OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 10, 2024

 गौतम गम्भीरः भारतक्रिकट् दलस्य मुख्यपरिशीलकः। 

गौतम गम्भीरः। 

नवदिल्ली> पूर्वभूतः भारतीयक्रिकट् क्रीडकः गौतम गम्भीरः भारतस्य क्रिकट् दलस्य मुख्यपरिशीलकः भविष्यति। बी सी सी ऐ संस्थायाः अध्यक्षेण जय् शाहेनैव वृत्तान्तमिदं निगदितम्। 

  वर्तमानीनपरिशीलके राहुलद्राविडे निवर्तिते तत्स्थाने एव गम्भीरस्य नियुक्तिः। २०२७ डिसम्बर एकत्रिंशदिनाङ्कं यावदेव गौतम गम्भीरस्य कालावधिः।

Tuesday, July 9, 2024

 रष्यायाः आक्रमणेन युक्रैने ३६ मरणानि। 

कीव्> युक्रैनस्य राजधान्यां कीव् नगरे इतरप्रदेशेषु च रष्यया  मिसैल् आयुधेन कृते आक्रमणे ३६ जनाः निहताः, २४० जनाः आहताश्च। युक्रैनस्य बृहत्तमः बालकातुरालयः अपि आक्रमणे विनाशितः। 

  आतुरालयस्थाः २० जनाः हताः। 

  चत्वारिंशदधिकानि मिसैल् आयुधानि सोमवासरे युक्रैने निपतिताः इति राष्ट्रपतिना व्लोदिमर् सेलन्स्कि वर्येणोक्तम्। वासमन्दिरसमुच्चयाः सार्वजनीनसंस्थाश्च आक्रमणलक्ष्यमिति च तेनोक्तम्।

 दिनद्वयस्य सन्दर्शनाय मोदी रष्याराष्ट्रं प्राप्तवान्।

    मोस्को> द्वि दिनात्मकसन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्रमोदीमहोदयः रूस् राष्ट्रं प्राप्तवान्। राष्ट्रपतिना व्लादिमिर् पुटिनेन सः विविधविषयान् अधिकृत्य चर्चिष्यते।

 जम्मुसमीपे पुनः भीकराक्रमणम्। 

पञ्च सैनिकानां वीरमृत्युः। 

कठुवा> जम्मुकाश्मीरस्थे कठुवाजनपदे सोमवासरे कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः।पञ्च व्रणिताश्च। 

  ह्यः मध्याह्नानन्तरं सार्धत्रिवादने कठुवनगरात् १५० कि मी दूरे वर्तमाने वनप्रान्ते बदनोटा ग्रामे परिक्रमणं क्रियमाणं सैनिकव्यूहं प्रति आसीत् आक्रमणम्। सुरक्षासेनया प्रत्याक्रमणं कृतमपि भीकराः वनान्तर्भागे रक्षां प्राप्तवन्तः। उग्रशक्तियुक्तैः स्फोटकायुधैः अतिक्रामिताः भीकरा एव  आक्रमणं कृतवन्त इति सैनिकाधिकारिभिः निगदितम्।

Monday, July 8, 2024

 एवरस्टे खनीभूतानां मृतशरीराणां मालिन्यानां च निर्मार्जनाय बहुसंवत्सराणि आवश्यकानि भवेयुः।

   विश्वस्मिन्  अत्युन्नतसानुरिति प्रसिद्धः एवरस्ट् सानुः मालिन्यानामाकरः अभवत् इति वार्ता बहिरागता। तेषु मालिन्येषु पर्वतारोहणमध्ये मृतानां जनानां देहावशिष्टाः च सन्ति। एते मृतदेहावशिष्टा: खनीभूय संवत्सराणि यावत् सानुषु न्यस्ताः सन्ति। एतेषां निर्मार्जनाय नानाविध-प्रयत्नानि कृतानि तथापि मालिन्यानि पूर्णतया निवारयितुं न शक्यानि। पूर्णतया निर्माजयितुम् अनेकसंवत्सराणि आवश्यकानि इति वैज्ञानिकाः अभिप्रयन्ति।

