OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 20, 2024

 कोल्कोत्तायां वैद्यायाः बलात्कारहत्या - आराष्ट्रं प्रतिषेधः ; स्वयमेव प्रकरणं स्वीकुर्वन् सर्वोच्चनीतिपीठः।

नवदिल्ली> पश्चिमवंगस्य  कोल्कोत्तायां आर् जि कर् आतुरालये युवकवैद्यां बलात्कारं कृत्वा अमारयत् इत्यस्मिन् प्रकरणे आभारतं प्रतिषेधान्दोलनं प्रचलति। गतदिने कोल्कोत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे मोहन बगान - ईस्ट् बङ्गाल् पादकन्दुकक्रीडासमित्याः आराधकवृन्दं समेत्य प्रतिषेधान्दोलनं अकरोत्। 

  सर्वेषु राज्येषु वैद्याः कर्मनिरासं उद्घोष्य विविधदिनेषु प्रतिषेधान्दोलने भागं कृतवन्तः। दिल्यामपि वैद्यकछात्रैः आन्दोलनं विधत्तम्। 

www.samprativartah.in

    प्रत्युत, सर्वोच्चन्यायालयेन प्रकरणेSस्मिन् स्वमेधया प्रकरणं पञ्जीकृतम्। मुख्यन्यायाधिपः न्याय. डि वै चन्द्रचूडः आध्यक्षम् ऊढमानेन त्र्यङ्गनीतिपीठेन  प्रकरणमद्य परिगण्यते।

Monday, August 19, 2024

 अद्य विश्वसंस्कृतदिनम्। 

आविश्वं संस्कृतप्रचरण-पोषणकार्यक्रमाः समारभन्ते। 

सान्स्ग्रीट् द्वारा लब्धं चित्रम्

 कोच्ची> विश्वस्मिन् सर्वत्र अद्य संस्कृतदिनं समुचितरीत्या आघुष्यते। विद्यालयेषु संस्कृतसमित्याः नेतृत्वे सामाजिकसंस्थासु संस्कृतानुरागिणाम् आभिमुख्ये च विविधाः संस्कृतप्रचरण-पोषणकार्यक्रमाः अद्य समारभन्ते।

www.samprativartah.in

  १९६९ तमे वर्षे आसीत् तदानींतनकेन्द्रसर्वकारेण भारते इदंप्रथमतया संस्कृतदिनत्वेन आचरितुं निर्णयः कृतः। शकवर्षदिनदर्शिकामनुसृत्य श्रानणपौर्णमिदिनं संस्कृतदिनपर्वन चितः च। ततः प्रभृति आराष्ट्रं संस्कृभाषायाः प्रचरणाय पोषणाय सामान्यजनेषु भाषायाः महत्वं प्राधान्यं चावबोधयितुं विविधाः कार्यक्रमाः प्रतिवर्षम् आयोजयन्ति च। 

  सर्वेभ्यः विश्वजनेभ्यः सम्प्रतिवार्तादिनपत्रिकायाः हार्दिकाः संस्कृतदिनाशंसाः।

 विश्वसंस्कृतदिवसस्य हार्दाः शुभकामनाः

Sunday, August 18, 2024

 वयनाट् भूस्खलनं - १२०० कोटिरूप्यकाणां नष्टः इति सर्वकारः। 

कोच्ची> जूलै त्रिंशे दिनाङ्के प्रत्युषसि वयनाट् जनपदस्थे मुण्टक्कै, चूरल् मला, अट्टमला प्रदेशेषु  दुरापन्ने भूस्खलनेन प्राथमिकगणनामनुसृत्य १२०० कोटिरूप्यकाणां विनाशः जात इति केरलसर्वकारेण उच्चन्यायालयं प्रति निवेदितम्। १५५५ गृहाणि सम्पूर्णतया वासाय अयोग्यानि जातानि। दुरन्ते २३१ मरणानि स्थिरीकृतानि। १२८ संख्याकाः इदानीमपि अदृष्टाः वर्तन्ते। २१२ शरीरावशिष्टानि अधिगतानि।  प्रत्यनभिज्ञातानि ५३ मृतशरीराणि सम्पूर्णादरेण अन्त्याञ्जलिं समर्प्य संस्कृतानि। 

www.samprativartah.in

   ६२६ हेक्टरपरिमितानां स्थानानां कृषिः विनाशिताः। त्रयः सेतवः, १३६ सर्वकारीयभवनानि, द्वौ विद्यालयौ, १. ५ कि मी परिमितं मार्गः, १२४ कि मी दीर्घयुक्तं विद्युत्संविधानं, २२६ परिपालितमृगाः इत्यादीनि विनष्टानि विनाशितानि च।

