OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 17, 2024

 जम्मु काश्मीरे हरियाने च निर्वाचनं प्रख्यापितम्। 

नवदिल्ली> जम्मु काश्मीरे हरियाने च विधानसभानिर्वाचनं प्रख्यापितम्। दशसंवत्सरेभ्यः परं निर्वाचनं विधास्यमाने जम्मु काश्मीरे चरणत्रयेण मतदानं विधास्यति। सेप्टम्बर् १८,२५ , ओक्टोबर् १ दिनाङ्केषु जम्मु काश्मीरे, ओक्टोबर् १ दिनाङ्के एकेनैव चरणेन हरियाने च निर्वाचनं प्रचलिष्यति। 

www.samprativartah.in

    द्वयोरपि राज्ययोः प्रत्येकं ९० विधानसभास्थानानि सन्ति। ओक्टोबर् चतुर्थे दिनाङ्के मतगणना भविष्यति।

Friday, August 16, 2024

 विनेष् फोगटस्य अभियाचिका निरस्ता। 

रजतपतकं न लभते। 


पारीस्> अन्तिमप्रतीक्षा अपि अस्तं गता। विनेष् फोगट् नामिका मल्लयुद्धवीरा अश्रुपूर्णनयनाभ्यां पारीसतः प्रतिनिवृत्ता। तस्याः रजतपतकदानार्थिका अभियाचिका अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेन निष्करुणं निरस्ता। अनेन तस्याः दशकद्वयं दीर्घिते कायिकजीविते ओलिम्पिक्स् पतकमिति अभिलाषः अपि अस्तं गतः।

 युक्रेनसेना रष्यायाः अन्तः प्राविशत्।

१.३ लक्षं जनाः अपनीताः , भारतीयेभ्यः जागरणनिर्देशः।

बलगोरेदक्षेत्रे आपत्कालिकावस्था प्रख्यापिता। 

कीव्> रष्याः सीमाप्रदेशस्यान्तः कुर्स्क् प्रान्ते आगस्टमासस्य षष्ठेदिने युक्रेनेन आरब्धं स्थलाधिनिवेशम् अधिकप्रदेशम् अवर्धयत। युक्रेनसेना  बलगोरेदक्षेत्रं प्राप  इत्यतः तत्र आपत्कालीनजागरणनिर्देशः कृतः। कुर्स्क् बेलगोरेद प्रदेशेभ्यः १. ३लक्षाधिकं जनाः सुरक्षितस्थानं नीताः। 

  २०२२तमे वर्षे रूस-युक्रेनयुद्धस्य आरम्भात्परं प्रथममेव युक्रेनसैन्येन रूसीयक्षेत्रं प्रविष्टम्। द्वितीयलोकमहायुद्धस्य अनन्तरं रष्यां लक्ष्यीकृत्य सम्पद्यमानः बृहत्तमः स्थलाधिनिवेशः भवत्येष इति अभिज्ञैः सूच्यते। दशसहस्राधिकाः युक्रेनसैनिकाः अस्मिन् प्रक्रमे भागं स्वीकुर्वन्तः स्युरित्यपि सूच्यते। 

www.samprativartah.in

  युक्रेनस्य आक्रमणमालक्ष्य ब्रयान्स्क्, बलगोरेद्, कुर्क्स् इत्यादिषु सीमाप्रदेशेषु वर्तमानेभ्यः छात्रानभिव्याप्य भारतनागरिकेभ्यः मोस्कोस्थेन भारतस्थानपतिकार्यालयेन जागरणनिर्देशः दत्तः।

Thursday, August 15, 2024

 स्वतन्त्रतादिनोत्सवदीप्त्यां भारतम्। 

'विकसितभारतं २०४७' अस्य वर्षस्य स्वतन्त्रतासंबन्धी स्थाप्यविषयः। 

भारतस्य प्रगतिः आविश्वं साकाङ्क्षं वीक्ष्यते इति प्रधानमन्त्री। 

प्रधानमन्त्री राष्ट्रध्वजम् अभिवाद्यं करोति। 

नवदिल्ली> भारतं स्वस्य ७८ तमं स्वतन्त्रतादिनं समेषु भारतेषु अत्युत्साहपूर्वम् आघुष्यते। प्रभाते ७. ३० वादने प्रधानमन्त्री नरेन्द्रमोदी चेङ्कोट्टायां राष्ट्रियध्वजम् उन्नीय राष्ट्रम् अभिसम्बोधयति स्म। यदा  स्वातन्त्र्यस्य शततमः स्वातन्त्र्योत्सवः भविष्यति तदा विश्वे भारतं सर्वथा प्रथमस्थानं प्राप्स्यतीति प्रतीक्षां प्रकटितवान्। तदर्थम् उद्यमाः क्रियमाणाः सन्तीति स्वातन्त्र्यदिनप्रभाषणे  तेनोक्तम्। नरेन्द्रमोदिनः अविरतं ११तमं स्वातन्त्र्यदिनप्रभाषणमासीदिदम्। 

