OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 28, 2024

 १७ संवत्सराभ्यन्तरेषु पाकिस्थानतः कोटि जनाः पलायिताः। 


   २०१८ संवत्सरानन्तरं कोटि संख्याकाः पाकिस्थानीय-नागरिकाः अन्यत्र कर्मोपलब्ध्यर्थं पाकिस्थानं विहाय पलायितवन्तः। २०१५ तमे आसीत् अधिनिवेशस्य आधिक्यम्। ९००००० जनाः कर्मलाभाय राष्ट्रान्तरं गतवन्तः। २०१३ तमे ८००००० जनाः स्वराष्ट्रं परित्यज्य गन्तुमद्युक्ताः।

 बलूचिस्थाने भीकराक्रमणं - ५१ जनाः हताः। 

कराची> पाकिस्थाने बलूचिस्थानखण्डस्य विविधस्थानेषु  शनि-रविवासरयोः विधत्तायां भीकराक्रमणपरम्परायां ५१ जनाः भुषुण्डिप्रयोगेण हताः। अनेके व्रणिताश्च। मृतेषु ६ सुरक्षासैनिकाः १२ भीकराश्च अन्तर्भवन्ति। 

  आक्रमणस्य उत्तरदायित्वं 'बलूचिस्थान् लिबरेषन् आर्मी [बी एल् ए]' इति बलूच् विघटनवादसंघटनेन स्वीकृतम्। बलूचिस्थानप्रदेशे वर्तमानानि आरक्षकनिस्थानानि, राष्ट्रियमार्गाः, रेल्यानमार्गाश्च आक्रमणाधीनानि जातानि। रविवासरे रात्रौ मुसाखलजनपदस्थे राजमार्गे बस् यानं प्रतिरुध्य आक्रमणकारिणः २३ यात्रिकाणां प्रत्यभिज्ञानपत्रं निरीक्ष्य २३ जनान् भुषुण्डिप्रयोगेण निहतवन्तः। वंशीयविद्वेष एव हत्यायाः कारणमिति आरक्षकैः मन्यते।

Tuesday, August 27, 2024

 लडाके पञ्च जनपदाः अपि प्रख्यापिताः। 

नवदिल्ली> नूतनतया रूपीकृते केन्द्रप्रशासनप्रदेशे लडाके नवीनाः पञ्च जनपदाः अपि केन्द्रसर्वकारेण प्रख्यापिताः।  सन्स्कार्, द्रास्, षाम्, नुब्रा, चाङ्ताङ् इत्येते सन्ति नूतनजनपदाः। नूतनाः जनपदाः श्रेष्ठप्रशासनाय समृद्धये च हेतुभूताः भविष्यन्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना गृहमन्त्रिणा अमित शाहेन चोक्तम्।

 वयनाट् दुरन्तः - सहायहस्तेन मध्यप्रदेश-उत्तरप्रदेशसर्वकारौ। 

भोपालं>  केरले प्रकृतिदुरन्तसमाश्वासरूपेण मध्यप्रदेशसर्वकारः २० कोटिरूप्यकाणि साहाय्यं प्रख्यापितवान्। त्रिपुराय अपि साहाय्यं प्रख्यापितम्। मुख्यमन्त्री मोहनयादवः 'एक्स्' इत्यनेन  सामाजिकमाध्यमेनैव प्रख्यपनमिदं कृतवान्। 

   वयनाटस्य पुनरधिवासप्रवर्तनाय उत्तरप्रदेशसर्वकारेणापि १० कोटिरूप्यकाणां धनसाह्यं प्रख्यापितम्। केरलराज्यपालःआरिफ् मुहम्मदखानः वृत्तान्तमिदं प्रस्तुतवान्।

Monday, August 26, 2024

 ग्रामग्रामान्तरेषु जन्माष्टमी महोत्सवः।

  आलुवा> आभारतम् अद्य श्रीकृष्ण-जन्माष्टमी-महोत्सवः सम्पन्नः। केरळेषु ग्रामग्रामान्तरेषु अपि शोभायात्रा सम्पना। श्रीकृष्ण-गोपिकादीनां वेषान् धृत्वा बालक-बालिकाः शोभायात्रायां भागं स्वीकृतवन्तः। 

