OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 30, 2024

 केरले वयनाट् जनपदे त्रिषु स्थानेषु भूविच्छेदः - १९ मरणानि। 

चूरल्मलप्रेशे दुरापन्नस्य भूविच्छेदस्य दृश्यम्। 

रक्षादौत्यं दुष्करं ; सेतुः विशीर्णः, अनेके परिवाराः अप्रत्यक्षाः। 

वयनाट्> केरलस्य वयनाट् जनपदस्थे चूरल् मला, मुण्टक्कै, अट्टमला स्थानेषु महाभूविच्छेदः दुरापन्नः। ह्यः रात्रौ आसीत् दुरन्तः।  अनेके वासगृहाणि भूस्खलनम् अनुबन्ध्य जाते गिरिजलप्रवाहे विशीर्णानि। कति जनाः दुरन्तलग्नाः इति निर्णेतुमधुना अशक्यं भवति। १९ मृतदेहाःअधिगताः। 

  दुरन्तस्थानानि प्राप्तुं एकैव सेतुः विशीर्णः इत्यतः रक्षाप्रवर्तनं दुष्करं वर्तते। रक्षणसंघस्य मुण्टक्कै प्रदेशं प्राप्तुं न शक्नोति। तत्र गन्तुं एकैव सेतुः दुरापन्ने प्रवाहितः। अतः मुण्टक्कै अट्टमला प्रदेशौ पृथगीकृतौ वर्तेते। 

  चूरल् मला प्रदेशे एव रक्षाप्रवर्तनानि पुरोगच्छन्ति। तत्रस्थ सर्वकारीय उच्चविद्यालयः भूविच्छेदेन विशीर्णः अभवत्।

Monday, July 29, 2024

 उत्तरकेरले प्रचण्डवृष्टिः ; १४ जनपदेषु जागरणसूचना। 

कोच्चि>  दिनद्वयस्य विरामानन्तरं केरले पुनरपि वृष्टिः अतिशक्ता अभवत्। उत्तरकेरले तीव्रवृष्टिः जाता। 

  वयनाट् मलप्पुरं, कोष़िक्कोट्, कण्णूर् जनपदस्थाः नद्यः जलपूरिताः प्रवहन्ति। कोष़िक्कोट् जनपदे चालिप्पुष़ा, मुत्तप्पन् पुष़ा इत्यादिषु नदीषु सेतवः मग्नाः इत्यतः गमनागमनं स्थगितम्। आगामिदिनेषु वृष्टिजागरणसूचना दत्ता।

 दिल्ल्याम् ऐ ए एस् परिशीलनकेन्द्रे मलिनजलाप्लावः - त्रयाणाम् अकालमृत्युः। 

नवदिल्ली> नगरस्थस्य  'सिविल् सर्वीस्' परिशीलनकेन्द्रस्य भूगर्भे  विद्यमाने  ग्रन्थालये मलिनजलेन पूरिते त्रयः युवकछात्राः अकालमृत्युमुपगताः। द्वे महिले एकः युवकश्च भवन्त्येते। 

  ओल्ड् राजेन्द्रनगरे रावूस् ऐ ए एस् स्टडी सर्किल् नामक परिशीलनकेन्द्रस्य ग्रन्थालयः शनिवासरे रात्रौ ७. ३० वादने  अतिवृष्ट्या मलिनजलपूरितः अभवत्। कुल्यायाः भित्तिः अमितजलप्रवाहेन विशीर्य ग्रन्थालयस्य च भित्तिं नाशयित्वा अन्तः प्राविशत्। उपपञ्चविंशति छात्राः तत्र उपस्थिताः आसन्। एकेनैव बहिर्गमनमार्गेण सर्वे स्वरक्षायै प्रयतिताः तथापि त्रयः जलप्रवाहे संलग्नाः जाताः।

   उत्तरप्रदेशीया टानिया सोणिः [२५], तेलङ्कान जनपदीया श्रेया यादवः [२५] केरले एरणाकुलं जनपदीयः नेविन् डाल्विन् [२८] इत्येते अकालमृत्युं प्राप्तवन्तः।