www.samprativartah.in

  स्वस्य प्रशासनाधीने सम्भूताः प्रगतयः उपलब्धयश्च प्रधानमन्त्रिणा परामृष्टाः। राष्ट्रस्य सर्वतोमुखं प्रगतिं लोकराष्ट्राणि साकूतं अभिवीक्ष्यन्तीति मोदिना उक्तम्। २०४७ तमे स्वतन्त्रतादिवसे सम्प्राप्यमाणे  विश्वराष्ट्राणां मध्ये  भारतस्य अग्रिमस्थानमेव कांक्षते इति सः प्रतीक्षां प्राकटयत्। 

   ओलिम्पिक्स् तारकाः, युवकाः, गोत्रसमूहप्रतिनिधयः, कृषकाः, महिलाः, केन्द्राभियोजनानां गुणभोक्तारः, अन्ये विशिष्टातिथयः इत्येवं भिन्नभिन्नक्षेत्रेभ्यः ६००० विशिष्टातिथयः कार्यक्रमं प्रति निमन्त्रिताः आसन्।

॥ स्वतन्त्रतादिनस्य शुभकामनाः॥





 भारतस्य जनसंख्या २०३६ तमे १५० कोटिः भविष्यति।

    नवदिल्ली> भारतस्य जनसंख्या प्रतिदिनं वर्धमाना भवति। एवं वर्धिते सति २०३६ तमे संवत्सरे जनसंख्या १५२.२ कोटिः भविष्यति इति केन्द्रसर्वकारेण उच्यते।  Central statistics and programme implementation द्वारा सङ्कलिता इयं गणना। २०११ तमे कृतायां गणनायां  लिङ्गानुपातः १०००ः९४३ क्रमेण आसीत्। २०३७ तमे संवत्सराभ्यन्तरे १००० पुरुषाणां ९५२ इति क्रमेण वर्धमाना भविष्यति स्त्रीणां संख्या। www.samprativartah.in


Wednesday, August 14, 2024

 विनेष् फोगटस्य याचिकायाः विधिः पुनरपि परिवर्तितः। 

पारीस्> ओलिम्पिक्स् महिलामल्लयुद्धे अयोग्यताम् अभिमुखीकृतायाः विनेष् फोगट् इत्यस्यायाः याचिकायां विधिप्रख्यापनं शुक्रवासरपर्यन्तं दीर्घितम्। अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेनैव निगदितमिदम्। कुजवासरे रात्रौ विधिप्रख्यापः भविष्यतीति निश्चय एव परिवर्तितः।

  मल्लयुद्धस्य अन्तिमचरणात् पूर्वं विधत्तायां शरीरभारपरिशोधनायां १०० ग्राम् मितस्य अधिकतया विनेष् फोगटः अयोग्या अभवत्। ऐ ओ सि संस्थायाः  निर्णयममुं निरस्य रजतपतकस्य अंशाङ्गीकारं विधातुमेव तस्याः सङ्कटनिवेदनम्।

 वखफ् विधेयकं - जगदम्बिकापालः जे पि सि अध्यक्षः। 

जगदम्बिकापालः। 

नवदिल्ली> केन्द्रसर्वकारेण लोकसभायां अवतारितस्य वखफ् नियमपरिष्करणविधेयकस्य परिशोधनाय रूपीकृतस्य संयुक्तसंसदीयसमित्याः [जे पि सि] अध्यक्षः लोकसभायाः वरिष्ठः भा ज पा सदस्यः जगदम्बिकापालः भविष्यति। समित्यां ३१ अङ्गाः सन्ति। 

       www.samprativartah.in

आगस्टमासस्य अष्टमे दिनाङ्के आसीत् केन्द्र न्यूनपक्षकार्यमन्त्रिणा किरण रिजिजुना लोकसभायां विधेयकमिदम् अवतारितम्। ७३ वयस्कः जगदम्बिकापालः उत्तरप्रदेशतः चितः लोकसभासदस्यः भवति। २००९ तमे वर्षे लोकसभांगरूपेण चितस्य तस्य  चतुर्थं सदस्यत्वमेव एतत्।