 २०२२ तमवर्षस्य चलच्चित्रपुरस्काराः उद्घोषिताः। 

श्रृषभ षेट्टिः सर्वश्रेष्ठाभिनेता, नित्या मेनोनः, मानसी परेखः च अभिनेत्र्यौ, 'आट्टम्' सर्वश्रेष्ठचलच्चित्रं,  'कान्तार' श्रेष्ठं जनप्रियचित्रं, सूरज आर् बर्जात्यः सर्वश्रेष्ठः निदेशकः। 

नवदिल्ली> २०२२ तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। आनन्द एकर्षिः इत्यस्य  केरलीयस्य निदेशकत्वे साक्षात्कृतम् 'आट्टम्' इति चलच्चित्रं नैकेभ्यः पुरस्कारेभ्यः अर्हमभवत्। नाटकस्य जीवितस्य च समञ्जसमेलनेन विशिष्टमेतत् मलयालचलच्चित्रं 'फीचर्' विभागे श्रेष्ठतमं चित्रं , श्रेष्ठतमा पटकथा, श्रेष्ठतमं चित्रसंयोजनमित्येभिः पुरस्कारैः सम्मानितम्। 

www.samprativartah.in

   कान्तार इति कन्नडचलच्चित्रे अभिनयेन ऋषभ षेट्टिः श्रेष्ठः अभिनेता अभवत्। 'तिरुच्चित्रम्पलम्' इति तमिलचित्रेण नित्यामेनोनः श्रेष्ठा नटी अभवत्। कच् एक्स्प्रेस् इति गुजरातीचित्रेण मानसीपरेख् अपि श्रेष्ठा नटिपदं प्राप्ता। उञ्चायि इति हिन्दीचलनचित्रस्य निदेशकः सूरज आर् बर्जात्यः श्रेष्ठनिदेशकपुरस्कारेण सम्मानितः।

Saturday, August 17, 2024

 पाकिस्थाने 'मङ्कि पोक्स्' दृढीकृतम्। 

पेषावरः> आफ्रिक्काभूखण्डे प्रसार्यमाणः 'मङ्कि पोक्स्' इति वानरमसूरि रोगः पाकिस्थाने अपि दृढीकृतः इति पाकिस्थानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। एष्याभूखण्डे प्रथमतया एवायं रोगः प्रत्यभिज्ञातः। 

  www.samprativartah.in

  त्रयः जनाः रोगबाधिताः प्रत्यभिज्ञाताः। अतिशीघ्रव्यापनशेषीयुक्तम् 'एम्पोक्स्' वर्गान्तरमेव पाकिस्थाने दृढीकृतम्। आफ्रिकायाः बहिः अनेन रोगेण स्थिरीकृतं द्वितीयं राष्ट्रं भवति पाकिस्थानम्। गतदिने स्वीडने अपि रोगोSयं प्रत्यभिज्ञातः।

 जम्मु काश्मीरे हरियाने च निर्वाचनं प्रख्यापितम्। 

नवदिल्ली> जम्मु काश्मीरे हरियाने च विधानसभानिर्वाचनं प्रख्यापितम्। दशसंवत्सरेभ्यः परं निर्वाचनं विधास्यमाने जम्मु काश्मीरे चरणत्रयेण मतदानं विधास्यति। सेप्टम्बर् १८,२५ , ओक्टोबर् १ दिनाङ्केषु जम्मु काश्मीरे, ओक्टोबर् १ दिनाङ्के एकेनैव चरणेन हरियाने च निर्वाचनं प्रचलिष्यति। 

www.samprativartah.in

    द्वयोरपि राज्ययोः प्रत्येकं ९० विधानसभास्थानानि सन्ति। ओक्टोबर् चतुर्थे दिनाङ्के मतगणना भविष्यति।

