OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 15, 2024

 स्वतन्त्रतादिनोत्सवदीप्त्यां भारतम्। 

'विकसितभारतं २०४७' अस्य वर्षस्य स्वतन्त्रतासंबन्धी स्थाप्यविषयः। 

भारतस्य प्रगतिः आविश्वं साकाङ्क्षं वीक्ष्यते इति प्रधानमन्त्री। 

प्रधानमन्त्री राष्ट्रध्वजम् अभिवाद्यं करोति। 

नवदिल्ली> भारतं स्वस्य ७८ तमं स्वतन्त्रतादिनं समेषु भारतेषु अत्युत्साहपूर्वम् आघुष्यते। प्रभाते ७. ३० वादने प्रधानमन्त्री नरेन्द्रमोदी चेङ्कोट्टायां राष्ट्रियध्वजम् उन्नीय राष्ट्रम् अभिसम्बोधयति स्म। यदा  स्वातन्त्र्यस्य शततमः स्वातन्त्र्योत्सवः भविष्यति तदा विश्वे भारतं सर्वथा प्रथमस्थानं प्राप्स्यतीति प्रतीक्षां प्रकटितवान्। तदर्थम् उद्यमाः क्रियमाणाः सन्तीति स्वातन्त्र्यदिनप्रभाषणे  तेनोक्तम्। नरेन्द्रमोदिनः अविरतं ११तमं स्वातन्त्र्यदिनप्रभाषणमासीदिदम्। 

www.samprativartah.in

  स्वस्य प्रशासनाधीने सम्भूताः प्रगतयः उपलब्धयश्च प्रधानमन्त्रिणा परामृष्टाः। राष्ट्रस्य सर्वतोमुखं प्रगतिं लोकराष्ट्राणि साकूतं अभिवीक्ष्यन्तीति मोदिना उक्तम्। २०४७ तमे स्वतन्त्रतादिवसे सम्प्राप्यमाणे  विश्वराष्ट्राणां मध्ये  भारतस्य अग्रिमस्थानमेव कांक्षते इति सः प्रतीक्षां प्राकटयत्। 

   ओलिम्पिक्स् तारकाः, युवकाः, गोत्रसमूहप्रतिनिधयः, कृषकाः, महिलाः, केन्द्राभियोजनानां गुणभोक्तारः, अन्ये विशिष्टातिथयः इत्येवं भिन्नभिन्नक्षेत्रेभ्यः ६००० विशिष्टातिथयः कार्यक्रमं प्रति निमन्त्रिताः आसन्।

॥ स्वतन्त्रतादिनस्य शुभकामनाः॥





 भारतस्य जनसंख्या २०३६ तमे १५० कोटिः भविष्यति।

    नवदिल्ली> भारतस्य जनसंख्या प्रतिदिनं वर्धमाना भवति। एवं वर्धिते सति २०३६ तमे संवत्सरे जनसंख्या १५२.२ कोटिः भविष्यति इति केन्द्रसर्वकारेण उच्यते।  Central statistics and programme implementation द्वारा सङ्कलिता इयं गणना। २०११ तमे कृतायां गणनायां  लिङ्गानुपातः १०००ः९४३ क्रमेण आसीत्। २०३७ तमे संवत्सराभ्यन्तरे १००० पुरुषाणां ९५२ इति क्रमेण वर्धमाना भविष्यति स्त्रीणां संख्या। www.samprativartah.in


Wednesday, August 14, 2024

 विनेष् फोगटस्य याचिकायाः विधिः पुनरपि परिवर्तितः। 

पारीस्> ओलिम्पिक्स् महिलामल्लयुद्धे अयोग्यताम् अभिमुखीकृतायाः विनेष् फोगट् इत्यस्यायाः याचिकायां विधिप्रख्यापनं शुक्रवासरपर्यन्तं दीर्घितम्। अन्ताराष्ट्रिय कायिकाभियाचिकापरिहारनीतिन्यायालयेनैव निगदितमिदम्। कुजवासरे रात्रौ विधिप्रख्यापः भविष्यतीति निश्चय एव परिवर्तितः।