Tuesday, August 13, 2024

 रेफात् अहम्मदः बङ्गलादेशस्य सर्वोच्चन्यायाधिपः।

धाका>  बङ्गलादेशस्य २५ तमः सर्वोच्चन्यायाधिपरूपेण सयीद् रेफात् अहम्मदः शपथवाचनं कृत्वा पदमारूढवान्। राष्ट्रपतेः औद्योग्कभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः मुहम्मद षहाबुदीनः शपथं कारितवान्। 

  विद्यार्थिप्रक्षोभहेतुतया प्रधानमन्त्रिपदं त्यक्त्वा पलायितवत्याः षैक् हसीनायाः स्थाने नोबल् पुरस्कारजेता मुहम्मद यूनुसः अधिकारं प्राप्तवान्।

 काश्मीरे भीकराक्रमणं द्वयोः सैनिकयोः वीरमृत्युः ; कश्चन पुरवासी च मृतः। 

श्रीनगरम्> जम्मु काश्मीरे अनन्तनागजनपदे सैन्यस्य भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युमुपगतौ। आहतेषु चतुर्षु सैनिकेषु द्वयोः पुरवासिनोः एकः पुरवासी परं मृतः। 

  कोकर् नागप्रान्ते भीकराणां सान्निध्यमस्तीति वृत्तान्तानुसारं कृते अन्वेषणे भीकरैः सह भुषुण्डिप्रयोगः जातः। भीकराणां अतिक्रमं प्रतिरोद्धुं संयुक्तसेनादलैः अन्वेषणं शक्तं कारितम्।

Monday, August 12, 2024

 ओलिम्पिक्स् भारतम्।

वर्णलुप्तप्रकटनेन भारतस्य निवर्तनम्। 

पारीसे ६ पतकानि ; टोक्यो ओलिम्पिक्स् मध्ये ससुवर्णं ७ पतकानि!

पारीसः> टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रकटनमपेक्ष्य पारीसे भारतस्य वर्णलुप्तं प्रकटनम्। पतकोपलब्धिः युगलाङ्कनं करिष्यतीति प्रतीक्षया एव ११० संख्यायुक्तः क्रीडकसंघः तस्य अधिकारिवृन्दश्च १६ प्रकरणेषु स्पर्धितुं भारतात् पारीसं प्रस्थितः। किन्तु लब्धिस्तु एकं रजतं, पञ्च कांस्यानि च। आहत्य षट् पतकानि। गते टोकियो ओलिम्पिक्से तु एकं सुवर्णं, द्वे रजते, चत्वारि कांस्यानि च। दृढीकृतपतकप्रकरणेषु केषुचित्सु प्रत्याघातः अभवत्। 

  किन्तु कतिपयः अभिमानार्हः लाभश्च अजायत। एकस्मिन्नेव ओलिम्पिक्से व्यक्तिगतं पतकद्वयम् इति लाभः मनु भाकरेण संवृत्तः। अनुस्यूततया यष्टिक्रीडायां पतकलाभः अभवत् महिलानां मल्लयुद्धे अन्तिमचरणं प्राप्य पतकं दृढीकृवत्याः मनु भाकरस्य अयोग्यतादुर्योगः दुःखप्रदमभवत्।

 ओलिम्पिक्स् वार्ताः। 

वर्णाभः समाप्तिः। २०२८ तमे लोसान्जलसे। 


पारीसः>विश्वाय नूतनं ऊर्जं, संघाटने  नूतनमादर्शं च प्रदाय १६ दिनात्मकस्य ओलिम्पिक्स् महोत्सवस्य ध्वजावरोहणं समङ्गलं सम्पन्नम्। अशीतिसहस्राधिकं जनान् साक्षीकृत्य प्रसिद्धे 'स्टड् दे फ्रान्स्' क्रीडाङ्कणे आसीत् समापनकार्यक्रमाः सम्पन्नाः। 

  आगामि ओलिम्पिक्स् २०२८ तमे वर्षे लोस् आन्जलस् मध्ये आयोजयितुं निश्चयः कृतः। पतकसम्पादने अमेरिका प्रथमस्थानं प्राप। द्वितीयस्थाने चीनः, तृतीये तु जापानश्च।

