OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 6, 2024

 बङ्गलादेशे प्रशासनविरुद्धप्रक्षोभः - षेख् हसीना प्रधानमन्त्रिपदं त्यक्त्वा पलायिता। 

षेक् हसीना।

धाक्का> बङ्गलादेशे प्रशासनविरुद्धप्रक्षोभे अक्रमनिबिडे जाते प्रधानमन्त्रिणी षेख् हसीना स्थानं त्यक्त्वा राष्ट्रं परित्यक्तवती। सोमवासरे त्यागपत्रं समर्प्य सोदर्या सह वायुसेनायाः विमानेन पलायितवती सा दल्लीसमीपस्थे हिन्डण् विमाननिलये अवातरत्। हसीना लण्टने राजनैतिकाभयं प्राप्स्यतीति श्रूयते। 

  १९७१ तमे वर्षे सम्पन्ने बङ्गलादेशविमोचनयुद्धे ये भागं कृतवन्तः तेषां परम्परायै सर्वकारनियुक्तिषु ३०% आरक्षणं दीयमानमासीत्। एतं विरुध्य जूलै मासे राष्ट्रे सर्वत्र युवजनैः विधत्तमान्दोलनं रक्तरूषितमभवत्। ततः राष्ट्रस्य सर्वोच्चन्यायालयेन आरक्षणं ५ % इति रीत्या न्यूनीकृतमित्यतः प्रक्षोभः शमितः आसीत्। किन्तु प्रक्षोभे मृतानां कृते हसीनया क्षमा याचनीया इत्यावश्यमुन्नीय युवकैः गतदिनद्वयादारभ्य  प्रक्षोभः कृतः। एतस्य अन्त्यमेव हसीनायाः पदत्यागे पलायने च समाप्तम्। राष्ट्रस्य प्रशासकत्वम् इदानीं सैन्येन स्वीकृतमस्ति।

Monday, August 5, 2024

 ओलिम्पिक्स् भारतम्।

होकी - भारतं पूर्वान्त्यचक्रे। 

पारीस्> यष्टिकन्दुकक्रीडायाः  प्रपूर्वान्त्यचक्रे लक्ष्यरक्षकस्य [Goal keeper] अत्युज्वलरक्षणस्य संघैक्यस्य च श्रेष्ठतया ब्रिटनं पराजित्य भारतं पूर्वान्त्यचक्रं प्रविवेश। 

  निश्चिते समये समस्थितौ पालिते [१ - १] पेनाल्टी षूटौट् मध्ये ४ - २ इति लक्ष्यरीत्या भारतं विजयं प्राप। श्वः पूर्वान्त्यस्पर्धा भविष्यति। 

   लक्ष्या सेन् पिच्छकन्दुकस्य प्रपूर्वान्त्ये पराभूतः। अद्य तृतीयस्थानाय मलेष्यायाः ली सी जिया इत्येनं प्रति स्पर्धिष्यते।

 ओलिम्पिक्स् वार्ताः।

जूलियन् आल्फ्रड् शीघ्रतमा धाविका।

जूलियन् आल्फ्रड्। 

पारीस्> सेन्ट् लूसिया नामकः लघुतरः करीबियन् द्वीपदेशः। ततः आगता जूलियन् आल्फ्रड् नामिका विश्वस्य शीघ्रतमा धाविकापदं प्राप्तवती। गतदिने सम्पन्ने महिलानां १०० मीटर् धावनस्पर्धायाः अन्तिमचक्रे 'जुजू' इति संबुध्यमाना जूलियन् १०. ७२ सेकन्ड्मितसमयेन समाप्तिबिन्दुं प्राप्तवती। वर्तमानीन विश्ववीरा अमेरिकायाः  षाकारी १०. ८७ सेकन्ड्मितसमयेन द्वितीयस्थानं प्राप। 

  पादकन्दुकक्रीडायाः [महिलाविभागः]  प्रपूर्वान्त्यचक्रस्य एकस्मिन् चरणे ब्रसीलः स्पेयिनं प्रति, अन्यस्मिन् चरणे यू एस् जर्मनीं प्रति च स्पर्धिष्येते। 