  मल्लयुद्धस्य अन्तिमचरणात् पूर्वं विधत्तायां शरीरभारपरिशोधनायां १०० ग्राम् मितस्य अधिकतया विनेष् फोगटः अयोग्या अभवत्। ऐ ओ सि संस्थायाः  निर्णयममुं निरस्य रजतपतकस्य अंशाङ्गीकारं विधातुमेव तस्याः सङ्कटनिवेदनम्।

 वखफ् विधेयकं - जगदम्बिकापालः जे पि सि अध्यक्षः। 

जगदम्बिकापालः। 

नवदिल्ली> केन्द्रसर्वकारेण लोकसभायां अवतारितस्य वखफ् नियमपरिष्करणविधेयकस्य परिशोधनाय रूपीकृतस्य संयुक्तसंसदीयसमित्याः [जे पि सि] अध्यक्षः लोकसभायाः वरिष्ठः भा ज पा सदस्यः जगदम्बिकापालः भविष्यति। समित्यां ३१ अङ्गाः सन्ति। 

       www.samprativartah.in

आगस्टमासस्य अष्टमे दिनाङ्के आसीत् केन्द्र न्यूनपक्षकार्यमन्त्रिणा किरण रिजिजुना लोकसभायां विधेयकमिदम् अवतारितम्। ७३ वयस्कः जगदम्बिकापालः उत्तरप्रदेशतः चितः लोकसभासदस्यः भवति। २००९ तमे वर्षे लोकसभांगरूपेण चितस्य तस्य  चतुर्थं सदस्यत्वमेव एतत्।

Tuesday, August 13, 2024

 रेफात् अहम्मदः बङ्गलादेशस्य सर्वोच्चन्यायाधिपः।

धाका>  बङ्गलादेशस्य २५ तमः सर्वोच्चन्यायाधिपरूपेण सयीद् रेफात् अहम्मदः शपथवाचनं कृत्वा पदमारूढवान्। राष्ट्रपतेः औद्योग्कभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः मुहम्मद षहाबुदीनः शपथं कारितवान्। 

  विद्यार्थिप्रक्षोभहेतुतया प्रधानमन्त्रिपदं त्यक्त्वा पलायितवत्याः षैक् हसीनायाः स्थाने नोबल् पुरस्कारजेता मुहम्मद यूनुसः अधिकारं प्राप्तवान्।

 काश्मीरे भीकराक्रमणं द्वयोः सैनिकयोः वीरमृत्युः ; कश्चन पुरवासी च मृतः। 

श्रीनगरम्> जम्मु काश्मीरे अनन्तनागजनपदे सैन्यस्य भीकरैः सह प्रतिद्वन्द्वे द्वौ सैनिकौ वीरमृत्युमुपगतौ। आहतेषु चतुर्षु सैनिकेषु द्वयोः पुरवासिनोः एकः पुरवासी परं मृतः। 

  कोकर् नागप्रान्ते भीकराणां सान्निध्यमस्तीति वृत्तान्तानुसारं कृते अन्वेषणे भीकरैः सह भुषुण्डिप्रयोगः जातः। भीकराणां अतिक्रमं प्रतिरोद्धुं संयुक्तसेनादलैः अन्वेषणं शक्तं कारितम्।

Monday, August 12, 2024

 ओलिम्पिक्स् भारतम्।

वर्णलुप्तप्रकटनेन भारतस्य निवर्तनम्। 

पारीसे ६ पतकानि ; टोक्यो ओलिम्पिक्स् मध्ये ससुवर्णं ७ पतकानि!