 नेपाले प्रचण्डवृष्टिः - १४ मरणानि। 

काठ्मण्डुः> नेपालदेशे गुरुवासरतः आरभ्य अनुवर्तमानायाः प्रचण्डवृष्टेः दुष्प्रभावेन १४ जनाः मृत्युमुपगताः। भूविच्छेदे जलोपप्लवे च अन्ये नव जनाः अप्रत्यक्षाः अभवन्। 

  नेपालदेशे जातः प्रलयः भारते बङ्गलादेशे अपि जनजीवितं दुस्सहमकरोत्। मण्सूण् वृष्टिः जूणमासस्य अर्धे आरब्धा। तदा प्रभृति इतःपर्यन्तं भूविच्छेदेन, जलोपप्लवेन, सौदामिनीप्रहरेण च ५० जनाः आनेपालं मृताः इति वृत्तान्तः अस्ति।

 अतिवृष्टिकारणेन मुम्बै विमानपत्तनस्य प्रवर्तनेषु विघ्नाः अभवन्। बहूनि विमानानि निरस्तानि।

मुम्बै> अतिवृष्टिकारणेन मुम्बै विमानपत्तने प्रवर्तनविघ्नाः आयाताः। अतः पञ्चाशत् अधिकानि विमानानि निरस्तानि अथवा सञ्चारपथानां परिवर्तनं कृत्वा विमानसेवा कृता। अहम्मदाबाद्, हैदराबाद्, इन्टोर् इत्यादिभ्यः विमानपत्तनेभ्यः सञ्चारपथं परिवर्त्य सेवामकरोत् इति प्रतिवेदनमस्ति। अद्य प्रातरारभ्य मुम्बैदेशे समीपप्रदेशेषु च अतिवृष्टिः दुरापन्ना।

 केरलस्य 'लिटिल् कैट्स्' परियोजनां प्रशंसन्ती 'यूणिसेफ्'संस्था। 

लिटिल् कैट्स् इत्यस्य चिह्नः। 

अनन्तपुरी> केरलानां विद्यालयेषु ऐ टि शिक्षायै [Information Technology] परियोजिताः 'लिटिल् कैट्स्' नामकाः ऐ टि समाजाः [I T Clubs] आदर्शपराः इति ऐक्यराष्ट्रसंघटनस्य यूणिसेफ् विभागेन प्रशंसितम्। ऐ टि शिक्षायै रूपीकृतः भारतस्य बृहत्तमः छात्रसमाजः भवति लिटिल् कैट्स्।  विद्यालयानाम् उच्चतरस्तरेषु सामाजिकविकासमुद्दिश्य राज्यस्य प्रादेशिकस्तरेषु च परियोजनेयं व्याप्यमाना भवेदिति तेषां अनुशीलनावेदने निर्दिष्टम्। 

  यूणिसेफस्य आगोलरचनासंविधाने अपि संयोजनीया इयं परियोजनेति च आवेदने सूचितमस्ति। केरलेषु २१७४ सर्वकारीय-साह्याधिष्ठितविद्यालयेषु १. ८० लक्षं छात्राः प्रतिवर्षं लिटिल् कैट्स् समाजे अङ्गत्वं स्वीकृत्य पठनं कुर्वन्ति।

 जम्मु-काश्मीरे सैन्य-भीकरसंघट्टनम् अनुवर्तते। 

द्वयोः सैनिकयोः वीरमृत्युः; एकः आहतश्च। 

षट् भीकराः निहताः। 

श्रीनगरं> जम्मु-काश्मीरस्थे रजौरि जनपदे शनिवासरे आरब्धं सैन्य-भीकरसंघट्टनम् अनुवर्तते। 