 भगवद्गीतावाक्यं प्रचोदकमिति मनु भाकरः। 

मनु भाकरः कांस्यपतकेन सह।

पारीस्> "टोक्यो मध्ये संजातां निराशाम् अतिक्रामितुं कतिपयकालम् आवश्यकमभवत्। तस्मिन् काले भगवद्गीता आसीत् ममाश्रयः। तत्रस्थः 'कर्मण्येवाधिकारस्ते मा फलेषु कदाचन' इत्यादिश्लोकः मम प्रचोदकः आश्वासश्चासीत्। तस्मिन् विश्वास एव मम अस्योपलब्धेः निदानम्।" पारीस् ओलिम्पिक्से कांस्यपतकलब्धेः परं मनु भाकरस्य वचांस्यासन् एतानि। 

  २०२० तमस्य टोकियो ओलिम्पिक्स् मध्ये लक्ष्यभेदकस्य २५ मीटर विभागस्य अन्तिमस्पर्धायां अग्रवर्तिन्यां सत्यां भुषुण्डिदोषे जाते दुःखेन निराशया च प्रतिनिवर्तवती आसीत्। ततःपरं फलनिरपेक्षेण तीव्रोत्साहेन एव कर्म कृतवती। अत एव एषः कांस्यलब्धिः मनोः मधुरप्रतीकारः भवति। लक्ष्यभेदकस्पर्धायां २५ मी, १० मी स्पर्धाः अपि मनु भाकराय अवशिष्यन्ते।

 पारीस् ओलिम्पिक्स् - भारताय प्रथमपतकम्। 

मनु भाक्करः। 

लक्ष्यभेदिका मनु भाक्करः कांस्यं प्राप्तवती।

पारीसः> ओलिम्पिक्स् महोत्सवस्य द्वितीयदिने भारतं पतकावल्यां स्थानं प्राप्तवत्। महिलानां १० मी वायुभुषुण्डिविभागे [Air Pistol] मनु भाक्करः भारताय तृतीयस्थानं प्राप्तवती। पारीसे भारतेन प्राप्तं प्रथमपतकमेवेदम्। 

  हरियाना जनपदीया मनु भाक्करः २२१. ७ अङ्कैः एव कांस्यं प्राप्तवती। दक्षिणकोरियायाः 'ये जिन् ओ' [२४३. २], 'येजि किम्' [२४१. ३] यथाक्रमं प्रथमं द्वितीयं च स्थाने प्राप्तवत्यौ।

Sunday, July 28, 2024

 उत्तराखण्डे मेघविस्फोटः ; महान् नाशः। 

दराढूणः> उत्तराखण्डराज्यस्य तेहरी गर्वाल प्रदेशेषु मेघविस्फोटात् जाते वृष्टिदुष्प्रभावे मार्गाः सेतवश्च विनाशिताः।नद्यः आप्लुतोदकाः प्रवाहिताः। २६५ वीथिषु यातायातस्थगनम् अजायत। 

  गंगानद्यां जलवितानं हरिद्वारे ऋषीकेशे च  आपत्सूचनारेखामुपगच्छति। जखाना, टोली, गन्वाली प्रदेशेषु प्रचण्डवृष्टिरनुवर्तते।

 कमला हारिसाय ओबामा-मिषेलयोः अनुकूलता।

अट्लान्टा> यू एस् राष्ट्रपतिनिर्वाचने 'डेमोक्राटिक् पार्टी' इत्यस्य स्थानाशित्वं दृढीकृतवत्यै कमला हारिसाय भूतपूर्व राष्ट्रपतेः बराक ओबामा वर्यस्य पत्न्याः त अनुकूलनं वाग्दत्तम्। कमलां दूरवाणीं कृत्वा तौ सहयोगं प्रख्यापितवन्तौ।

Saturday, July 27, 2024

 ओलिम्पिक्सस्य वर्णाभः गभीरश्च शुभारम्भः। 

दीपशिखाप्रोज्वलनम्। 

पारीस्> सेन् नदी वर्णानां पूर्णप्रवाहः। तीरद्वये च मानवमहासागरः। दीपः प्रोज्वलितः। लोकाः सस्मितम् आनन्दमनुभूतवन्तः। ३३ तमस्य ओलिम्पिक्समहोत्सवस्य गभीरः शुभारम्भः जातः।