पारीसः> टोक्यो ओलिम्पिक्स् महोत्सवस्य प्रकटनमपेक्ष्य पारीसे भारतस्य वर्णलुप्तं प्रकटनम्। पतकोपलब्धिः युगलाङ्कनं करिष्यतीति प्रतीक्षया एव ११० संख्यायुक्तः क्रीडकसंघः तस्य अधिकारिवृन्दश्च १६ प्रकरणेषु स्पर्धितुं भारतात् पारीसं प्रस्थितः। किन्तु लब्धिस्तु एकं रजतं, पञ्च कांस्यानि च। आहत्य षट् पतकानि। गते टोकियो ओलिम्पिक्से तु एकं सुवर्णं, द्वे रजते, चत्वारि कांस्यानि च। दृढीकृतपतकप्रकरणेषु केषुचित्सु प्रत्याघातः अभवत्। 

  किन्तु कतिपयः अभिमानार्हः लाभश्च अजायत। एकस्मिन्नेव ओलिम्पिक्से व्यक्तिगतं पतकद्वयम् इति लाभः मनु भाकरेण संवृत्तः। अनुस्यूततया यष्टिक्रीडायां पतकलाभः अभवत् महिलानां मल्लयुद्धे अन्तिमचरणं प्राप्य पतकं दृढीकृवत्याः मनु भाकरस्य अयोग्यतादुर्योगः दुःखप्रदमभवत्।

 ओलिम्पिक्स् वार्ताः। 

वर्णाभः समाप्तिः। २०२८ तमे लोसान्जलसे। 


पारीसः>विश्वाय नूतनं ऊर्जं, संघाटने  नूतनमादर्शं च प्रदाय १६ दिनात्मकस्य ओलिम्पिक्स् महोत्सवस्य ध्वजावरोहणं समङ्गलं सम्पन्नम्। अशीतिसहस्राधिकं जनान् साक्षीकृत्य प्रसिद्धे 'स्टड् दे फ्रान्स्' क्रीडाङ्कणे आसीत् समापनकार्यक्रमाः सम्पन्नाः। 

  आगामि ओलिम्पिक्स् २०२८ तमे वर्षे लोस् आन्जलस् मध्ये आयोजयितुं निश्चयः कृतः। पतकसम्पादने अमेरिका प्रथमस्थानं प्राप। द्वितीयस्थाने चीनः, तृतीये तु जापानश्च।

 तुङ्गभद्रा सेतोः निर्गमः भग्नः।

तीरस्थजनपदेभ्यः जागरणनिर्देशः। 

बङ्गलुरु> कर्णाटके तुङ्गभद्रा सेतोः ३४ निर्गमेषु अन्यतमः भग्नः प्रवाहितः अभवत्। १९ तमः 'क्रेस्ट् द्वार'मेव जलसम्मर्देन भग्नः। ३५,००० क्यूसेक्स् परिमितं जलं शक्त्या प्रवहितम्। 

  सेतोः सम्मर्दप्रतिरोधाय अवशिष्टानि ३३ द्वाराण्यपि उद्घाटितानि। एकलक्षं क्यूसेक्स् परिमितं जलं तुङ्गभद्रानदीं प्रवहितम्। बलारि, विजयनगरं, कोप्पाल्, रायपुरं इत्येतेभ्यः जनपदेभ्यः जागरणनिर्देशः दत्तः। 'सुर्कि' नामकमिश्रितमुपयुज्य निर्मितः अयं सेतुः कर्णाटकस्य बृहत्तमः सेतुर्भवति।

 उत्तरभारतराज्येषु भीषणवृष्टिः - २८ मरणानि। 

नवदिल्ली> भारतस्य उत्तरप्रान्तीयराज्येषु वृष्टिः भीषणा वर्तते। गृहभञ्जनं मृत्प्रपातः इत्यादिदुष्प्रभावितैः २८ जनाः मृत्युमुपगताः। 

   हरियाने बहवः ग्रामाः जलनिमग्नाः जाताः। अमर्नाथतीर्थाटनम् अल्पकालिकेन अवस्थापितम्। राजस्थाने वृष्टिदुष्प्रभावेण १४ जनाः मृताः। अत्र २४ होरैः ३८ सेन्टीमीटर् वृष्टिरङ्किता। 