 बालगोकुलम् इति प्रसिद्धस्य बालानां सांस्कृतिकदलस्य नेतृत्वे असीत् शोभायात्रायाः परिक्रमः। स्त्रीपुरुषाः वृद्धजनाः च भक्त्यादरपुरःसरम् उत्सवेऽस्मिन् भागं कुर्वन्तः सन्ति। अस्मिन् दिने अयोध्या मथुरा आदि देवालयेषु अपि विशेषता अस्ति।




 श्रीगरीबदासीयसाधुसंस्कृतमहाविद्यालये संस्कृतदिवसे शोभायात्रा सुसम्पन्ना।

वार्ताहर:-कुलदीपमैन्दोला।

हरिद्वारम्> रविवासरे संस्कृतसप्ताहस्य अवसरे आयोजितैः विविधैः संस्कृतकार्यक्रमैः संस्कृतशोभायात्रायै सह श्रीगरीबदासीय-साधुसंस्कृतमहाविद्यालयस्य संस्कृतदिवसः सम्पन्नः। सभागारस्य जगजीतपुरकङ्खलस्य हरिद्वारस्य सभागारे दीपप्रज्वलनेन वैदिकमन्त्रजपेन च सुन्दरः कार्यक्रमः आयोजितः।  कार्यक्रमस्य अध्यक्षः महाविद्यालयस्य प्राचार्यः डॉ. प्रेरणा गर्गः तथा कार्यक्रमस्य मुख्यातिथिः गंगासभासचिवः उज्ज्वलपंडितः भारतीयजनतापार्टी-दलोपाध्यक्षः तथा महाविद्यालयस्य शिक्षकाणां माध्यमेन कार्यक्रमस्य आरम्भः सञ्जात:।  सप्ताहे कार्यक्रमे संस्कृतविषये चर्चा, अनुभवकथनम्, संस्कृते गीतानि श्लोकान् च पाठयित्वा सम्भाषणं च छात्रैः कार्यान्वितम् कृतम्।  कार्यक्रमे मुख्यातिथिः उज्ज्वलपण्डितः 

 बङ्गलादेशे प्रलयः - त्रिलक्षं जनाः समाश्वासशिबिरेषु।

धाक्का>  बङ्गलादेशे सप्ताहं यावदनुवर्तमाने वृष्टिपाते प्रलये च दुरितमनुभूयमानाः त्रिलक्षं जनाः समाश्वासशिबिरेषु वर्तन्ते। नैके प्रदेशाः पृथक्भूताः अभवन्। 

  सीमाराज्ये त्रिपुरे तु शक्ता वर्षा अनुभूयते। तत्र ६५,००० जनाः समाश्वासशिबिराणि प्रविष्टाः।

 'टेलिग्राम्' स्थापकः दुरोव् निगृहीतः। 

पारीस्> सन्देशप्रेषणोपायः टेलिग्राम् इत्यस्य सहस्थापकः   सि ई ओ पदीयः पावेल् दुरोवः फ्रान्स् राष्ट्रे निगृहीतः। टेलिग्रामसङ्केतं दण्डीयापराधकृत्येषु उपयुज्यन्ते इत्यस्मिन् प्रकरणे पराजितः इत्यारोप्य एवायं प्रक्रमः।

Sunday, August 25, 2024

 एकीकृतनिवृत्तिवेतनाभियोजनया केन्द्रसर्वकारः। 

नवदिल्ली> केन्द्रसर्वकारसेवकानां निवृत्तिवेतनपरिकल्पने परिष्करणं विधाय केन्द्रसर्वकारः। २०२४ तमे वर्षे विधत्तायाः एन् पि एस् इति परिकल्पनायाः स्थाने 'यू पि एस्' नामिका नूतनाभियोजना सर्वकारेण अङ्गीकृता। 

   नूतनाभियोजनानुसारं   केन्द्रसर्वकारसेवकानां कृते  तेषाम् आधारवेतनस्य अर्धांशं   निवृत्तिवेतनरूपेण लप्स्यते। २०२५एप्रिल् प्रथमदिनाङ्के अभियोजनेयं प्रवृत्तिपथमागमिष्यति।