   "समेषां कायिकक्रीडा" इति ओलिम्पिक्स् मुद्रावाक्यं सार्थकं कृत्वा ईफल् गोपुरस्य पुरतः विद्यमाने ट्रक्कादरो क्रीडाङ्कणे २०६ राष्ट्राणां प्रतिनिधयः दीपं ज्वालितवन्तः।

 पारीसे रेल् यानश्रृङ्खलायां व्युत्क्रमश्रमः। 

पारीसः> ओलिम्पिक्स् उद्घाटनाय केवलं होरासु अवशिष्टासु फ्रान्सस्य टि जि वि इत्यतिशीघ्र रेल् यानश्रृङ्खलायां व्युत्क्रममजायत। पारीसस्य समीपस्थे रेल्वे क्षेत्रे तत्र तत्र दाहकश्रमः कृतः। संज्ञासङ्केताः विनाशिताः। 

  यूरोपीयराष्ट्रेभ्यः फ्रान्सस्य इतरस्थानेभ्यश्च पारीसनगरं प्रति अतिशीघ्र रेल् यानसेवाः निरस्ताः। अष्टलक्षाधिकं यात्रिकान् एतदपकर्म अबाधत। 

  उद्घाटनसमारोहं सङ्कीर्णयितुं उद्दिश्य कृतः आसूत्रितः प्रतिलोमोद्यम इति फ्रन्ञ प्रधानमन्त्रिणा गब्रियेल अत्तालेन प्रस्तुतम्। वामपक्षीयतीव्रवादिनः उत परितःस्थितिप्रवर्तकाः एवास्य पृष्ठतः इति सूच्यते। किन्तु सहस्रशः कर्मकरान् नियुज्य परिहारं कारयित्वा उद्घाटनसमारोहः सम्यक् कृतः।

Friday, July 26, 2024

 सूर्यप्रकाशस्य अभावे अपि सागरान्तर्भागे जीववायोः प्रभवः।

   पसफिक् समुद्रस्य अधः १३०० पादमिते अगाधे स्थाने प्राणवायोः उत्पत्तिस्थानम् अस्ति इति वैज्ञानिकः। प्रोफ. आन्ट्रू स्वीटमान् नामकस्य भवति इदं नूतनाध्ययनम्। मनुष्यस्य प्राणवायोः भूरिः सागरान्तर्भागे विद्यमानायाः 'आल्गा ' इति शैवलसस्याः सूर्य प्रकाशस्य साहाय्येन निर्मितम् इत्यासीत् विश्वासः। किन्तु अधुना नूतनोऽयं अनुशीलनांशः बहिः प्रकाशितः। सागरस्य अन्तर्भागषु दृश्यमनात् अयोसंयुक्तात् जीववायुः स्वयं बहिरागच्छति इत्यस्ति नूतनम् अनुशीलनम्॥

 कार्गिल् विजयस्य अद्य २५ वयांसि। 

भीकरवादम् उन्मूलयिष्यति - प्रधानमन्त्री। 

कार्गिल्> १९९९ तमे वर्षे सम्पन्ने भारत-पाकिस्थानयुद्धे भारतस्य विजयं स्मारयन्तः विजयदिवसः अद्य आघुष्यते। प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च कार्गिल् युद्धस्मारकं सन्दर्श्य पुष्पचक्रं समर्पितवन्तौ। 

  कार्गिल् विजयदिवसः सत्यस्य विजयदिवसः इति युद्धे वीरमृत्युंगतानां  सैनिकानां परिवाराङ्गान् आदृत्य प्रधानमन्त्री अवोचत्। भीकरवादं उन्मूलयिष्यतीति सः संसूचितवान्। 

  १९९९ मेय् मासतः सार्धद्विमासं यावत् अनुवर्तमाने युद्धे ५२७ भारतीयभटाः वीरमृत्युं प्राप्ताः।