  कुलगमजनपदे गतदिने सैनिकभीकरयोर्मिथः जाते युगलसंघट्टने ६ भीकराः हताः। द्वौ सैनिकौ वीरमृत्युं प्रापतुः। ह्यः प्रत्युषसि गलूति ग्रामस्थं सैनिककेन्द्रं प्रति भीकराः भुषुण्डिप्रयोगं कृतवन्तः। अर्धहोरां यावत् दीर्घिते सैन्यस्य प्रतिरोधे  एकः सैनिकः व्रणितोSभवत्।

Sunday, July 7, 2024

होरायां६५,२१५ कि. मि. शीघ्रगत्या छिन्नग्रहः भूमेरभिमुखम् आगच्छति। नासया पूर्वसूचना प्रदत्ता।

 भूमेरभिमुखं शीघ्रंम् आगच्छन्तं छिन्नग्रहमधिकृत्य अमेरिक्कस्य  बाह्याकाशसंस्थया नासया पूर्वसूचना प्रदत्ता। होरायां ६५,२१५ कि मी. वेगेन सञ्चरन्तः २०२४ एम् टि १ नाम छिन्नग्रहः एव भूमिम् अभ्यागच्छन् अस्ति।

   २६० पादमितः छिन्नग्रहः भूमौ घट्टयति चेत् अस्य उग्रप्रभावः अतिकठिनं भविष्यति। एतादृशाः अतिस्थूलछिन्नग्रहाः अपघातकारिणः एव इति वैज्ञानिकाः गणयन्ति।

 संसद्सभा २२ तमे समारभ्यते; आयव्ययपत्रकं २३तमे दिनाङ्के। 

नवदिल्ली> भारतीय संसद्सभायाः आयव्ययपत्रकीयं सम्मेलनं जूलै मासस्य २२ तमे दिनाङ्के समारप्स्यते। तृतीयमोदिसर्वकारस्य प्रथमम् आयव्ययपत्रकं २३ तमे दिनाङ्के वित्तमन्त्रिणी निर्मला सीतारामः अवतारयिष्यति। ओगस्ट् १२ दिनाङ्कपर्यन्तं सम्मेलनं भविष्यति इति संसद्कार्यमन्ती किरण् रिजिजुः न्यवेदयत्। 

  द्वितीयमोदिप्रशासनस्य अन्तिमं मध्यमकालिकम् आयव्ययपत्रं गते फेब्रुवरि मासे निर्मला सीतारामेणैव अवतारितमासीत्।

 उत्तरभारते अतिवृष्टिः; मरणानि, विनाशः। 

दह्रादूण्> आस्सामः, उत्तरखण्डः , हिमाचलप्रदेशः इत्यादिषु उत्तरभारतराज्येषु अतिवृष्टिदुष्प्रभावेन अनेके जनाः मृताः। मार्गाः, सेतवश्च विनाशिताः। गमनागमनसुविधा स्थगिता। 

  असमराज्ये वृष्टिदुष्प्रभावेन ६ जनाः मृत्युमुपगताः। द्वौ सेतू जलप्रवाहे विनाशितौ। ब्रह्मपुत्रानदी आप्लुतोदका स्यन्दति। ६६,००० हेक्टरपरिमिता कृषिभूमिः जलौघे मज्जिता। २९६ दुरन्तसमाश्वासकेन्द्राणि उद्घाटितानि। 

  उत्तरखण्डे कठोरवृष्टिकारणात् पञ्च जनानां जीवहानिरजायत। एषु द्वौ हैदराबादतः बदरीनाथमन्दिरदर्शनाय प्रस्थितौ द्विचक्रयानयात्रिकौ इति सूच्यते। मार्गमध्ये शिलापातेनैव मरणम्। राज्ये गतपञ्चदिनैः अतिवृष्टिरनुवर्तते। ११५ वीथिषु यातायातस्थगनं सञ्जातम्। उत्तरभारते दिनद्वयमपि वृष्टिरवुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।