Friday, August 16, 2024

 विनेष् फोगटस्य अभियाचिका निरस्ता। 

रजतपतकं न लभते। 


पारीस्> अन्तिमप्रतीक्षा अपि अस्तं गता। विनेष् फोगट् नामिका मल्लयुद्धवीरा अश्रुपूर्णनयनाभ्यां पारीसतः प्रतिनिवृत्ता। तस्याः रजतपतकदानार्थिका अभियाचिका अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेन निष्करुणं निरस्ता। अनेन तस्याः दशकद्वयं दीर्घिते कायिकजीविते ओलिम्पिक्स् पतकमिति अभिलाषः अपि अस्तं गतः।

 युक्रेनसेना रष्यायाः अन्तः प्राविशत्।

१.३ लक्षं जनाः अपनीताः , भारतीयेभ्यः जागरणनिर्देशः।

बलगोरेदक्षेत्रे आपत्कालिकावस्था प्रख्यापिता। 

कीव्> रष्याः सीमाप्रदेशस्यान्तः कुर्स्क् प्रान्ते आगस्टमासस्य षष्ठेदिने युक्रेनेन आरब्धं स्थलाधिनिवेशम् अधिकप्रदेशम् अवर्धयत। युक्रेनसेना  बलगोरेदक्षेत्रं प्राप  इत्यतः तत्र आपत्कालीनजागरणनिर्देशः कृतः। कुर्स्क् बेलगोरेद प्रदेशेभ्यः १. ३लक्षाधिकं जनाः सुरक्षितस्थानं नीताः। 

  २०२२तमे वर्षे रूस-युक्रेनयुद्धस्य आरम्भात्परं प्रथममेव युक्रेनसैन्येन रूसीयक्षेत्रं प्रविष्टम्। द्वितीयलोकमहायुद्धस्य अनन्तरं रष्यां लक्ष्यीकृत्य सम्पद्यमानः बृहत्तमः स्थलाधिनिवेशः भवत्येष इति अभिज्ञैः सूच्यते। दशसहस्राधिकाः युक्रेनसैनिकाः अस्मिन् प्रक्रमे भागं स्वीकुर्वन्तः स्युरित्यपि सूच्यते। 

www.samprativartah.in

  युक्रेनस्य आक्रमणमालक्ष्य ब्रयान्स्क्, बलगोरेद्, कुर्क्स् इत्यादिषु सीमाप्रदेशेषु वर्तमानेभ्यः छात्रानभिव्याप्य भारतनागरिकेभ्यः मोस्कोस्थेन भारतस्थानपतिकार्यालयेन जागरणनिर्देशः दत्तः।

Thursday, August 15, 2024

 स्वतन्त्रतादिनोत्सवदीप्त्यां भारतम्। 

'विकसितभारतं २०४७' अस्य वर्षस्य स्वतन्त्रतासंबन्धी स्थाप्यविषयः। 

भारतस्य प्रगतिः आविश्वं साकाङ्क्षं वीक्ष्यते इति प्रधानमन्त्री। 

प्रधानमन्त्री राष्ट्रध्वजम् अभिवाद्यं करोति। 

नवदिल्ली> भारतं स्वस्य ७८ तमं स्वतन्त्रतादिनं समेषु भारतेषु अत्युत्साहपूर्वम् आघुष्यते। प्रभाते ७. ३० वादने प्रधानमन्त्री नरेन्द्रमोदी चेङ्कोट्टायां राष्ट्रियध्वजम् उन्नीय राष्ट्रम् अभिसम्बोधयति स्म। यदा  स्वातन्त्र्यस्य शततमः स्वातन्त्र्योत्सवः भविष्यति तदा विश्वे भारतं सर्वथा प्रथमस्थानं प्राप्स्यतीति प्रतीक्षां प्रकटितवान्। तदर्थम् उद्यमाः क्रियमाणाः सन्तीति स्वातन्त्र्यदिनप्रभाषणे  तेनोक्तम्। नरेन्द्रमोदिनः अविरतं ११तमं स्वातन्त्र्यदिनप्रभाषणमासीदिदम्। 