 गुजरातस्य 'मधापर'ग्रामः एष्याभूखण्डे सम्पन्नः ग्रामः। 

भुज्> एष्याभूखण्डस्य नितरां सम्पन्नः ग्राम इति ख्यातिं  गुजरातराज्यस्थे कच् जनपदे मधपरग्रामः प्राप।  तत्रत्यैः १२०० अधिकैः प्रवासिपरिवारैरेव अयमुपलब्धिः प्राप्तः। तेषां  वासकर्मादीनि  , न्यूसिलान्टः, अमेरिका, आस्ट्रेलिया इत्यादिषु देशेषु वर्तन्ते तथापि तेषां सम्पन्नक्षेपेण सम्पन्नो भवत्ययं ग्रामः। 

  ७००० कोटि रूप्यकाणां स्थिरनिक्षेपः ग्रामवासिनामस्तीति गण्यते। १५ सामान्य-निजीयवित्तकोशाः ग्रामेSस्मिन् विद्यन्ते। ग्रामस्य जनसंख्या ३२००० अस्ति। भवनानि तु २०,०००। अनेके ग्रामीणाः विदेशेषु कर्म कुर्वन्तः अपि ते सर्वे ग्रामस्य अभिवृद्धये अधिकधनराशिः ग्रामाय व्ययीकुर्वन्ति इति भूतपूर्वः जनपदाध्यक्षः परुल् बन् कारः इत्यनेनोक्तम्।

 वृष्टिदुष्प्रभावः - त्रिपुराय ४० कोटि रूप्यकाणि अनुमोदितानि। 

नवदिल्ली> त्रिपुरराज्ये गतदिनेषु जातेषु वृष्टिदुष्प्रभावेषु २२ जनाः मृत्युमुपगताः। १७ लक्षं जनाः प्रलयबाधिताः अभवन्। समाश्वासरूपेण केन्द्रसर्वकारेण ४० कोटि रूप्यकाणि अनुमोदितानि इति गृहमन्त्रिणा अमित शाहेन निगदितम्। 

  दुरन्तबाधितानां साह्याय रक्षाप्रवर्तनाय च राज्यसर्वकारेण सहकर्तुं ११ एन् डि आर् एफ् संघाः वायुसेनायाः ४ उदग्रयानानि च अनुमोदितानीति च रक्षामन्त्रिणा 'एक्स्' समाजिकमाध्यमेन सूचितम्।

 हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थम् अन्तर्विद्यालयीया प्रतियोगिता समनुष्ठिता।

वार्ताहरः - पुरुषोत्तमशर्मा -

  नौएड़ा उत्तर-प्रदेशः> एपीजे इंटरनेशनल विद्यालये मन्थनमिति अन्तर्विद्यालयीया प्रतियोगिता समायोजिता। 21.08.24 तमे  दिनाङ्के बुधवासरे हिन्दी-संस्कृतभाषयो: संवर्धन-संरक्षणार्थं जनमानसेषु मातृभाषाया:  हिन्दीभाषाया: च  प्रचार-प्रसारार्थं ग्रेटर नोएडा स्थिते एपीजे इंटरनेशनल स्कूल इति विद्यालये, मन्थनाख्या अन्तर्विद्यालयीया प्रतियोगिता  समनुष्ठिता। यस्यां प्रतियोगितायां नोएडा-ग्रेटरनोएडा- दिल्लीस्थानां विंशति-प्राय: विद्यालयानां द्वि-शत-मिता: छात्रा: प्रतिभागं कृतवन्त:। कार्यक्रमस्य शुभारम्भ: विद्यालयस्य प्रधानाचार्यया  डॉ. सरितापाण्डेमहोदयया मुख्यातिथिना प्रसिद्ध-कवयित्र्या, लेखिकया च  उमंग जौली सरीन इत्यनया, समवाप्तसाहित्याकादमी पुरस्कारेण विद्वद्भूषणेन डॉ. युवराजभट्टराई वर्येण च  साकं दीपप्रज्वालनं कृत्वा विहितः।  तदनु मङ्गलाचरणत्वेन  विद्यालयस्य छात्राभि:  संगीतमयी सरस्वतीवन्दना समाचरिता। अतिथि देवो भव इति प्राचीनां भारतीयां परम्परां परिपालयन् कार्यक्रमे समागताय अतिथि-द्वयाय उत्तरीयवस्त्रप्रदानेन  पादपप्रदानेन  पुस्तकार्पणेन च अतिथिसपर्या सम्पादिता। अनेन  साकमेव विद्यालये मन्थनाख्या अन्तर्विद्यालयीया:  प्रतियोगिता:  समारब्धा:। प्रतियोगिता प्रकल्पे नैका: स्पर्धा: समनुष्ठिता: आसन्। एता:  प्रतियोगिता:  तृतीयकक्षा-त: अष्टमीकक्षां यावत् अधीयानेभ्य: विद्यार्थिभ्य:  आयोजिता:  अभूवन्। एतासु प्रतियोगितासु स्पन्दन-शीर्षकेण हास्यकवितावाचनस्य प्रतियोगितायां  तृतीय-कक्षाया: छात्रा: रमणीयरीत्या कवितावाचनं  प्रस्तुवन्त:। यत्र क्रमशः  प्रथमस्थानम् एपीजे इंटरनेशनल स्कूल इति आयोजकविद्यालयस्य  एव  छात्र:  अर्शितमोहन:  अध्यगच्छत्, द्वितीये स्थाने  गौर इंटरनेशनल स्कूल  इति विद्यालयस्य छात्रा नविका तिवारी अवर्तत।  अथ च डी.पी.एस. नॉलेज पार्क इति विद्यालयस्य छात्रा अनायशा  तृतीयस्थानभाजनीभूता।