 ओलिम्पिक्स् महोत्सवाय अद्य दीपप्रज्वालनम्। 

उद्घाटनवेदिका, ट्रोको दरो क्रीडाङ्कणम्। 

   # जूलाय् २६ तः आगस्ट् ११ पर्यन्तम्। # ३२ अधिकरणेषु १०,५०० ताराणि। # ३५ वेदिकासु ३२९ स्पर्धाः। 

   > विश्वविख्यातस्य ओलिम्पिक्स् कायिकस्पर्धामहोत्सवस्य ३३ तम संस्करणाय अद्य सायं पारीसराष्ट्रे शुभारम्भः भविष्यति। फ्रञ्च् समये ८. २४ वादने गयिंस् वेदिकायां दीपशिखाप्रोज्वलनेन औद्योगिकप्रारम्भं करिष्यति। 

     ओलिम्पिक्सस्य चरित्रे इदंप्रथमतया उद्घाटनमहामहः अनाच्छादितवेदिकायां क्रियते। सेन् नद्यां आयोज्यमानस्य ताराणां प्रस्थानस्य [March past] अनन्तरं ईफल् गोपुरस्य पुरतस्थे 'ट्रोको दरो' क्रीडाङ्कणे होरत्रयात्मकः उद्घाटनसमारोहः विधास्यति। 

    आहत्य ३२ अधिकरणेषु १०,५०० कायिकप्रतिभाः स्पर्धिष्यन्ति। ३५ वेदिकासु ३२९ स्पर्धाः आगामिषु १६ दिनेषु भविष्यन्ति।

Thursday, July 25, 2024

 नेपाले लघुविमानं विशीर्य १८ मरणानि। 

काठ्मण्डुः> नेपालराष्ट्रे कस्याश्चित् निजीयसंस्थायाः लघुविमानम् उड्डयनावसरे विशीर्य १८ विमानकर्मकराः मृताः। विमानचालकः गुरुतरव्रणितावस्थया आतुरालयं प्रवेशितः। आहत्य १९ जनाः विमाने आसन्। 

  राजनगरे काठ्मण्डुमध्ये बुधवासरस्याहनि ११. १० वादने आसीत् दुर्घटना। भारत-नेपालसंस्थायाः शौर्या एयर् लैन्स् इत्यस्य विमानमेव दुर्घटनायां निपतितम्।

 भूमेः अभ्याशे वज्रसम्पन्नः ग्रहः ! नूतनमार्गदर्शकम् अध्ययनम् ।

  भूमौ संदृश्यमानम्अत्यमूल्यं रत्नं भवति वज्रम्। अतिकठोरमिदं रत्नं प्रकृतिजन्यवस्तुरिति गणयन्ति। सौरयूथे भूमेः समीपस्थे बुधग्रहे वज्रस्य बृहत् सञ्चयः भवेत् इति नूतनाध्ययनानि सूचनां ददाति। बुधग्रहस्य उपरितले कार्रबण् वातकस्य आधिक्यमस्ति। बुधग्रहस्य अन्तभार्गः५० कि. मि. यावत् अगाधं भवेत् इति २०१९ तमे कृताध्ययने संसूचितमस्ति। एतत् तापमानस्य मर्दस्य च वर्धनाय प्रभवेत्। तस्य कार्बण् वातकस्य वर्जरूपेण परिवर्तनाय अनुकूलः सन्दर्भः भवति इति अध्ययने सूचयति।

Wednesday, July 24, 2024

 नव दिनान्यतीतानि।

अर्जुनः इदानीमपि अदृश्यमानः वर्तते। 

केरलाः सर्वे प्रार्थनापूर्वं प्रतीक्षन्ते। 

अर्जुनाय मार्गणमनुवर्तते। 

षिरूर्> नव दिनेभ्यः पूर्वं उत्तर कन्नडे भूस्खलनेन गङ्गावलीनदीतीरे  अप्रत्यक्षः केरलीयः भारवाहकचालकः अर्जुननामकः इतःपर्यन्तं न दृष्टः। प्रचण्डवर्षा‌-वाय्वादि प्रतिकूलवातावरणं तृणवत्कृत्य शताधिकैः स्थलनाविकसेनाङ्गैः सन्नद्धभटैः च क्रियमाणम् अन्वेषणं सफलतां न प्राप्तम्। 

