OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 16, 2024

 केरले सर्वत्र प्रचण्डवृष्टिः - व्यापकविनाशः, पञ्च मृत्यवः। 

कोच्ची> दिनत्रयेण आकेरलम् अनुवर्तमानायां कठोरवृष्ट्यां सर्वत्र व्यापकविनाशः अभवत्। मध्यकेरले उत्तरकेरले च जनजीवितं दुस्सहं जातम्। मृत्पातेन प्रचण्डवातेन च वृक्षाः उन्मूलिताः, यातायाताः स्थगिताः। निम्नप्रदेशस्थेषु गृहेषु जलोपप्लवः जातः। 

  पालक्काट् जनपदे गृहम् अधःपतित्वा द्वौ मृतौ। अन्यत्र जलसञ्चये निपात्य अन्ये त्रयोSपि मृत्युवशं गताः।

  बह्व्यः नद्यः जलपूरिताः वर्तन्ते। सर्वत्र जागरणनिर्देशः कृतः।

 कोपा चषके अर्जन्टीनायाः मधुरचुम्बनम्। 

कोपाचषकेन सह अर्जन्टीनादलः। 

बेर्लिन्> यू एस् ऐक्यराष्ट्राणां पादकन्दुकवीरताप्रकटनपरम्परायाः अन्तिमे चषकचुम्बनसौभाग्यः अर्जन्टीनायै लब्धः। अधिकसमयं दीर्घिते अत्युत्साहयुतप्रतिद्वन्द्वे कोलम्बियां एकेन लक्ष्यकन्दुकेन पराजित्य एव अर्जन्टीनया  चषकग्रहणं कृतम्। 

    आहत्य १६ वारं अर्जन्टीना कोपाचषकमजयत। अनुस्यूततया द्वितीयवारमेव अयं विजयः। लौटारो मार्टिनसः अर्जन्टीनायै  विजयलक्ष्यं प्राप्तवान्। कोलम्बियायाः हामिष् रोड्रिगसः परम्परायाः क्रीडकवीरपदं प्राप्तवान्।

 कुल्यायां मालिन्यनिर्माजनाय प्रयतितः कर्मकरः मालिन्यप्रवाहे पतित्वा मृतः।

जोयेः कृते विधत्तस्य रक्षाप्रवर्तनस्य विविधदृश्यानि। 

 

मालिन्यविक्षेपसंस्कृतेः बलिदानी भूत्वा जोयि। 

अनन्तपुरी> केरलस्य राजधानीनगरे अनन्तपुर्यां रेल् निस्थानस्य समीपस्थायां कुल्यायां रेल्मार्गाधिकारिणः निर्देशेन पलास्तिकमालिन्यानि अभिव्याप्य सर्वमालिन्यनिर्मार्जनाय प्रयतितेषु शुचीकरणकर्मकरेषु अन्यतमः  कुल्यायां मलिनजलप्रवाहे पतित्वा मृतः। नेय्याटिन्कर प्रदेशीयः मारायमुट्टं वटकरग्रामवासी जोयिनामकः एव शनिवासरे प्रभाते एकादशवादने आपदि मग्नः। 

     अन्यैः कर्मकरैः साकं 'आमयिष़ञ्चान्' नामिकायां कुल्यायां जोयिनामके  मालिन्यनिर्माजनप्रवर्तने क्रियमाणे वर्षाजातं जलप्रवाहं निपत्य रेल् निस्थानस्य अधः १५० मीटर् दीर्घयुतं कुल्यान्तर्भागं प्रति अपनीतः आसीत्। कुल्यायां मनुष्योन्नतेरधिकं उन्नतौ पलास्तिकसहितमालिन्यसञ्चयः अवर्तत इत्यतः रक्षाप्रवर्तनं दुष्करमासीत्। अग्निशमनसेना, निमज्जनकुशलाः, रोबोट् यन्त्रं इत्यादिभिः कृतं 

