीठानां 'परिवर्तनसंस्कृतिः' त्याज्या - राष्ट्रपतिः। 

शीघ्रनिर्णयोपवेशनानि अधिकतया आवश्यकानि। 

सर्वोच्चन्यायालयस्य नूतनध्वजः चिह्नश्च प्रकाशितौ।

कार्यक्रमे राष्ट्रपतिः अन्ये च। पश्चात्तले सर्वोच्चन्यायालयस्य नूतनध्वजः। 
 

नवदिल्ली> नीतेः शीघ्रलब्धये न्यायालयेषु सर्वसाधारणतया दृश्यमानः प्रकरणानां परिवर्तनेन विलम्बायमानः संस्कृतिः त्याज्या इति राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उक्तम्। भाण्डीकृतानां प्रकरणानां संख्यां न्यूनीकर्तुं सविशेषाणि 'लोक् अदालत्' नामकानि शीघ्रनिर्णयोपवेशनानि करणीयानीति च जनपदीय नीतिन्याय राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वती सा अवदत्। 

  प्रकराणानाम् अनन्ता परिवर्तनप्रक्रिया सामान्यजनेषु राष्ट्रस्य नीतिन्यायव्यवस्थां प्रति अवमतेः कारणं भविष्यति। ३२ वर्षाणां पूर्वं पञ्जीकृताः अभियाचिकाः अधुनापि निर्णयरहिताः वर्तन्ते। प्रबलाः अपराधिनः सर्वतन्त्रस्वतन्त्राः सन्तः समाजे व्यवह्रियन्ते इत्येतत् दुःखकरा अवस्था भवति। 

  सर्वोच्चन्यायालयस्य ७५ तमं वार्षिकं पुरस्कृत्य नूतनध्वजस्य चिह्नस्य च प्रकाशनं राष्ट्रपतिना निरूढम्।  दिल्ल्यां भारतमण्डपे सम्पन्ने कार्यक्रमे सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः डि वै चन्द्रचूडः, नियममन्त्री अर्जुन राम मेघवालः इत्यादयः भागं गृहीतवन्तः।

Monday, September 2, 2024

 मणिप्पुरे भुषुण्डिप्रयोगः - द्वौ हतौ; ९ व्रणिताः। 

इम्फाल्> मणिप्पुरराज्ये कस्यचन सायुध आक्रमणसंघस्य भुषुण्डिप्रयोगेण बोम्बाक्रमणेन च प्रदेशवासिनी अन्यश्च निहतौ। नव जनाः आहताः। पश्चिम इम्फाल जनपदे आसीदियं दुरापत्तिः। गिरिप्रदेशतः अधित्यकायां निवासिनां विरुध्य प्रकोपनं विना भुषुण्डिप्रयोगः कृत इति सुरक्षाधिकारिभिः निगदितम्।

Sunday, September 1, 2024

 महाराष्ट्रे नूतनमहानौकानिलयाय शिलान्यासः संवृत्तः। 

राष्ट्रविकासाय नवोर्जं प्रदास्यति - प्रधानमन्त्री। 

  मुम्बई> महाराष्ट्रस्य पाल्घरस्थे वाध्वाने नूतनतया निर्मायमाणाय महानौकापत्तनाय प्रधानमन्त्रिणा नरेन्द्रमोदिना शिलान्यासः कृतः। इदं महानौकापत्तनं राष्ट्रस्य विकासोत्पतनाय ऊर्जं प्रदास्यतीति प्रधानमन्त्रिणा उक्तम्। 

  २४,०० 'कण्टेनर्' शेषीयुक्तानां महानौकानां अत्र उपस्थातुं शक्यते। निर्माणपूर्तीकरणान्ते १० लक्षं कर्मावसराः प्रतीक्षन्ते। २०३० तमे वर्षे निर्माणं पूर्तीकरिष्यति। https://www.samprativartah.in

नारीविरुद्धप्रकरणेषु शीघ्रं न्यायसिद्धिः भविष्यतीति नरोद्रमोदी।

    नवदिल्ली> नरेन्द्रमोदी महोदयः नारीभ्यः विरुद्धतया कृतानाम् अपराधानां विषयं गम्भीरमिति निरूप्य, तेषु प्रकरणेषु शीघ्रं न्यायसिद्धिः भविष्यतीति कथितवान्।