  टेन्निस् स्पर्धायां स्पेयिनस्य कार्लोस् अल्करासं पराजित्य सेर्बियायाः नोवाक् जोकोविचः सुवर्णपतकम् उपलब्धवान्।

नोवाक् जोकोविचः।

 वयनाट् दुरन्ते मरणसंख्या ३६९ अभवत्। अज्ञाताः ८ मृतदेहाः युगपत् संस्कृताः।

अज्ञातमृतदेहानां अन्त्यविश्रान्तिस्थानानि सज्जीकुर्वन्ति। 

पुत्तुमला> वयनाट् भूविच्छेददुरन्ते अकालमृत्युभूतानां संख्या ३६९ अभवत्। द्विशताधिके जनाः इदानामपि अदृष्टाः वर्तन्ते। 

  ६७ मृतशरीराणि अधुनापि प्रत्यनभिज्ञाताः सन्ति। तेषु ८ शरीराणि पुत्तुमला हारिसण् कम्पनी संस्थायाः ग्रामसभायै दत्ते स्थाने युगपत् अन्त्येष्टि कर्माणि विधाय प्राणविनष्टमृदि एव विलयीभूतान्यभवन्। तेषां आत्मशान्यर्थं सर्वधर्मप्रार्थना विधत्ता।

Sunday, August 4, 2024

 जनसंख्यागणनायाम् अनिश्चितत्वं ; आयव्ययपत्रे नाममात्ररूप्यकाणि। 

नवदिल्ली> वर्षदशकेषु एकवारं करणीयायाः राष्ट्रस्य जनसंख्यागणनायाः विषये अनिश्चितत्वं वर्तते। अन्तिमा गणना २०११ तमे वर्षे आसीत्। अनन्तरजनसंख्यागणना २०२१ तमे करणीया आसीत्। वर्षत्रये अतीते अपि नूतनगणनायाः यत्किमपि पूर्वसज्जीकरणं न विधत्तम्। 

  अस्य वर्षस्य आयव्ययपत्रे अपि केवलं १३०९. ४६ कोटि रूप्यकाणि एव अनुमोदितानि। जनसंख्यागणनायै राष्ट्रियनागरिकपञ्जीकरणनवीकरणाय च १२,००० कोटि रूप्यकाणि आवश्यकानि इति जनसंख्याविभागेन सूच्यते।

 ओलिम्पिक्स् भारतम्।

 रविवासरः विशिष्टः।

यष्टिक्रीडायां मुष्टियुद्धे च यष्टिक्रीडायां चतुर्थांशः , पिच्छकन्दुके पूर्वान्त्यम्। 

 मनु भाकरः चतुर्थस्थाने।

पारीस्>  भारताय अद्य प्रमुखं दिनम्। यष्टिक्रीडायाः चतुर्थांशे भारतमद्य ब्रिटनेन सह स्पर्धते। तथा च लक्ष्य सेनः पिच्छकन्दुकक्रीडायाः पूर्वान्त्यचक्रे स्पर्धते। प्रतियोगी डेन्माकस्य शक्तः विक्टर अक्सेन्सणः यः विश्वाङ्कनश्रेण्यां  द्वितीयस्थानमावहति। 

  असमीया लौलीना बोर्गो हेयिन् नामिका महिलानां ७५ किलो विभागस्य मुष्टियुद्धस्य चतुर्थांशे चीनीयां प्रति स्पर्धिष्यते। 

  लक्ष्यभेदिका मनु भाकरः स्वस्य तृतीयपतकस्वप्नं अवशिष्य  प्रतिनिवर्तते। २५ मी पिस्टल् विभागे सा चतुर्थस्थानमवाप।