www.samprativartah.in

  स्वस्य प्रशासनाधीने सम्भूताः प्रगतयः उपलब्धयश्च प्रधानमन्त्रिणा परामृष्टाः। राष्ट्रस्य सर्वतोमुखं प्रगतिं लोकराष्ट्राणि साकूतं अभिवीक्ष्यन्तीति मोदिना उक्तम्। २०४७ तमे स्वतन्त्रतादिवसे सम्प्राप्यमाणे  विश्वराष्ट्राणां मध्ये  भारतस्य अग्रिमस्थानमेव कांक्षते इति सः प्रतीक्षां प्राकटयत्। 

   ओलिम्पिक्स् तारकाः, युवकाः, गोत्रसमूहप्रतिनिधयः, कृषकाः, महिलाः, केन्द्राभियोजनानां गुणभोक्तारः, अन्ये विशिष्टातिथयः इत्येवं भिन्नभिन्नक्षेत्रेभ्यः ६००० विशिष्टातिथयः कार्यक्रमं प्रति निमन्त्रिताः आसन्।

॥ स्वतन्त्रतादिनस्य शुभकामनाः॥





 भारतस्य जनसंख्या २०३६ तमे १५० कोटिः भविष्यति।

    नवदिल्ली> भारतस्य जनसंख्या प्रतिदिनं वर्धमाना भवति। एवं वर्धिते सति २०३६ तमे संवत्सरे जनसंख्या १५२.२ कोटिः भविष्यति इति केन्द्रसर्वकारेण उच्यते।  Central statistics and programme implementation द्वारा सङ्कलिता इयं गणना। २०११ तमे कृतायां गणनायां  लिङ्गानुपातः १०००ः९४३ क्रमेण आसीत्। २०३७ तमे संवत्सराभ्यन्तरे १००० पुरुषाणां ९५२ इति क्रमेण वर्धमाना भविष्यति स्त्रीणां संख्या। www.samprativartah.in


Wednesday, August 14, 2024

 विनेष् फोगटस्य याचिकायाः विधिः पुनरपि परिवर्तितः। 

पारीस्> ओलिम्पिक्स् महिलामल्लयुद्धे अयोग्यताम् अभिमुखीकृतायाः विनेष् फोगट् इत्यस्यायाः याचिकायां विधिप्रख्यापनं शुक्रवासरपर्यन्तं दीर्घितम्। अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेनैव निगदितमिदम्। कुजवासरे रात्रौ विधिप्रख्यापः भविष्यतीति निश्चय एव परिवर्तितः।

  मल्लयुद्धस्य अन्तिमचरणात् पूर्वं विधत्तायां शरीरभारपरिशोधनायां १०० ग्राम् मितस्य अधिकतया विनेष् फोगटः अयोग्या अभवत्। ऐ ओ सि संस्थायाः  निर्णयममुं निरस्य रजतपतकस्य अंशाङ्गीकारं विधातुमेव तस्याः सङ्कटनिवेदनम्।

 वखफ् विधेयकं - जगदम्बिकापालः जे पि सि अध्यक्षः। 

जगदम्बिकापालः। 

नवदिल्ली> केन्द्रसर्वकारेण लोकसभायां अवतारितस्य वखफ् नियमपरिष्करणविधेयकस्य परिशोधनाय रूपीकृतस्य संयुक्तसंसदीयसमित्याः [जे पि सि] अध्यक्षः लोकसभायाः वरिष्ठः भा ज पा सदस्यः जगदम्बिकापालः भविष्यति। समित्यां ३१ अङ्गाः सन्ति। 

       www.samprativartah.in

आगस्टमासस्य अष्टमे दिनाङ्के आसीत् केन्द्र न्यूनपक्षकार्यमन्त्रिणा किरण रिजिजुना लोकसभायां विधेयकमिदम् अवतारितम्। ७३ वयस्कः जगदम्बिकापालः उत्तरप्रदेशतः चितः लोकसभासदस्यः भवति। २००९ तमे वर्षे लोकसभांगरूपेण चितस्य तस्य  चतुर्थं सदस्यत्वमेव एतत्।