   नारीणां सुरक्षायाः प्रकरणेषु भारतदेशे अनेके विधयः न्यायालयद्वारा समागताः सन्ति इति च तेन उक्तम्। २०१९ तमे वर्षे शीघ्रन्यायालयाः स्थापिताः, तथा च तेषु प्रकरणेषु द्रुतन्यायसिद्धिः आवश्यकी इत्यपि उक्तवान्। नारी-सुरक्षा-संबन्धितेषु विषयेषु शीघ्रं न्यायदानं भविष्यतीति च तेन उक्तम्। सर्वोच्च-न्यायालयस्य ७५ तमे वार्षिकोत्सवसमारोहे भाषमाणः आसीत् महोदयः।

Saturday, August 31, 2024

 केरलस्य कार्यदर्शिमुख्यः वि वेणुः अद्य निवर्तते।

डो वि वेणुः। 

शारदामुरलीधरः नूतनी सचिवमुख्या। 

अनन्तपुरी‌> केरलस्य मुख्यसचिवपदात् (Chief Secretary) डो वि वेणुः अद्य निवर्तते। निवर्तमानस्य सचिवमुख्यस्य सेवनाय मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे मन्त्रिमण्डलस्य कृतज्ञता प्रकाशिता। अनन्तरसचिवमुख्यरूपेण शारदामुरलीधरः ऐ ए एस् नियुज्यते। वि वेणोः धर्मपत्नी भवति शारदामुरलीधरः।

 'ऐ एन् एस् अरिघातः' राष्ट्राय समर्पितः।

ऐ एन् एस् अरिघातः। 

 
भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी'। 

विशाखपट्टणम्> भारतस्य द्वितीया 'आणव मिसैल् अन्तर्वाहिनी' 'ऐ एन् एस् अरिघातः' इति कृतनामधेयः रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। आणवप्रतिरोधमण्डले इयमन्तर्वाहिनी भारतस्य नूतनशक्तिः भविष्यति। 

   विशाखपट्टणे महानौकाशालायां निर्मिता इयं 'अरिहन्ता'गणीया द्वितीया अन्तर्वाहिनी भवति।

Friday, August 30, 2024

 रेल् यानानि आक्रमितुं भीकराणाम् आह्वानम्। 

गुप्तान्वेषणसंस्थाः जागरूकाः। 

नवदिल्ली> रेल् यानेषु आक्रमणं कर्तुं भीकरवादिना  फर्हतुल्ला घोरि नामकेन आदिश्यमानं वीडियोचित्रं दृष्ट्वा गुप्तान्वेषणसंस्थाः अतिजागरणे वर्तन्ते। पाकिस्थाने निलीय वसन् घोरी भारते गुप्तरीत्या प्रवर्तमानान् भीकरसंघान् आक्रमणं कर्तुं निर्दिशति। 

  बाष्पस्थालिकाः उपयुज्य रेल् यानेषु स्फोटनं कथं कर्तुं शक्यते इति वीडियोमध्ये विशदीकरोति। पूर्वं रामेश्वरं कफे इत्यस्मिन् विधत्तस्य स्फोटनस्य पृष्ठतः घोरी इति सूच्यते।

 राष्ट्रस्य बृहत्तमं आकाशीय विश्रान्तिभवनं कोच्चि विमानपत्तने। 

आकाशीय विश्रान्तिकेन्द्रस्य अन्तर्भागेषु अन्यतमः। 

रविवासरे मुख्यमन्त्रिणा उद्घाटनं ; यात्रिकाणां सन्दर्शकानां च प्रवेशः।

नेटुम्पाश्शेरी> भारतस्य बृहत्तमं आकाशीय विश्रान्तिभवनं [Aero Lounge] कोच्चि अन्ताराष्ट्रिय विमानपत्तने सज्जमस्ति। यात्रिकाणां कृते अल्पव्ययेन आगोलस्तरीयं विमाननिलयानुभवं साक्षात्कर्तुमुद्दिश्य एव 'सियालेन' एषा परियोजना आविष्कृता। '0484 Aero Lounge' इति कृतनामधेया इयं परियोजना रविवासरे केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिष्यते। 

  अर्धलक्षं चतुरश्रपादमिते अस्मिन् भवनसमुच्चये ३७ प्रकोष्ठानि, ४ आडम्बरप्रकोष्ठानि, द्वौ सभामण्डपौ, ग्रन्थशाला, भोजनशाला, 'स्पा', व्यायामसुविधाप्रकोष्ठः इत्यादीनि वर्तन्ते।