दिनद्वयस्य रक्षादौत्यं विफलं जातम्। 

   तृतीयदिने - सोमवासरे -  मृतशरीरं एककिलोमीटर् दूरे आमयिष़ञ्चान् कुल्यायामेव तकरप्परम्प् नामके स्थाने नगरसभायाः शुचीकरणप्रवर्तकैः जोयेः चेतनारहितं शरीरं दृष्टमभवत्। अग्निक्षासेनया मृतदेहं कुल्यायाः बहिर्नीत्वा आधिकारिककार्यनिर्वहानन्तरं जोयेः गृहं प्रापयित्वा संस्कारकर्माणि कृतानि। 

  न केवलं नगरवासिनां किन्तु सर्वेषां मानवानां अक्षन्तव्यः अधार्मिकः मालिन्यविक्षेपः  इति दुराचारस्य पुनर्विचिन्तनाय जोयेः बलिदानं कारणं भवेत्।

Monday, July 15, 2024

 डोणाल्ड् ट्रम्पः भुषुण्डितः; व्रणितकर्णः। 

एकः नागरिकः हतः। आक्रमणकारी सुरक्षाभटैःनिहतः। 

डोणाल्ड् ट्रम्पः। 

पेन्सिल् वेनिया> निर्वाचनप्रचारणमध्ये दुरापन्नं हत्याश्रमम् अतिजीव्य यू एस् राष्ट्रस्य भूतपूर्वः राष्ट्रपतिः डोणाल्ड् ट्रम्पः। शनिवासरे सायं ६. ०८ वादने [भारतसमयः रविवासरस्य प्रत्युषसि ३. ३८] प्रचारणसम्मेलने भाषमाणे आसीत् हत्याश्रमः। प्रभाषणवेदिकातः १५० मीटर् दूरस्थस्य भवनस्य उपरि स्थितः युवकः एव भुषुण्डिप्रयोगं कृतवान्।

  दक्षिणकर्णे घर्षितशस्त्रः ट्रम्पः झटित्येव सुरक्षाभटैः रक्षितः आतुरालयं प्रविष्टश्च। सः स्वस्थो वर्तते इति प्रचारणविभागेन निगदितम्।

 अन्धान् श्रावयितुं 'कीबो' समागता। 

६० संख्याकाः भाषाः अनया पठिष्यन्ते।

केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि 

  नवदिल्ली> संस्कृतं चैनीस् इत्यारभ्य  ६० संख्याकाः भाषाः उच्चैः पठितुं शक्यते 'कीबो' इति नामिकायाः निर्मितबुद्धियुक्तायाः सङ्गणकसुविधायैः। दृश्यान्धानां साहाय्यार्थं निर्मिता भवति इयं सुविधा। विभिन्नभाषायां विरचितानि पुस्तकानि स्वस्य इष्टतमभाषायां श्रोतुमसरः अनया सिध्यते अन्धेभ्यः। 

   लोकसभायाः संसद् पुस्तकालयः, कोलकत्त राजभवनं, ऐ ऐ टि दिल्ली, केरल - कर्णाटक - गुजरात् - बेरहांपूर -त्रिपुर विश्वविद्यालयेषु च सज्जिताः सन्ति। इदानीं इदं प्रथमथया केरलराज्ये विद्यमाने कासरगोडस्थे सर्वकारीय-कलाशालायामपि सुविधेयं सज्जिताः सन्ति। हस्तेन लिखितं टिप्पणी-पुस्तकमपि पठितुं 'कीबो' सक्षमा भवति। अतः नयनान्धतया पीडितानां पिपठिषूणं हृदयेषु ज्ञन- विज्ञानकमलानां विकासाय एषा 'कीबो' उपकरोति।

 यूरो वीरः स्पेयिनः। 

इङ्लण्टं १ - २ क्रमेण पराजितवान्। 

बर्लिन्> यूरो चषक पादकन्दुकक्रीडायां स्पेयिनराष्ट्रं वीरतापदं प्राप। ह्यः अर्धरात्रौ बर्लिननगरे सम्पन्ने अन्तिमप्रतिद्वन्द्वे इङ्लण्टं एकं विरुध्य द्वे लक्ष्यकन्दुके सम्पाद्य स्पेयिनदलः विजयकिरीटमधरत्। स्पेयिनस्य चतुर्थं यूरो किरीटं भवत्येतत्। अपराजित क्रीडाभिरेव स्पेयिनस्य किरीटप्राप्तिः। 