 वयनाट् दुरन्तः - पुनरधिवासपरियोजनायै प्रयत्नः आरब्धः। 


अनन्तपुरी> वयनाट् भूविच्छेददुरन्ताधीनां पुनरधिवासपरियोजनायै परिश्रमः आरब्ध इति मुख्यमन्त्री पिणरायि विजयः निगदितवान्। सर्वस्वविनष्टेभ्यः सुरक्षितं प्रदेशान्तरं निश्चित्य तत्र सर्वसज्जं नागरिकासूत्रणं कर्तुं सर्वकारेण आलोच्यते। विनष्टभवनानां कृते  भवननिर्माणाय अनेके सन्नद्धाः सन्ति। विविध संस्थाभिः व्यक्तिभिश्च ४८५ गृहाणां निर्माणं वाग्दत्तमस्ति। 

  दुरन्ते विशीर्णे वेल्लामल विद्यालये छात्राणां शिक्षणमनुवर्तितुं प्रक्रमाः आरब्धाः।

 अत्र वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते।

  वृक्षाः सूर्याभिमुखाः अथवा ऊर्ध्वमुखाः भूत्वा वर्धन्ते इति वयं जानीमः। किन्तु न्यूसिलान्ट् देशस्य स्लोप् पोयिन्ट् (slop point) इति प्रसिद्धे प्रदेशे वृक्षाः पार्श्वोन्मुखान् भूत्वा वर्धन्ते इति आश्चर्यजनकः विषयः भवति। अयं प्रदेशः न्यूसिलन्टस्य दक्षिणदिशि भवति। अत्र निरन्तरम् अतिशक्तः वायुः वाति इत्यनेन वृक्षाः वायोः विपरीतदिशायां पार्श्वी भूत्वा वर्धन्ते। दक्षिणध्रुवप्रदेशतः ४८०३ कि.मी - भूमध्यरेखातः ५१४० कि .मी दूरे वर्तते अयं 'स्लोप् पोयिन्ट्'।

Saturday, August 3, 2024

 दिल्ल्यां ग्रेटर् कैलास क्षेत्रे समरफील्डविद्यालये विस्फोटकस्य विभीषिकां पठित्वा विद्यालयभूमी रिक्ता कृता।

  शुक्रवासरे विपत्रद्वारा समरफील्डविद्यालये विस्फोटकस्य विभीषिका प्राप्ता। तदा छात्रान् बहिर्निष्कास्य विद्यालयो रिक्तः कृतः। दिल्ल्यारक्षिदलेन उक्तं यद् विपत्रे विस्फोटकस्य स्थापनं कृतमिति लिखितमासीत्। किन्तु पर्यवेक्षणे किञ्चिदपि न प्राप्तम्।

 वयनाट् दुरन्ते साह्याभ्यर्थनां कुर्वन्ति ओक्स्फोर्ड् विश्वविद्यालयछात्राः।

ओक्स्फोर्ड् विश्वविद्यलयस्य इन्टेण्षिप् छात्राः तृशूरस्थस्य इन्मैन्ड् आतुरालयस्य पुरतः।

तृश्शूर्> केरले वयनाट् जनपदे दुरापन्ने भूस्खलनदुरन्ते सर्वस्वं विनष्टीभूतानां जनानाम् अतिजीवनपरियोजनायै विदेशराष्ट्राणि प्रति साहाय्यं अभ्यर्थयन्ति तिस्रः विदेशछात्राः। 

   ओक्स्फोर्ड् विश्वविद्यालयात् 'इन्टेण्षिप्' नामकपाठ्यप्रवर्तनाय तृश्शूरस्थं 'इन्मैन्ड्' इति संस्थां प्राप्तवत्यः अमेलिया रोक्, षार्लट् सतर्लन्ट्, मिल्लिसन्ट् क्रू इत्येताः छात्राः एव सामाजिकमाध्यमेन साह्यमभ्यर्थितवत्यः। ताभिः  'रील्' रूपेण सज्जीकृता अर्थना विदेशराष्ट्रेषु प्रचरन्ति।

 ओलिम्पिक्स् वार्ताः। 

पुरुषाणां १०० मी योग्यता स्पर्धा अद्य। पतकपट्टिकायां चीनः अग्रे। 


पारीस्> लोकस्य शीघ्रतमः धावकः क इति निर्णेतुं होराः एवावशिष्यन्ते। पुरुषाणां १०० मी धावनस्पर्धायाः योग्यताचक्रम् अद्य भविष्यति। अन्तिमस्पर्धा श्वः विधास्यति। 