Thursday, August 29, 2024

 'मुल्लप्पेरियार् प्रकरण'परिहाराय कुल्या पर्याप्ता इति ई श्रीधरः। 

कोष़िक्कोट्> केरलस्य 'मुल्लप्पेरियार् प्रकरणे' नूतननिर्देशेन दिल्ली मेट्रो रयिल् कोर्परेशनस्य भूतपूर्वः उपदेष्टा ई श्रीधरः। 

  तमिलनाटाय जलवितरणार्थं कुल्यानिर्माणमेव वरमिति ई श्रीधरः अवोचत्। वर्तमानसेतोः तमिलनाटं प्रति ४ कि मी परिमित कुल्यानिर्माणाय केवल ४०० कोटि रूप्यकाणां व्ययमेव भविष्यति। कुल्यानिर्माणाय एकसंवत्सरमेव पर्याप्तम्। किन्तु नूतनसेतुनिर्माणाय १५ वर्षाणि आवश्यकानि। यदि कुल्यानिर्माणम् अभविष्यत् तर्हि ५० संवत्सराणि यावत् नूतनसेतुमधिकृत्य चिन्तापि नावश्यकी।

  'पश्चिमघट्टसंरक्षणं मुल्लप्पेरियार् भीषायाः परिहारः च' इत्यस्मिन् विषये नाषणल् हिन्दुलीग् इत्यनेन संघटनेन आयोजितायां सङ्गोष्ठ्यां  भाषमाणः आसीत् ई श्रीधरः। १४२ पादपरिमितसम्भरणशेषीयुक्तस्य सेतोः अधस्तात् शतपादोन्नत्यां ६ मीटर् विस्तारे कुल्या निर्मातव्या। यदा सेतुजलं १०० पादोन्नतिं प्राप्नोति तदा कुल्याद्वारा प्रवह्य सम्मर्दं न्यूनीकृत्य भीषामपाकर्तुं शक्यते।

 दशलक्षं कर्मसौविध्यम् सृजते भारतेषु।

नवदिल्ली>  विकसितभारतम् इत्यस्मिन् लक्ष्ये लग्नेन भारतसर्वकारेण दशलक्षं जनेभ्यः कर्मसौविध्यम् सृजते। तदर्थं १२ यन्त्रशाला सुसौविध्य-नगराणि (smart city) संरचयन्ति।  केन्द्रसर्वकारस्य मन्त्रितलोपवेशने एव निर्णयोऽयं स्वीकृतः। परियोजनेयं परोक्षतया ३० लक्षं जनेभ्यः कर्मावसरः दास्यति।  विश्वस्य विविधेभ्यः प्रदेशेभ्यः यन्त्रशालाः  सृष्टिकर्मार्थं भारतं समागमिष्यन्ति। उत्तराखण्डस्य खुरप्रिया पञ्चाबस्य राजपुरपाट्याला महाराष्ट्रस्य दिग्गि उत्तरप्रदेशस्य आग्र प्रयागराज च बीहारस्य गय तेलुङ्गानायाः सहीराबागः आन्ध्रायाः ओर्वाक्कल् कोप्पार्ति च राजस्थानस्य जोधपुरपाली केरळस्य पालक्काट् च समर्थनगरस्य कृते चिताः प्रदेशाः भवन्ति। २८६०२ कोटि रूप्यकाणि एतस्याः परियोजनायाः कृते संरक्षिताः सन्ति।

 पालक्काटे 'स्मार्ट' व्यावसायिकनगर अन्तःपथाय केन्द्रसर्वकारस्य अनुज्ञा। 

नवदिल्ली> व्यवसायमण्डले केरलस्य उत्धावनाय पालक्काट् जनपदं केन्द्रीकृत्य व्यावसायिकसमुज्वलनगरान्तःपथं [Industrial smart city corridor] स्थापयितुं केन्द्रसर्वकारेण अनुज्ञा दत्ता। कोच्ची - बङ्गलुरु व्यवसायान्तःपथं प्रति सुप्रधानं पदक्षेपं भवत्येतन्नगरम्। अन्तःपथाय आवश्यकस्य स्थानस्य ८२% च राज्यसर्वकारेण २०२२ तमे वर्षे एव स्वायत्तीकृतमासीत्। 