   गते १६तमे दिनाङ्के  कोष़िक्कोट् जनपदीये अर्जुने भारवाहकं गङ्गावलीनदीतीरे स्थाप्य तस्मिन्नेव विश्रान्तिं कृते पार्श्वस्थमुन्नतः गिरिशिखरः स्खलित्वा अधः पपात। दुर्घटनायाः परं तृतीयदिने एव बाह्यलोकेन एतस्याः गौरवमभिज्ञातम्। आधुनिकोपकरणैः कृते अन्वेषणे भारवाहकमिति सन्दिह्यमानाः  द्वित्राः सङ्केतसंज्ञाः [signals] लब्धाः अपि मार्गणं व्यर्थमभवत्। श्वः आरभ्य नद्याः अन्तर्भागे मार्गणाय निश्चयः कृतः यतो हि तत्र अर्जुनस्य भारवाहकमिति सन्दिह्यमाना सङ्केतसंज्ञा लब्धा इति अधिकारिभिः सूचितम्।

 सख्यपक्षेभ्यः यथेष्टं ; मध्यवर्गजनेभ्यः आश्वासः।

केन्द्रसर्वकारस्य आयव्ययपत्रम् अवतारितम्। 

नवदिल्ली> निर्वाचनप्रत्याघातस्य पाठं प्रत्यभिज्ञाय सामान्यजनान्, मध्यवर्गान्, कृषकान् च अनुभावेन परिगणय्य निर्मला सीतारामः नरेन्द्रमोदिसर्वकारस्य अस्य आर्थिकसंवत्सरस्य आयव्ययपत्रम् अवतारयत्। तृतीयमोदिसर्वकारस्य प्रथमे वित्तसङ्कल्पने सर्वकारस्य सुगमप्रयाणे पक्षद्वयेन वर्तमानाभ्यां आन्ध्रप्रदेश बिहार राज्याभ्यां सविशेषं आर्थिकसाह्यभाण्डं प्रख्यापितम्। 

  बिहाराय २६,०००कोटिरूप्यकाणां वीथीपरियोजना आन्ध्रप्रदेशाय १५,००० कोटिरूप्यकाणां सविशेषसाह्यं च उद्घोषितम्। 

  कार्षिकक्षेत्राय १. ५२ लक्षं कोटि रूप्यकाणि अनुमोदितानि। ग्रामीणविकासाय २. ६६ लक्षं कोटि, आधारसुविधाविकासपरियोजनायै ११. ११लक्षं कोटि च रूप्यकाणि अनुमोदितानि।तथा च आयकरस्य स्तरे आनुकूल्ययुतः  परिष्कारः विहितः।

 ऐ एन् एस् ब्रह्मपुत्रो नाम युद्धनौकायां अग्निबाधा। नाविकः अप्रत्यक्षो जातः। 

   नाविकसेनायाः ऐ एन् एस् ब्रह्मपुत्रः नाम युद्धनौका अग्निना बाधिता। मुम्बैदेशे नाविकसेनायाः महानौकायाः निर्माणाकारे जीर्णोद्धारणक्रियावेलायामेव घटनेयं दुरापन्ना। अग्निशमनसेनायाः साहाय्येन अग्निः नियन्त्रणविधेयः अभवत् तथापि महानौका पार्श्वमुखीभूय पतिता। भारतेषु इंदप्रथमतया स्वदेशे आविष्कृतायाः महानौकायाः जलावरोहणं२००२ एप्रिल् मासस्य १४ तमे दिनाङके एव कारितम् आसीत्।

Tuesday, July 23, 2024

 भारतस्य ७% अभिवृद्धिः भवेदिति वित्तीयं समग्रवीक्षणम्। 

नवदिल्ली> अस्मिन् आर्थिकवर्षे भारतस्य ६. ५% आरभ्य सप्त प्रतिशत पर्यन्तम् आर्थिकाभिवृद्धिं प्रतीक्षमाणं आर्थिकावलोकनपत्रं वित्तमन्त्रिणी निर्मला सीतारामः संसदि अवतारितवती। गतवर्षे अष्ट प्रतिशतस्य वृद्धिरासीदिति अवलोकनपत्रं अभिमानीकरोति। 

  ऐषमसंवत्सरस्य अवलोकनपत्रे समग्रः कार्षिकपरिष्कारः निर्दिश्यते।