  पतकपट्टिकायां चीनः प्रथमस्थानं प्राप। १२ सुवर्णानि, ७ रजतानि, ७ कांस्यानि च तैः प्राप्तानि। द्वितीयस्थाने अमेरिका, तृतीये ब्रिट्टनं च वर्तेते।

Friday, August 2, 2024

 वयनाट् भूस्खलनदुरन्तः - ऊर्जितान्वेषणम् अनुवर्तते। 

दुरन्तदृश्यम्। 

बैलि सेतुः सुसज्जः;  अन्वेषणाय ४० संघाः।

मुण्टक्कै> वयनाट् भूस्खलनदुरन्तस्य चतुर्थे दिने प्राणसहितेभ्यः दुरन्ताधीनेभ्यः अन्वेषणं प्रायः समाप्तम्। यतः सजीवः यःकोSपि नावशिष्यते इति सैनिकाधिकारिभिः निगदितम्। परं मृतशरीरान्वेषणमेव कार्यमिति तैः उक्तम्। अतः सर्वसन्नाहैः सैन्यं सुसज्जं वर्तते। 

   ह्यः बैलि सेतुः सुसज्जः अभवत्। तेन मार्गेण मुण्टक्कै प्रदेशे अन्वेषणाय आधुनिकोपकरानि यन्त्राणि च नेतुं शक्यते। 

  ४० संघैः विभज्य एव अद्यतनमन्वेषणम् आरब्धम्। प्रतिसंघे सैनिकाः, राष्ट्रियदुरन्तनिवारणसंघांगाः, अग्निरक्षाभटाः इत्येतान् विना वनविभागसेवकाः प्रदेशवासिनश्च अन्तर्भवन्ति। 

  इतःपर्यन्तं ३०० अधिकानि मृतशरीराणि अधिगतानि। अद्य एव ११ मृतशरीराणि दृष्टानि। ८५ जनाः आतुरालयेषु परिचर्यायां वर्तन्ते।

 ओलिम्पिक्स् भारतम्।

राष्ट्राय तृतीयपतकं, भुषुण्डिप्रयोगे स्वप्नित् कुशाले। 

स्वप्नित् कुशाले। 

पारीस्>  ह्यः पुरुषाणां ५० मी 'रैफिल् ३ पोसिषन्' [Rifle three position] नामके लक्ष्यभेदकविभागे महाराष्ट्रियः स्वप्नित् कुशाले नामकः कांस्यपतकं प्राप्तवान्। अनेन भारतस्य पतकलाभः त्रयः अभवत्। अस्मिन् विभागे भारतस्य प्रथमः पतकोपलब्धिरयम्। 

   प्रत्युत, पिच्छकन्दुके पि वि सिन्धू पूर्वचतुर्थांशे पराभूय बहिर्नीता। तथैव पुरुषाणां युगलविभागे - पिच्छकन्दुकस्पर्धा - सात्विक सायराज चिराग षेटी सख्यः बहिर्गतः। मुष्टामुष्टियुद्धे निखात सरिनः अपि पराजितः।

Thursday, August 1, 2024

 वयनाट् दुरन्तः - रक्षाप्रवर्तनमनुवर्तते। वृष्टि प्रतिबन्धं जनयति। 

मुण्टक्कैयां विलापाश्रुप्रवाहः। राष्ट्रस्य विविधभागेभ्यः साहाय्यहस्ताः प्रसरन्ति। 

समाश्वासकेन्द्रेषु ८००० दुरन्ताधीनाः। २८४ मरणानि।   द्विशताधिके जनाः इदानीमपि अदृष्टाः। 

मुख्यमन्त्री पिणरायि विजयः जनपदं प्राप्य आश्वासप्रवर्तनानि एकोपयति। 

भूतपूर्वः लोकसभासदस्यः तथा लोकसभाविपक्षनेता च राहुल गान्धी, कोण्ग्रस् नेत्री प्रियङ्का गान्धी च अद्य दुरन्तस्थानं प्राप्नुवतः। 