  स्पयिनाय निको विल्यंसः [४६ तमे निमिषे] युनोय् मिकेल् ओयर् सबालः [८६ तमे निमिषे] च एकैकं लक्ष्यकन्दुकं प्राप्तवन्तौ। दलस्य कौमारक्रीडकः लामिन् मियालः श्रेष्ठक्रीडकपदं प्राप्तवान्।

Sunday, July 14, 2024

 विधानसभा उपनिर्वाचनेषु इन्डियासख्यस्य उज्वलविजयः। 

नवदिल्ली> सप्तसु राज्येषु १३ विधानसभामण्डलेषु सम्पन्नेषु उपनिर्वाचनेषु इन्डियासख्यस्य उज्वलविजयः। १० स्थानेषु इन्डियासख्यस्थानाशिनः, द्वयोः भाजपा स्थानाशिनौ, एकस्मिन् मण्डले स्वतन्त्रस्थानाशी च विजयं प्राप्तवन्तः। 

वंगराज्ये ४/४ स्थानानि तृणमूल् कोण्ग्रसेन विजितानि। हिमाचलप्रदेशस्य त्रिषु द्वौ कोण्ग्रसेन प्राप्तौ; एकं भाजपादलेन च प्राप्तम्। उत्तरखण्डस्य बदरीनाथमण्डले कोण्ग्रस स्थानाशी विजितः। तमिलनाटे डि एम् के, पञ्चाबे ए ए पि, मध्यप्रदेशे भाजपा इत्येतेषां दलानां स्थानाशिनः च विजितवन्तः। किन्तु बिहारे रुपौलि मण्डले स्वतन्त्रस्थानाशी शङ्करसिंहः विजितवान्।

 कोपा अमेरिका - अन्तिम स्पर्धा श्वः प्रत्युषसि।

अर्जेन्टीना × कोलम्बिया 

फ्लोरिडा> कोपा अमेरिका नामक अमेरिकीय ऐक्यराष्ट्राणां मध्ये प्रचाल्यमानायाः पादकन्दुकक्रीडापरम्परायाः अन्तिमः प्रतिद्वन्द्वः सोमवासरस्य प्रत्युषसि ५. ३० वादने [भारतीयसमयः] विधास्यति। फ्लोरिडायां अर्जेन्टीना  कोलम्बिया दलयोर्मध्ये भविष्यति स्पर्धा।

  लयणल् मेसिवर्यस्य नायकत्वे क्रीडाङ्कणं प्राप्नुवन्  अर्जेन्टीना दलः १६ तमं कोपाकिरीटं तथा अनुस्यूत‌ं द्वितीयविजयं च प्रतीक्षते। अतीतासु  २८ स्पर्धासु संघबलात् अपराजितः कोलम्बियादलः २३ वर्षानन्तरमेव अन्तिमस्पर्धां प्रविष्टवान्।

 नेपालसंसदि विश्वासमतप्रस्तावे प्रचण्डस्य पराजयः। 

पुष्पकमल दहलः [प्रचण्डः] 

काठ्मण्डुः> लेपालसंसदि शुक्रवासरे विधत्ते विश्वासप्रस्तावमतदाने प्रधानमन्त्री पुष्प कमल दहलः [प्रचण्डः] पराजितः अभवत्। संसदि सन्निहितेषु २५८ सदस्येषु केवलं ६३ सदस्याः प्रचण्डम् अनुकूलितवन्तः। 

  प्रचण्डेन नेतृत्वमावहते सख्यदलप्रशासनाय बृहत् दलेन सि पि एन्-यू एम् एल् नामकेन दत्तम् अनुकूलनं तेनैव निराकृतम् इत्येतत् प्रचण्डसर्वकारे प्रतिसन्धेः कारणमभवत्। ७९ स्थानयुक्तः सि पि एन्-यू एम् एल् दलः ८९ स्थानयुक्तेन नेपालि कोण्ग्रस् इत्यनेन सह सख्यमकरोत्। दलद्वयस्य १६७ स्थानानि सन्ति।