 छिन्नग्रहं प्रतिरोद्धुम् ऐ एस् आर् ओ संस्थायाः उद्यमः। 

बङ्गलुरु> छिन्नग्रहाः भूमेः भीतिजनकाः वर्तन्ते इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेन डो एस् सोमनाथेनोक्तम्। पृथिव्याः समीपे वर्तमानः 'अपोफिस'नामकः छिन्नग्रहः २०२९ तमे वर्षे तथा  २०३६ तमे  वर्षे च भूमिसमीपे सञ्चरिष्यति। ३७० मीटर् व्यासयुक्तः अयं अत्यन्तं दुर्घटनाकारणमिति सूच्यते। एनं प्रतिरोद्धुं भारतीय बहिराकाश गवेषण संस्थया अपि प्रयत्नं क्रियते।

Saturday, July 6, 2024

भारतीयाः उत भारतवंशजाः २६ जनाः अस्मिन् निर्वाचने ब्रिटीष् संसदं प्रति चिताः।
 प्रथमतया केरलीयः सदस्यः च। 
          लण्टनं> ब्रिटनस्य संसद् निर्वाचने भारतीयाः उत भारतवंशजाः २६ जनाः अस्मिन् निर्वाचने ब्रिटीष् संसदं प्रति चिताः सन्ति। इदंप्रथमतया कश्चन केरलीयः चितः। लेबर् पार्टी स्थानाशिरूपेण स्पर्धितवान् कोट्टयं जनपदीयः सोजन् जोसफः एव चितः। डामियन् ग्रीन् नामकं कण्सर्वेटीव् दलीयं १७७९ संख्याकेन सम्मतिदानैन सः पराजितवान्। २१ संवत्सरैः सोजन् जोसफः ब्रिटनमधिवसति।

 ब्रिटने 'लेबर् पार्टी' प्रशासनपदे।

केयर् स्टामरः प्रधानमन्त्री। 

नियुक्तप्रधानमन्त्री केयर् स्टामरः। 

      लण्टनं> ब्रिटने १४ संवत्सराणि यावत् अधिकारपदं वहन्तं 'कण्सर्वेटीव् पार्टी' इति राजनैतिकदलं पराभूय लेबर् पार्टी दलः अधिकारपदं प्राप। पार्टिनेता मानवाधिकारप्रवर्तकः नीतिज्ञश्च केयर् स्टामरः प्रधानमन्त्री भविष्यति। आहत्य ६५० स्थानेषु ६४९ स्थानानां फलप्रख्यापनं कृते सति ४१२ स्थानानि 'लेबर् पार्टी'दलेन उपलब्धानि। कण्सर्वेटीव् पार्टीदलेन १२१ स्थानानि प्राप्तानि। 

  वर्तमानीनप्रधानमन्त्री कण्सर्वेटीव्दलनेता  भारतवंशजः ऋषि सुनकः त्यागपत्रं समर्पितवान्। नित्योपयोगवस्तूनां मूल्यवर्धनं, देशान्तराधिवासः, 'ब्रक्सिट्' इत्यस्य विफलता इत्यादीनि  ऋषि सुनकप्रशासनस्य कण्सर्वेटीव् दलस्य च पराभवे कारणानि अभवन्।

Friday, July 5, 2024

 उपराष्ट्रपतिः श्वः केरलं प्राप्नोति। 

नवदिल्ली> उपराष्ट्रपतिः जगदीप धन्करः दिनद्वयात्मकस्य सन्दर्शनाय शनिवासरे केरलं प्राप्नोति। ऐ ऐ एस् टि संस्थायाः [Indian Institute of Space science & Technology] १२ तमे  दीक्षान्तसमारोहे मुख्यातिथिरूपेण भागं स्वीकर्तुमेव तस्य आगमनस्य प्रधानोद्देश्यः।

  श्वः प्रभाते १०. ५५ वादने उपराष्ट्रपतिः अनन्तपुरं विमाननिलयं प्राप्स्यति। राज्यसर्वकारेण प्रदास्यमानं स्वीकरणं स्वीकृत्य ऐ ऐ एस् टि संस्थां गमिष्यति। रविवासरे सः दिल्लीं प्रत्यागमिष्यति।