'बेय्ली' सेतोः निर्माणं पुरोगच्छति। १५०० सैनिकाः   रक्षाप्रवर्तननिरताः।

 ओलिम्पिक्स् भारतम्। 

भारतमपि चरणपथमायाति। 

अद्य भारतस्य चलनस्पर्धा। 

पारीसः> ओलिम्पिक्स् स्पर्धासु अद्य चरणपथमायातवत्सु भारतस्य पतकप्रतीक्षाः जातपक्षाः भवन्ति। लोकेन आकांक्षया प्रतीक्षमाणाः कायिकस्पर्धाः [Athletics] अद्य आरभन्ते। 

पुरुष महिलाविभागयोः २० कि मी पदचलनप्रतियोगितायां भारतमद्य भागं करिष्यति। अक्षतदीप सिंहः, विकास सिंहः, परंजित्  सिंहः इत्येते पुरुषविभागे प्रियङ्का गोस्वामी वनितानां विभागे च स्पर्धिष्यन्ति।  अनन्तरं नीरज चोप्रः, अविनाश सांब्ले, प्रवीण चित्रवेलः, अब्दुल्ला अबुबकरः इत्यादयः विविधदिनेषु भिन्नभिन्नाधिकरणेषु स्पर्धिष्यन्ते। 

  एताः विना भुषुण्डिप्रयोगः, पिच्छकन्दुकं, पटल लानं, [टेबिल् टेन्निस्], गोल्फ्, यष्टिक्रीडा, अस्त्रप्रयोगः, मुष्टामुष्टियुद्धः [Boxing] इत्यादिषु च अद्य भारतस्य प्रतियोगिताः वर्तन्ते।

 ओलिम्पिक्स् वार्ताः। 

व्यायामक्रीडाः अद्य आरभन्ते। 


पारीसः> २० किलोमीटर् चलनस्पर्धया ओलिम्पिक्सस्य चरणपरणपथः अद्य बुध्यते। आगामिनि दिनेषु क्षेत्रीयकायिकस्पर्धाः अपि सजीवतां विधास्यन्ति। ४८ विभागेषु प्रतियोगिताः सन्ति। कुन्तप्रक्षेपके नीरज चोप्रे भारतस्य प्रतीक्षा वर्तते।

 हमासस्य नेता इस्मयिल् हनियः निहतः।

इस्मयिल् हनियः। 

 

टेहरानः> पलस्तीनस्य स्वातन्त्र्याय युद्धं कुर्वतः हमास् इति सायुधसंघस्य राजनैतिककार्यनेता इस्मयिल् हनियः निहतः। इरानस्य राजधान्यां टहराने बुधवासरस्य प्रत्युषसि तस्य वासगृहं लक्ष्यीकृत्य विधत्तेन ड्रोण् आक्रमणेन आसीत् तस्य हत्या। 

  हत्यायाः पृष्ठतः इस्रयेलः इति हमासेन इरानेन च आरोपितम्। आरोपणं प्रति इस्रयेलस्य प्रतिकरणं नाभवत्। 

  ड्रोणाक्रमणेन हनियस्य अंगरक्षकोSपि हतः। हननप्रकरणे  इरानेन अन्वेषणमारब्धम्।

 हिमाचलप्रदेशे मेघविस्फोटः।३६ जनाः अप्रत्यक्षाः अभवन्।

  हिमाचलप्रदेशः> षिंलायां रामपुरे मेघविस्फोटानन्तरं दुरापन्ने प्रलये द्वौ मरणमुपगतौ। उप षट्त्रिंशत्  जनाः अप्रत्यक्षीभूताः च। अप्रक्षीभूतानां संख्या इतोऽप्यधिका भवेत् इति अधिकारिभिः प्रतिवेदिता अस्ति।१७ स्त्रियः १९ पुरुषाः च अप्रत्यक्षाः जाताः।