    अस्माकं संस्कृति:  अस्माकं  रिक्थम् इति विषयाधारितायां प्रतियोगितायां चतुर्थकक्षाया:  छात्रा: सहभागं विहितवन्त:। यत्र च प्रथमस्थाने फादर एग्नल स्कूल इति विद्यालयस्य छात्रा आरिया सचदेवा  द्वितीयस्थाने एपीजे इंटरनेशनल स्कूल इति विद्यालयस्य  एव छात्र: अंश:  तृतीये स्थाने च  पेसिफिक वर्ल्ड स्कूल इति विद्यालयस्य छात्रा मिहिका शेखर:   अवर्तन्त। पञ्चमकक्षायै प्रकृतिकल्पनाधारिता

Saturday, August 24, 2024

 नेपाले बस् यानं नदीं पतित्वा २७ भारतीयाः मृत्युमुपगताः। 

काठ्मण्डुः> महाराष्ट्रात् दशदिनात्मकाय तीर्थाटनाय नेपालदेशं प्राप्तवत्सु ४३ यात्रिकेषु २७ जनाः मृताः। तैः सञ्चरितं बस् यानं नेपालस्थां  मर्स्याङ् नदीं पतित्वा एवेयं दुर्घटना। १६ जनाः आहताः। 

   काठ्मण्डुतः १२० कि मी दूरे तनाहुन जनपदे ऐना पहारा नामकस्थाने शुक्रवासरे प्रभाते ११. ३० वादने आसीदियं दुर्घटना। महाराष्ट्रस्थात् भूसालग्रामात् नेपालं प्रति विनोदयात्रार्थं प्रस्थितेषु त्रिषु बस् यानेषु अन्यतमं यानं राष्ट्रियमार्गात् १५० पादपरिमितम् अधः अतिशीघ्रेण  प्रवहन्तीं नदीं पतितमासीत्।

 मोदिने युक्रैने उज्वलं स्वीकरणम्।

नरेन्द्रमोदी सेलन्स्की च अभिमुखभाषणे। 

 

कीव्> शान्तिसन्देशेन सह युक्रैनं प्राप्तवते भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने प्रेमनिर्भरं स्वीकरणं विहितवान् तत्रत्यः राष्ट्रपतिः व्लोदिमर् सेलन्स्की। 