  पञ्चाबे होषिपुरे यात्रावाहनं जलप्रवाहे निपत्य एकपरिवारीयाः अष्ट जनाः मृताः। दिल्यां अतिवृष्टिरनुभूयते। रोहिणी सेक्टर् स्थाने सप्तवयस्कः जले निमज्य मृत्युमपगतः। हिमाचले तिस्रः बालिकाः जले निमज्य मृत्युं गताः। उत्तरप्रदेशतः द्वे मरणे वृत्तान्तीकृते। अरुणाचलप्रदेशः, असमः, बिहारम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुभूयते।

 भूमिः अन्धकारे पतिष्यति। भौमकान्तिक चण्डवातेन उपग्रहाः छिन्नाः भविष्यन्ति।

www.samprativartah.in

   न्यूयोर्क> समीपकाले एव सौरवातः अवात्। सौरवातेन आविश्वं बहवः दुर्घटाः दुरापन्नाः। आशयविनिमय-सुविधायाः भञ्जनं जङ्गमदूरवाण्याः प्रवर्तनानि च अबाधत।

  सौरवातस्य दुष्प्रभावः काञ्चन उपग्रहान् अपि बाधितः इति अप्रमाणिता सूचना अस्ति। सौरवातः अतिशक्तः असीत् इति कारणेन वैज्ञानिकाः आशङ्काभरिताः आसन्। किन्तु अधिकाघातं विना सौरवातः शान्तः अभवत्। समानसन्दर्भः पुनः अवर्तत इति वैज्ञानिकाः पूवसूचनां ददति। सौरवातः न, प्रत्युत भौमकान्तिकचण्डवातः एव भुवं लक्ष्यीकृत्य आगमिष्यति। गतदिनेषु द्विवारं विशेषघटनेयं सूर्ये दुरभवत्। रविवासरे तदनुबन्धतया भौम-कान्तिक चण्डवातः वीजयिष्यति इति वैज्ञानिकाः अभिप्रयन्ति।

Sunday, August 11, 2024

 ओलिम्पिक्स् वार्ताः। 

ओलिम्पिक्स् महोत्सवस्य अद्य समाप्तिः। 

पादकन्दुके स्पेयिनः वीरः। 

पारीसः> सप्ताहद्वयेन अनुवर्तमानःओलिम्पिक्स् महोत्सवः अद्य पारीसे समाप्तिमायाति। रात्रौ सार्धसप्तवादने - भारतसमयः रात्रौ ११ - आरभ्यमाणे समापनसमारोहे कला-क्रीडा-साङ्केतिकविद्यानां च सम्मेलनं प्रतीक्षते। 'स्टेड् दे फ्रान्स्' नामके क्रीडाङ्कणे एव समापनसमारोहः सम्पद्यते। 

  पादकन्दुकक्रीडायाः अन्तिमस्पर्धायाम् आतिथेयं फ्रान्सं ५ - ३ इति लक्ष्यक्रमेण पराजित्य स्पेयिनः वीरकिरीटं प्राप। निश्चितसमये ३ - ३ इति समस्थितिं प्राप्य  अधिकसमये आसीत् स्पेयिनस्य जयलक्ष्यद्वयसंप्राप्तिः।

 "सहैव स्मः" - वयनाटं सामालिङ्ग्य समाश्वास्य प्रधानमन्त्री। 

वयनाट् दुरन्तं चक्षुभ्यां हृदयेन च प्रत्यभिज्ञाय नरेन्द्रमोदी। 

प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिणा सह उदग्रयाने तुरन्तक्षेत्रम् अभिवीक्ष्यति।

केन्द्रसर्वकारेण सर्वमपि साहाय्यं वाग्दत्तम्। धनराशेरभावेन प्रतिबन्धो न भविष्यति। 