Saturday, July 13, 2024

 विष़िञ्ञे केरलस्य विकासस्वप्नाः।

विष़िञ्ञं नौकाश्रयस्य उद्घाटनकार्यक्रमः।वेदिकायां केन्द्रमन्त्री,मुख्यमन्त्री,इतरे मन्त्रिणः च।

अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यति - सर्बानन्द सोनोवालः।

विकासाय ५००० कोटीनां भाण्डाभियोजना आवश्यकी - पिणरायि विजयः। 

आगामिसोपानत्रयं वर्षचतुष्टयेन पूर्तीकरिष्यति - करण अदानिः। 

तिरुवनंतपुरम्> केरलराज्यस्य भविष्यत् विष़िञ्ञं नौकाश्रयमाश्रित्य वर्तत इति मुख्यमन्त्री पिणरायि विजयः अवदत्। नौकाश्रयस्य अनुबन्धविकासाय ५००० कोटि रूप्यकाणां सविशेषा भाण्डाभियोजना [Package] आवश्यकीति तेन केन्द्रसर्वकारं प्रति निर्दिष्टम्। विष़िञ्ञं नौकाश्रयस्य उद्घाटनं कृत्वा भाषमाणः आसीत् मुख्यमन्त्री । 

   अनेन नोकाश्रयेण केरलं राष्ट्रं च अन्ताराष्ट्रियवाणिज्यक्षेत्रे प्रबलशक्तिः भविष्यतीति केन्द्रमन्त्रिणा सर्बानन्द सोनोवालेन प्रतीक्षा प्रकटिता। राष्ट्रस्य वित्तसम्पादने निर्णायकं स्थानं वोढुं विष़िञ्ञं परियोजनया शक्यते इति तेनोक्तम्। 

   २०,००० कोटि रूप्यकाणां निक्षेपं प्रतीक्षमाणायाः परियोजनायाः आगामि त्रीणि सोपानानि वर्षचतुष्टयेन पूर्तीकरिष्यन्तीति नौकाश्रयस्य स्वामित्वमावहतः 'अदानि विष़िञ्ञं प्रैवट् लिमिटेड ' इत्यस्य निदेशकमुख्यः करण अदानिः सदृढमब्रवीत्। अनुबन्धपरियोजनया ७००० जनानां कृते कर्म दातुमवसरः अस्तीति तेनोक्तम्।

 कोविड् - प्रतिसप्ताहं १७०० मरणानि। 

जनीव> कोविडमहामारी अधुनापि आविश्वं प्रतिसप्ताहं १७०० जनानां प्राणान् अपहरतीति विश्वस्वास्थ्यसंघटनेन [WHO] निगदितम्। वैराणुबाधा सम्भाव्यमानैः स्वास्थ्यप्रवर्तकैः षष्ट्यधिकवयस्कैः च प्रतिरोधवाक्सिनं करणीयमिति WHO संस्थायाः निदेशकप्रमुखः टेट्रोस् अथनों वर्यः अवोचत्।

 नेपाले भूस्खलनं - ६५ बस् यानयात्रिकाः अप्रत्यक्षाः।

अप्रत्यक्षेषु ७ भारतीयाः। 

काठमण्टु> प्रचण्डे मण्सूण् वर्षाकाले, नेपालराज्ये गतदिने दुरापन्ने भूस्खलने द्वे बस् याने त्रिशूली नद्यां निपत्य ६५ यात्रिकाः अप्रत्यक्षाः अभवन्। तेषु ७ भारतीयाः इति नेपालस्य आरक्षकवृन्देन निगदितम्।

  चित्वान् जनपदस्य नारायण् घाट्-मग्लिंगमार्गे शुक्रवासरे प्रत्यूषे आसीत् भूविच्छेदः। तत्समये अनेन मार्गेण सञ्चरत् 'एञ्चल्', गणपति नामकं यानद्वयं ३० मीटर् अधःप्रवहन्यां त्रिशूलीनद्यां निपतितमासीत्। झटित्येव रक्षाप्रवर्तनानि आरब्धानि। किन्तु नारायण् घाट्-मग्लिंगमार्गे यातायातं स्थगितं वर्तते।