Tuesday, August 13, 2024

 रेफात् अहम्मदः बङ्गलादेशस्य सर्वोच्चन्यायाधिपः।

धाका>  बङ्गलादेशस्य २५ तमः सर्वोच्चन्यायाधिपरूपेण सयीद् रेफात् अहम्मदः शपथवाचनं कृत्वा पदमारूढवान्। राष्ट्रपतेः औद्योग्कभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः मुहम्मद षहाबुदीनः शपथं कारितवान्। 

  विद्यार्थिप्रक्षोभहेतुतया प्रधानमन्त्रिपदं त्यक्त्वा पलायितवत्याः षैक् हसीनायाः स्थाने नोबल् पुरस्कारजेता मुहम्मद यूनुसः अधिकारं प्राप्तवान्।

 काश्मीरे भीकराक्रमणं द्वयोः सैनिकयोः वीरमृत्युः ; कश्चन पुरवासी च मृतः। 

श्रीनगरम्> जम्मु काश्मीरे अनन्तनागजनपदे सैन्यस्य भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युमुपगतौ। आहतेषु चतुर्षु सैनिकेषु द्वयोः पुरवासिनोः एकः पुरवासी परं मृतः। 

  कोकर् नागप्रान्ते भीकराणां सान्निध्यमस्तीति वृत्तान्तानुसारं कृते अन्वेषणे भीकरैः सह भुषुण्डिप्रयोगः जातः। भीकराणां अतिक्रमं प्रतिरोद्धुं संयुक्तसेनादलैः अन्वेषणं शक्तं कारितम्।

Monday, August 12, 2024

 ओलिम्पिक्स् भारतम्।

वर्णलुप्तप्रकटनेन भारतस्य निवर्तनम्। 

पारीसे ६ पतकानि ; टोक्यो ओलिम्पिक्स् मध्ये ससुवर्णं ७ पतकानि!

पारीसः> टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रकटनमपेक्ष्य पारीसे भारतस्य वर्णलुप्तं प्रकटनम्। पतकोपलब्धिः युगलाङ्कनं करिष्यतीति प्रतीक्षया एव ११० संख्यायुक्तः क्रीडकसंघः तस्य अधिकारिवृन्दश्च १६ प्रकरणेषु स्पर्धितुं भारतात् पारीसं प्रस्थितः। किन्तु लब्धिस्तु एकं रजतं, पञ्च कांस्यानि च। आहत्य षट् पतकानि। गते टोकियो ओलिम्पिक्से तु एकं सुवर्णं, द्वे रजते, चत्वारि कांस्यानि च। दृढीकृतपतकप्रकरणेषु केषुचित्सु प्रत्याघातः अभवत्। 

  किन्तु कतिपयः अभिमानार्हः लाभश्च अजायत। एकस्मिन्नेव ओलिम्पिक्से व्यक्तिगतं पतकद्वयम् इति लाभः मनु भाकरेण संवृत्तः। अनुस्यूततया यष्टिक्रीडायां पतकलाभः अभवत् महिलानां मल्लयुद्धे अन्तिमचरणं प्राप्य पतकं दृढीकृवत्याः मनु भाकरस्य अयोग्यतादुर्योगः दुःखप्रदमभवत्।

 ओलिम्पिक्स् वार्ताः। 

वर्णाभः समाप्तिः। २०२८ तमे लोसान्जलसे। 


पारीसः>विश्वाय नूतनं ऊर्जं, संघाटने  नूतनमादर्शं च प्रदाय १६ दिनात्मकस्य ओलिम्पिक्स् महोत्सवस्य ध्वजावरोहणं समङ्गलं सम्पन्नम्। अशीतिसहस्राधिकं जनान् साक्षीकृत्य प्रसिद्धे 'स्टड् दे फ्रान्स्' क्रीडाङ्कणे आसीत् समापनकार्यक्रमाः सम्पन्नाः। 

  आगामि ओलिम्पिक्स् २०२८ तमे वर्षे लोस् आन्जलस् मध्ये आयोजयितुं निश्चयः कृतः। पतकसम्पादने अमेरिका प्रथमस्थानं प्राप। द्वितीयस्थाने चीनः, तृतीये तु जापानश्च।