छात्राणां विद्याभ्यासाय दुरन्तातिजीवितानां जीवनोपाधिप्राप्तये च सविशेषपरिगणना। 

प्रधानमन्त्री दुरन्तप्रदेशे। समीप सुरेष् गोपिः, अन्ये अधिकारिणः च।

वयनाट्> वयनाट् भूविच्छेददुरन्तस्य अतिभीषणं याथातथ्यं साक्षात् प्रत्यभिज्ञातुं राष्ट्रस्य प्रधानमन्त्री नरेन्द्रमोदी ह्यः दुरन्तप्रदेशं सम्प्राप्तवान्। वयनाट् जनपदे सार्धपञ्चहोरापर्यन्तं स्वसान्निध्यं कुर्वन्  प्रधानमन्त्री सर्वां दुरन्तव्याप्तिं उदग्रयाने अटन् अभिवीक्षितवान्। ततः  मुण्टक्कै , चूरल् मला इत्यादीनि दुष्प्रभावितस्थानानि राज्यस्य  उन्नताधिकारिभिः सह पद्भ्यां सञ्चरन् साक्षात् प्रत्यभिज्ञातवान्। 

  ततः समाश्वासशिबिराणि आतुरालयं च सन्दर्श्य तत्रस्थान् दुष्प्रभावाधीनान् प्रति भाषणं कृत्वा तान् समाश्वास्य जीवनप्रक्रियायां  धैर्यं प्रचोदनं च दत्तवान्। अनन्तरं जनपदकार्यालये सम्पन्ने अवलोकनसमित्याः उपवेशने भागं स्वीकृत्य केरलसर्वकाराय केन्द्रसर्वकारस्य पक्षतः  बहुविधसाहाय्यं भविष्यतीति दृढतां अदाच्च। 

  मुख्यमन्त्री पिणरायि विजयः, केन्द्रसहमन्त्री सुरेष् गोपिः, राज्यस्य कार्यकर्तृप्रमुखः वि वेणुः, ए डि जि पी पदस्थः अजित् कुमारः इत्यादयः प्रधानमन्त्रिणं अन्वगच्छन्।

Saturday, August 10, 2024

 पश्चिमवंगस्य भूतपूर्वः मुख्यमन्त्री 

बुद्धदेव भट्टाचार्यः मृत्युमुपगतः। 


कोल्कोता> पश्चिमवंगे ११ संवत्सराणि यावत् मुख्यमन्त्री तथा च प्रथमवामदलप्रशासनादारभ्य मन्त्रिपदमलङ्कृतवान् वरिष्ठः कम्यूणिस्ट् नेता बुद्धदेव भट्टाचार्यः [८०] मृत्युमुपगतः।  गुरुवासरे पाम् अवन्यू इत्यत्र स्वगृहे आसीदन्त्यम्। 

  अनारोग्यकारणात् सः कतिपयकालेन सामाजिकक्षेत्रे निरतो नासीत्। हृदयाघात एव मृत्युकारणमिति वृत्तान्तं माध्यमेभ्यः निगदितवता  पुत्रेण सुचेतनेन प्रस्तुतम्। 

   मुख्यमन्त्रिणी ममता बानर्जी, राज्यपालः सि वि आनन्दबोसः, मन्त्रिणः, राजनैतिक-सांस्कृतिकनेतारश्च अन्याञ्जलिं समर्पितवन्तः। २०२२ तमे वर्षे केन्द्रसर्वकारेण दत्तस्य पद्मभूषणपुरस्कारस्य निरासेन सः माध्यमश्रद्धां आकृष्टवान्।

 ओलिम्पिक्स् भारतम्।

कुन्तप्रक्षेपे भारताय रजतं ; पुरुषाणां मल्लयुद्धे कांस्यम्। 

नीरज चोप्रः। 

पारीस्>  कुन्तप्रक्षेपस्य अन्तिमचरणे भारतस्य नीरज चोप्रः ८९. ४५ मीटर् प्रक्षिप्य रजतपतकं प्राप्तवान्। तस्य ६ प्रक्षेपोद्यमेषु पञ्च सदोषाः अभवन्। ऊरुपेशीनां पीडा स्वस्य प्रकटनम्  अबाधत इति तेन परं प्रस्तुतम्।  पाकिस्थानस्य अर्षाद नदीमाय सुवर्णम् अलभत। 