  पोलण्टतः रेल् यानमार्गेण दश होराः अटनं कृत्वा कीव् नगरं प्राप्तवन्तं मोदिनं व्लोदिमर् सेलन्स्की आलिङ्गनं कृत्वा स्वीकृतवान्। तदनन्तरं होरात्रयाधिकं यावत् मरिन्स्की राजभवने तौ मेलनं कृत्वा युक्रैन-रष्या युद्धमधिकृत्य स्वाभिमतानि प्रकाशितवन्तौ। युक्रैन-रष्ययोः संघर्षं समापयितुं क्रियमाणेषु आगोलपरिश्रमेषु सुप्रधाननयतन्त्रशक्तिरूपेण वर्तितुं भारतेन शक्यते इति सेलन्स्की अवदत्। राष्ट्रे शान्तिसंस्थापनाय भारतस्य सम्पूर्णं सहकारित्वं स्यादिति मोदिना स्पष्टीकृतम्।

Friday, August 23, 2024

 त्रिपुरे जलोपप्लवः मृत्स्खलनं च - १० मरणानि। 

अगर्तला> त्रिपुरराज्ये प्रचण्डवृष्टिकारणात् दुरापन्ने जलोपप्लवे मृत्स्खलने च दश जनाः मृताः। एकः अप्रत्यक्षः अभवत्। 

  राज्ये रविवासरतः तीव्रा वृष्टिरनुवर्तते। ३३० समाश्वासशिबिराणि आरब्धानि। ३२,७५० जनाः शिबिरेषु वर्तन्ते। मुख्यनदीषु जलवितानं उच्चतरं वर्तते। राज्यस्य राष्ट्रस्य च दुरन्तनिवारणसेनाः असम 'रैफिल्स्' इत्यादीनां नेतृत्वे रक्षाप्रवर्तानि प्रचलन्ति।

Thursday, August 22, 2024

 भारतप्रधानमन्त्री पोलण्टे। 

वार्सा> द्विराष्ट्रसन्दर्शनस्य अंशतया भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः पोलण्टं प्राप्तवान्। राष्ट्रपतिः आन्द्रेय डूडा,  प्रधानमन्त्री डोणाड् टस्कः इत्येताभ्यां सह उपवेशनं भविष्यति। ततः वार्सायां कस्मिंश्चित् सामान्यसम्मेलनम् अभिसम्बुद्धिष्यते। 

  अनन्तरं नरेन्द्रमोदी युक्रैन् प्रस्थास्यति। तत्रत्यं राष्ट्रपतिं व्लोदिमर् सेलन्सीम् अभिमुखीकृत्य चर्चां करिष्यति।

 आयुर्वेदे सहकाराय भारत - मलेष्या सम्मतिः। 

नवदिल्ली> आयुर्वेदः पारम्पर्यचिकित्सा इत्यादिषु भिन्नक्षेत्रेषु परस्परसहकाराय भारत-मलेष्यराष्ट्रयोर्मध्ये सप्त सम्मतिपत्राणि  हस्ताक्षरीकृतानि। मलेष्यायाः विश्वविद्यालयेषु आयुर्वेदपीठं, तिरुवल्लुवर् पीठं च स्थापयिष्यति। 

  भारतसन्दर्शनाय प्राप्तः मलेष्यायाः प्रधानमन्त्री अन्वर इब्राहिमः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी इत्येतयोः नेतृत्वे सम्पन्ने उभयपक्षचर्चायामेव ऐकमत्यप्राप्तिः।

Wednesday, August 21, 2024

 चन्द्रयानस्य पुनर्नियोगानां रूपकल्पना सम्पन्ना।

नवदिल्ली> चन्द्रयानं - ४, ५ नियोगानां प्रवर्तनरूपकल्पनाः पूर्तीकृत्य सर्वकारस्य अनुज्ञायै समर्पितमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः  एस् सोमनाथः न्यगादीत्। चन्द्रोपरितलं प्रति मन्दावतरणानन्तरं तत्रस्थानां मृच्छिलानां भूमिम् आनयनं, चान्द्रभ्रमणपथे एव बहिराकाशे संस्थापनपरीक्षणम् इत्यादयः एव चन्द्रयान चतुर्थस्य नियोगाः वर्तन्ते। 

  पञ्च संवत्सराभ्यन्तरे ७० उपग्रहाणां विक्षेपणं भविष्यतीति एस् सोमनाथः अवदत्। चन्द्रयान तृतीयस्य प्रवर्तनं समाप्तमिति तेनोक्तम्।