Friday, July 12, 2024

 यूरो चषकः - स्पेयिन् इङ्लण्टयोः अन्तिमस्पर्धा। 

डोर्ट्मुण्ड्> यूरोकप् नामकपादकन्दुकवीरतास्पर्धानाम् अन्तिमप्रतिद्वन्द्वे स्पेयिनः इङ्लण्टेन सह स्पर्धिष्यते। रविवासरस्य रात्रौ भवति स्पर्धा। 

  गतदिने सम्पन्ने उपान्त्यचक्रस्य अन्यतमे प्रतिद्वन्द्वे इङ्लण्टदलेन नेतर्लान्टदलः २ - १ इति लक्ष्यकन्दुकरीत्या पराजितः।

  उपान्त्यचक्रस्य अन्यस्मिन् प्रतिद्वन्द्वे स्पेयिनदलः फ्रान्सदलं २ - १ इति लक्ष्यकन्दुकक्रमेण पराजित्य अन्त्यस्पर्धां प्राविशत्। यूरो चषकस्य अन्तिमस्पर्धायां  स्पेयिनस्य पञ्चमं प्रवेशनं भवत्येतत्।

Thursday, July 11, 2024

 दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे सुसम्पन्नं दशदिवसीयसंस्कृतसम्भाषणशिविरम्

प्राथमिककक्षातः संस्कृतस्य पठनं पाठनं च भवेत् – सीतादेवी (मुख्यातिथिः)

भारतीयसंस्कृतिः संस्कृताश्रिता - डॉ.रामसंयोगरायः (अध्यक्षः)

भारतीयभावैक्याय संस्कृतस्यास्ति महती भूमिका - डॉ.छबिलालन्यौपानेः (संयोजकः)

देवभाषा जनभाषा च संस्कृतम् - डॉ.वीरसनातनपूर्णेन्दुरायः (प्रशिक्षणप्रमुखः)

      बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृत-विश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन २०२४ तमवर्षस्य जुलाईमासस्य द्वितीयदिनाङ्कादारभ्य एकादशदिनाङ्कं यावत् दशदिवसीयं संस्कृतसम्भाषणशिविरं समनुष्ठितम्। संस्कृतसम्भाषणशिविरस्य अध्यक्षः महाविद्यालयस्य प्रधानाचार्यः डॉ.रामसंयोगरायः, संयोजकः डॉ.छबिलालन्यौपानेः, प्रशिक्षणप्रमुखश्च डॉ.वीरसनातनपूर्णेन्दुरायः आसीत्। शिविरकार्यक्रमस्य समापनसत्रे मुख्यातिथिरूपेण दरभङ्गाजनपदपरिषदध्यक्षा माननीया श्रीमती सीतादेवी, विशिष्टातिथिरूपेण च दरभङ्गाजनपदपरिषदः सदस्यः श्रीमान् अमरनाथशर्मा च उपस्थितौ आस्ताम्। अनयोः अतिथ्योः स्वागतं मिथिलापरम्परानुसारेण उष्णीष-उत्तीरय-माल्यापर्णादिना विहितम्। संस्कृतसम्भाषणशिविरे डॉ.वीरसनातनपूर्णेन्दुरायनिर्देशने महाविद्यालयस्यान्यशिक्षकाः डॉ.विभूतिनाथझाः, डॉ.रेणुझाः, डॉ.सरस्वतीकुमारी, डॉ.रेणुझाश्च संस्कृतसम्भाषणं पाठितवन्तः। शिविरस्य सुव्यवस्थापनदायित्वं महाविद्यालयस्य शिक्षकैः डॉ.सरिताकुमारी-डॉ.नियतिकुमारी-डॉ.नीतेशकुमारमिश्रैः कार्यालयीयकार्यञ्च श्रीमुकुन्दकुमारेण निर्व्यूढम्। संस्कृतसम्भाषणशिविरेऽस्मिन् प्रशिक्षणार्थम् (९०)नवतिसंख्यकाः महाविद्यालयस्य छात्राः सामाजिकाः च प्रशिक्षार्थिनः आसन्, येषु श्रुतिप्रिया, कबीरदासः, अञ्जूः, नीतीशः, अभिनवः, मीनूः, आरती, छोटी, सृष्टिः, अञ्जलिः, प्रभुसहनी, सुरेशसहनी, बालकृष्णः, अनुः, पूजा, अरविन्दः, सुमितपासवानः, लक्ष्मीः, पुष्पाञ्जलिः, आदित्यः, राजकुमारझाः, वीणीपाणिः च इत्यादिभिः विद्यार्थिभिः संस्कृतसम्भाषणशिविरे प्रशिक्षणानुभवं सरलसंस्कृतभाषामाध्यमेन व्यक्तीकृतम्।