   निर्दिष्ट सुसौविध्यनगराय १७१० एकर् परिमिता भूमिः ३८०६ कोटिरूप्यकाणि चावश्यकानि। अत्र भक्ष्यसंस्करणं, राष्ट्ररक्षा, औषधनिर्माणं, बहिराकाशं, यन्त्रोपकरणानि, जतु-पलास्तिकोत्पन्नानि इत्यादीनि निर्मास्यन्ते। 

    केन्द्रसर्वकारेण अङ्गीकृतेषु १२ सुसौविध्य नगरेषु अन्यतमं भवति पालक्काट् व्यवसायनगरम्।

Wednesday, August 28, 2024

 १७ संवत्सराभ्यन्तरेषु पाकिस्थानतः कोटि जनाः पलायिताः। 


   २०१८ संवत्सरानन्तरं कोटि संख्याकाः पाकिस्थानीय-नागरिकाः अन्यत्र कर्मोपलब्ध्यर्थं पाकिस्थानं विहाय पलायितवन्तः। २०१५ तमे आसीत् अधिनिवेशस्य आधिक्यम्। ९००००० जनाः कर्मलाभाय राष्ट्रान्तरं गतवन्तः। २०१३ तमे ८००००० जनाः स्वराष्ट्रं परित्यज्य गन्तुमद्युक्ताः।

 बलूचिस्थाने भीकराक्रमणं - ५१ जनाः हताः। 

कराची> पाकिस्थाने बलूचिस्थानखण्डस्य विविधस्थानेषु  शनि-रविवासरयोः विधत्तायां भीकराक्रमणपरम्परायां ५१ जनाः भुषुण्डिप्रयोगेण हताः। अनेके व्रणिताश्च। मृतेषु ६ सुरक्षासैनिकाः १२ भीकराश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'बलूचिस्थान् लिबरेषन् आर्मी [बी एल् ए]' इति बलूच् विघटनवादसंघटनेन स्वीकृतम्। बलूचिस्थानप्रदेशे वर्तमानानि आरक्षकनिस्थानानि, राष्ट्रियमार्गाः, रेल्यानमार्गाश्च आक्रमणाधीनानि जातानि। रविवासरे रात्रौ मुसाखलजनपदस्थे राजमार्गे बस् यानं प्रतिरुध्य आक्रमणकारिणः २३ यात्रिकाणां प्रत्यभिज्ञानपत्रं निरीक्ष्य २३ जनान् भुषुण्डिप्रयोगेण निहतवन्तः। वंशीयविद्वेष एव हत्यायाः कारणमिति आरक्षकैः मन्यते।

Tuesday, August 27, 2024

 लडाके पञ्च जनपदाः अपि प्रख्यापिताः। 

नवदिल्ली> नूतनतया रूपीकृते केन्द्रप्रशासनप्रदेशे लडाके नवीनाः पञ्च जनपदाः अपि केन्द्रसर्वकारेण प्रख्यापिताः।  सन्स्कार्, द्रास्, षाम्, नुब्रा, चाङ्ताङ् इत्येते सन्ति नूतनजनपदाः। नूतनाः जनपदाः श्रेष्ठप्रशासनाय समृद्धये च हेतुभूताः भविष्यन्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना गृहमन्त्रिणा अमित शाहेन चोक्तम्।

 वयनाट् दुरन्तः - सहायहस्तेन मध्यप्रदेश-उत्तरप्रदेशसर्वकारौ। 

भोपालं>  केरले प्रकृतिदुरन्तसमाश्वासरूपेण मध्यप्रदेशसर्वकारः २० कोटिरूप्यकाणि साहाय्यं प्रख्यापितवान्। त्रिपुराय अपि साहाय्यं प्रख्यापितम्। मुख्यमन्त्री मोहनयादवः 'एक्स्' इत्यनेन  सामाजिकमाध्यमेनैव प्रख्यपनमिदं कृतवान्। 

   वयनाटस्य पुनरधिवासप्रवर्तनाय उत्तरप्रदेशसर्वकारेणापि १० कोटिरूप्यकाणां धनसाह्यं प्रख्यापितम्। केरलराज्यपालःआरिफ् मुहम्मदखानः वृत्तान्तमिदं प्रस्तुतवान्।