 तुङ्गभद्रा सेतोः निर्गमः भग्नः।

तीरस्थजनपदेभ्यः जागरणनिर्देशः। 

बङ्गलुरु> कर्णाटके तुङ्गभद्रा सेतोः ३४ निर्गमेषु अन्यतमः भग्नः प्रवाहितः अभवत्। १९ तमः 'क्रेस्ट् द्वार'मेव जलसम्मर्देन भग्नः। ३५,००० क्यूसेक्स् परिमितं जलं शक्त्या प्रवहितम्। 

  सेतोः सम्मर्दप्रतिरोधाय अवशिष्टानि ३३ द्वाराण्यपि उद्घाटितानि। एकलक्षं क्यूसेक्स् परिमितं जलं तुङ्गभद्रानदीं प्रवहितम्। बलारि, विजयनगरं, कोप्पाल्, रायपुरं इत्येतेभ्यः जनपदेभ्यः जागरणनिर्देशः दत्तः। 'सुर्कि' नामकमिश्रितमुपयुज्य निर्मितः अयं सेतुः कर्णाटकस्य बृहत्तमः सेतुर्भवति।

 उत्तरभारतराज्येषु भीषणवृष्टिः - २८ मरणानि। 

नवदिल्ली> भारतस्य उत्तरप्रान्तीयराज्येषु वृष्टिः भीषणा वर्तते। गृहभञ्जनं मृत्प्रपातः इत्यादिदुष्प्रभावितैः २८ जनाः मृत्युमुपगताः। 

   हरियाने बहवः ग्रामाः जलनिमग्नाः जाताः। अमर्नाथतीर्थाटनम् अल्पकालिकेन अवस्थापितम्। राजस्थाने वृष्टिदुष्प्रभावेण १४ जनाः मृताः। अत्र २४ होरैः ३८ सेन्टीमीटर् वृष्टिरङ्किता। 

  पञ्चाबे होषिपुरे यात्रावाहनं जलप्रवाहे निपत्य एकपरिवारीयाः अष्ट जनाः मृताः। दिल्यां अतिवृष्टिरनुभूयते। रोहिणी सेक्टर् स्थाने सप्तवयस्कः जले निमज्य मृत्युमपगतः। हिमाचले तिस्रः बालिकाः जले निमज्य मृत्युं गताः। उत्तरप्रदेशतः द्वे मरणे वृत्तान्तीकृते। अरुणाचलप्रदेशः, असमः, बिहारम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुभूयते।

 भूमिः अन्धकारे पतिष्यति। भौमकान्तिक चण्डवातेन उपग्रहाः छिन्नाः भविष्यन्ति।

www.samprativartah.in

   न्यूयोर्क> समीपकाले एव सौरवातः अवात्। सौरवातेन आविश्वं बहवः दुर्घटाः दुरापन्नाः। आशयविनिमय-सुविधायाः भञ्जनं जङ्गमदूरवाण्याः प्रवर्तनानि च अबाधत।

  सौरवातस्य दुष्प्रभावः काञ्चन उपग्रहान् अपि बाधितः इति अप्रमाणिता सूचना अस्ति। सौरवातः अतिशक्तः असीत् इति कारणेन वैज्ञानिकाः आशङ्काभरिताः आसन्। किन्तु अधिकाघातं विना सौरवातः शान्तः अभवत्। समानसन्दर्भः पुनः अवर्तत इति वैज्ञानिकाः पूवसूचनां ददति। सौरवातः न, प्रत्युत भौमकान्तिकचण्डवातः एव भुवं लक्ष्यीकृत्य आगमिष्यति। गतदिनेषु द्विवारं विशेषघटनेयं सूर्ये दुरभवत्। रविवासरे तदनुबन्धतया भौम-कान्तिक चण्डवातः वीजयिष्यति इति वैज्ञानिकाः अभिप्रयन्ति।

Sunday, August 11, 2024

 ओलिम्पिक्स् वार्ताः। 

ओलिम्पिक्स् महोत्सवस्य अद्य समाप्तिः। 

पादकन्दुके स्पेयिनः वीरः। 

पारीसः> सप्ताहद्वयेन अनुवर्तमानःओलिम्पिक्स् महोत्सवः अद्य पारीसे समाप्तिमायाति। रात्रौ सार्धसप्तवादने - भारतसमयः रात्रौ ११ - आरभ्यमाणे समापनसमारोहे कला-क्रीडा-साङ्केतिकविद्यानां च सम्मेलनं प्रतीक्षते। 'स्टेड् दे फ्रान्स्' नामके क्रीडाङ्कणे एव समापनसमारोहः सम्पद्यते। 