 विष़िञ्ञं नौकाशयः प्रवर्तनसज्जः; प्रथमं पण्यनौकायानं नौकाश्रयं प्राप्तम्। 

विष़िञ्ञं नौकाश्रयः। 

अनन्तपुरी> केरलस्य विकासस्वप्नस्य सार्थकता। विष़िञ्ञं समुद्रतटे प्रवर्तनसज्जं नौकाश्रयं प्रति प्रथमं पण्यनौकायानं अद्य प्रभाते प्राप्तम्। 

  विश्वस्य द्वितीयं महानौकासंस्था 'मेस्क्' इत्यस्य 'सान् फेर्णाण्डो' नामकं पण्ययानमेव विष़िञ्ञं प्रति सम्भारकाणि  [Containers] ऊढ्वा प्राप्तम्। 

  शुक्रवासरे प्रभाते दशवादने मुख्यमन्त्रिणः पिणरायि विजयस्य नेतृत्वे महानौकायै स्वीकरणं दास्यति। केन्द्र नौकाश्रयमन्त्री सर्बानन्द सोनोवालः मुख्यातिथिः भविष्यति।

 बहिराकाशे सुनितायाः वार्ताहरसम्मेलनम्। 

वाषिङ्टणं> अन्ताराष्ट्र बहिराकाशनिलयात् [ऐ एस् एस्] बोयिंङ् इत्यस्य 'स्टार् लैनर्' पेटकेनैव सुरक्षितौ भूत्वा भूमिं प्रत्यागन्तुं शक्यते इति सुनिताविल्यंसः बुच् विल्मोरः इत्येतौ बहिराकाशयात्रिकौ आत्मविश्वासं प्रकटितवन्तौ। पेटके समायोजिते तत्समयवार्ताहरसम्मेलने सुनितया उक्तं यत् ऐ एस्  एस् मध्ये इदानीं आवां अधिकतया परीक्षणानि कुर्वन्तौ स्मः।  

  जूण् पञ्चमे दिनाङ्के आसीत् तयोः बहिराकाशयात्रा। सप्ताहद्वयानन्तरं प्रत्यागमने प्रतीक्षिते पेटके हीलियं वातकस्य स्रवणेन तस्य परिहारक्रियया प्रतिनिवर्तनं विलम्बितम्।

Wednesday, July 10, 2024

 गुहामार्गे जलौघः - कोङ्कण् रेल् यानानि मार्गपरिवर्तितानि। 

मुम्बई> कोङ्कण् रेल् मार्गस्य गुहामार्गे जलसञ्चयः दृष्टः इत्यतः कोङ्कण् मार्गेण धावनीयानां रेल्यानानां  मार्गः  परिवर्तितः। गान्धिधामः, जामनगरं, मङ्गला इत्यादीनि यानान्येव मार्गपरिवर्तितानि।

 भीकरान् अधिगन्तुं संयुक्तान्वेषणम्। 

भीकरैः सह पुनरपि प्रतिद्वन्द्वः। 

जम्मु> जम्मु काश्मीरे कठुवा जनपदे पञ्च सैनिकानां वीरमृत्युहेतुभूतान् भीकरान् अधिगन्तुं राष्ट्रस्य सुरक्षासेनाः संयोज्य अन्वेषणमारभन्त। गतदिने दोडजनपदे च सैन्य-भीकरप्रतिद्वन्द्वः संवृत्तः। कतिपयभीकराः निगडिताः इति सूच्यते। वने निलीय आक्रमणं कर्तुं सिद्धपरिशीलिताः उपषष्ठिः विदेशभीकराः जम्मुप्रान्ते प्रवर्तनं कुर्वन्तीति वृत्तान्तमस्ति।