 कालट्यां शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति।

   कालटी> आदिशङ्कर-भगवद्पादानां जन्मभूमौ शाङ्करज्योतेः लोकार्पणं शनिवासरे भविष्यति। श्रृङ्गेरि शङ्करमठस्य अनुबन्धमठः भवति योगानन्देश्वर-सरस्वतीमठः। अस्य मठस्य अधिपतिना श्री शङ्करभारती महास्वामिना श्रीशङ्कराय स्वीकृता  शङ्करज्योतिः इति नामाङ्गितं पुरातनगृहं लोकाय समर्पयिष्यते।

श्रीशङकरभगवत्पादैः विरचितानां ग्रन्थानां सन्देशः तथा तेषां वैभवं च जनानां मनसि निवेशयितुम् इदं पुरातनगृहं वेदिकारूपेण वर्तिष्यते।

   लोकार्पणस्य अनुबन्धतया एकदिनात्मकः आध्यात्मकशिबिरः आयोक्ष्यते। 'मनसः स्वरूपं व्यापारञ्च' इति विषये आयेक्ष्यमाणः शिबिरः  प्रवर्तननिरतान् वैज्ञानिकान् उद्दिश्य भवति। राष्ट्रस्य विविधभागेभ्यः वैज्ञानिकाः गवेषकाः समाजस्य विविधभागेभ्यः प्रमुखाः मनीषिणः च शिबिरेऽस्मिन् भागं स्वीकरिष्यन्ति। जूलै मासस्य षष्टदिनाङ्के भवति कार्यक्रमः।


 विश्वविजयिनः स्वदेशं प्रत्यागतवन्तः। 

राष्ट्रस्य महदुज्वलस्वीकरणम्। 

भारतसंघाय मुम्बय्यां प्रदत्तं स्वीकरणम्। 

नवदिल्ली> टि - २० क्रिकेट् विश्वकिरीटधारी भारतसंघः ह्यः प्रभाते राष्ट्रराजधानिं प्राप। १३ संवत्सरेभ्यः परं विश्वचषकेन सह  इन्दिरागान्धी अन्ताराष्ट्रविमाननिलये पादस्पर्शं कृतवान्  भारतनायकः रोहित शर्मा  संघेन सह सहस्राणाम् आराधकानां स्नेहोज्वलं स्वीकरणं स्वीकृतवान्। तदनन्तरं ते प्रधानमन्त्रिणः प्रेमानुमोदनानि स्वीकर्तुं लोककल्याणमार्गस्थं प्रधानमन्त्रिणः वासमन्दिरं प्राप्तवन्तः। दलाङ्गैः साकं परिशीलकः राहुल द्राविडः, बी सि सि ऐ अध्यक्षः रोजर् बिन्निः, कार्यदर्शी जय् षा इत्येते चासन्। 

मुम्बई> मुम्बय्यां आरबसमुद्रस्य तीरस्थे मरैन् ड्रैव् मार्गस्य पार्श्वयोः तथा वाङ्घटे क्रीडाङ्कणे च अन्यः नीलवर्णाङ्कितः  महाजनसमुद्रः उत्साहारववीचिभिस्सह प्रतीक्षन्ते स्म। न केवलं मार्गे समीपस्थेषु व्यापारमन्दिरेषु वासमन्दिराणां वरान्तासु वृक्षशिखरेषु च प्रियताराणाम् एकमात्रदर्शनाय जनाः वयःभेदं विना सज्जाः तिष्ठन्ति स्म। 

  सायंसन्धायाः पूर्णतायां सविशेषरीत्या सज्जीकृतस्य बस् यानस्य अन्तः सर्वेभ्यः दर्शनसौविध्यं प्रदत्तवन्तः भारतसंघाङ्गाः क्रीडाङ्कणं प्रविश्य प्रदक्षिणं कृतवन्तः। जनाः आनन्दारवान् उद्घोषितवन्तः।