  पादकन्दुकक्रीडायाः अन्तिमस्पर्धायाम् आतिथेयं फ्रान्सं ५ - ३ इति लक्ष्यक्रमेण पराजित्य स्पेयिनः वीरकिरीटं प्राप। निश्चितसमये ३ - ३ इति समस्थितिं प्राप्य  अधिकसमये आसीत् स्पेयिनस्य जयलक्ष्यद्वयसंप्राप्तिः।

 "सहैव स्मः" - वयनाटं सामालिङ्ग्य समाश्वास्य प्रधानमन्त्री। 

वयनाट् दुरन्तं चक्षुभ्यां हृदयेन च प्रत्यभिज्ञाय नरेन्द्रमोदी। 

प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिणा सह उदग्रयाने तुरन्तक्षेत्रम् अभिवीक्ष्यति।

केन्द्रसर्वकारेण सर्वमपि साहाय्यं वाग्दत्तम्। धनराशेरभावेन प्रतिबन्धो न भविष्यति। 

छात्राणां विद्याभ्यासाय दुरन्तातिजीवितानां जीवनोपाधिप्राप्तये च सविशेषपरिगणना। 

प्रधानमन्त्री दुरन्तप्रदेशे। समीप सुरेष् गोपिः, अन्ये अधिकारिणः च।

वयनाट्> वयनाट् भूविच्छेददुरन्तस्य अतिभीषणं याथातथ्यं साक्षात् प्रत्यभिज्ञातुं राष्ट्रस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः दुरन्तप्रदेशं सम्प्राप्तवान्। वयनाट् जनपदे सार्धपञ्चहोरापर्यन्तं स्वसान्निध्यं कुर्वन्  प्रधानमन्त्री सर्वां दुरन्तव्याप्तिं उदग्रयाने अटन् अभिवीक्षितवान्। ततः  मुण्टक्कै , चूरल् मला इत्यादीनि दुष्प्रभावितस्थानानि राज्यस्य  उन्नताधिकारिभिः सह पद्भ्यां सञ्चरन् साक्षात् प्रत्यभिज्ञातवान्। 

  ततः समाश्वासशिबिराणि आतुरालयं च सन्दर्श्य तत्रस्थान् दुष्प्रभावाधीनान् प्रति भाषणं कृत्वा तान् समाश्वास्य जीवनप्रक्रियायां  धैर्यं प्रचोदनं च दत्तवान्। अनन्तरं जनपदकार्यालये सम्पन्ने अवलोकनसमित्याः उपवेशने भागं स्वीकृत्य केरलसर्वकाराय केन्द्रसर्वकारस्य पक्षतः  बहुविधसाहाय्यं भविष्यतीति दृढतां अदाच्च। 

  मुख्यमन्त्री पिणरायि विजयः, केन्द्रसहमन्त्री सुरेष् गोपिः, राज्यस्य कार्यकर्तृप्रमुखः वि वेणुः, ए डि जि पी पदस्थः अजित् कुमारः इत्यादयः प्रधानमन्त्रिणं अन्वगच्छन्।

Saturday, August 10, 2024

 पश्चिमवंगस्य भूतपूर्वः मुख्यमन्त्री 

बुद्धदेव भट्टाचार्यः मृत्युमुपगतः। 


कोल्कोता> पश्चिमवंगे ११ संवत्सराणि यावत् मुख्यमन्त्री तथा च प्रथमवामदलप्रशासनादारभ्य मन्त्रिपदमलङ्कृतवान् वरिष्ठः कम्यूणिस्ट् नेता बुद्धदेव भट्टाचार्यः [८०] मृत्युमुपगतः।  गुरुवासरे पाम् अवन्यू इत्यत्र स्वगृहे आसीदन्त्यम्। 

  अनारोग्यकारणात् सः कतिपयकालेन सामाजिकक्षेत्रे निरतो नासीत्। हृदयाघात एव मृत्युकारणमिति वृत्तान्तं माध्यमेभ्यः निगदितवता  पुत्रेण सुचेतनेन प्रस्तुतम्। 

   मुख्यमन्त्रिणी ममता बानर्जी, राज्यपालः सि वि आनन्दबोसः, मन्त्रिणः, राजनैतिक-सांस्कृतिकनेतारश्च अन्याञ्जलिं समर्पितवन्तः। २०२२ तमे वर्षे केन्द्रसर्वकारेण दत्तस्य पद्मभूषणपुरस्कारस्य निरासेन सः माध्यमश्रद्धां आकृष्टवान्।