   पुरुषाणां 'फ्रीस्टैल्' इति मल्लयुद्धस्य ५७ किलो विभागे भारतस्य अमन् षेरावतः तृतीयस्थानं प्राप्य भारताय षष्ठं पतकम् उपलब्धवान्। प्यूर्टरिको देशस्य डारियन् क्रूस् नामकमेव सः पराजितवान्।

 प्रधानमन्त्री अद्य वयनाट् सन्दर्शयति। 

नवदिल्ली> वयनाट् भूस्खलनदुरन्तं साक्षात् द्रष्टुं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे पूर्वाह्ने ११. ०५ वादने कण्णूर् विमाननिलयम् अवतीर्य  वयनाट् प्राप्नोति। मध्याह्नपर्यन्तं  दुरन्तबाधितप्रदेशं सर्वं  उदग्रयानमारुह्य संवीक्षिष्यति। अनन्तरं समाश्वासशिबिरं संद्रक्ष्यति । ततः वयनाट् जनपदकार्यालये आयोज्यमाने अवलोकनोपवेशने भागं करिष्यति। सायं चतुर्वादने दिल्लीं प्रतिगमिष्यति।

Friday, August 9, 2024

 ओलिम्पिक्स् भारतम्। 

यष्टिक्रीडायाम् अनुस्यूतेन द्वितीयेन कांस्यश्रिया  अनुगृह्य श्रीजेषः निवृत्तः। 

सर्वान् भारतीयान् दुःखे निमज्य विनेष फोगटः निवृत्ता।

क्रीडानिवृत्तं श्रीजेषं सहक्रीडकाः अभिवाद्यं कुर्वन्ति। 

पारीस्> भारतीयेभ्यः कांस्यमेतत् सुवर्णश्रियं ददाति। यष्टिक्रीडायां स्पेयिनं २ - १ इति रीत्या पराजित्य भारतस्य कांस्यपतकसंसिद्धिः। केरलीयः पि आर् श्रीजेष् इत्यस्य लक्ष्यपालकस्य सुरक्षाकवचस्य बलेनैव ओलिम्पिक्स् होक्यां पुनरपि तृतीयस्थानोपलब्धिः। 

  स्वस्य अन्तिमा ओलिम्पिक्स् क्रीडा एषेति श्रीजेषेण उद्घोषितमासीत्। अत एव हर्मन् प्रीत सिंहस्य नेतृत्वे सहक्रीडकाः समुत्कृष्टं निवृत्तिमङ्गलं श्रीजेषाय दत्तवन्तः। 

  यष्टिक्रीडायां ५२ संवत्सरेभ्यः परमेव भारतम् अनुस्यूततया पतकद्वयेन श्रीलालितं वर्तते। टोक्यो ओलिम्पिक्स् मध्ये अपि श्रीजेष आसीत् लक्ष्यरक्षकः। 

   तथैव शरीरभाराधिक्येन अन्तिमस्पर्धातः अयोग्यताम् अभिमुखीकृतवती विनेष फोगटः मल्लयुद्धक्रीडायाश्चापि निवृत्तिम् उद्घोषितवती। "मल्लयुद्धेन सह प्रतिद्वन्द्वे अहं पराभूता। भवतां स्वप्नः मम धैर्यश्च भञ्जितः, क्षम्यताम्"  तीव्रदुःखेन सा सामाजिकमाध्यमेन निगदितवती। 

  ओलिम्पिक्स् चरित्रे इदंप्रथमतया मल्लयुद्धस्य अन्तिमचरणं प्रविष्टवती भारतीयवनिता किमपि पतकमलब्ध्वा निवर्तते इति  दौर्भाग्यः १४० भारतीयान् सन्तापसमुद्रे निमज्जयति।