OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 24, 2024

 अनुवर्तते संस्कृतस्य परम्परा तथा संस्कृतेः अपि। 

   स्वर्गीगीयायाः सुषमास्वराजवर्यायाः पुत्री बांसुरी स्वराजवर्या अपि संस्कृतेन एव लोक सभायां शपथवाचकमपठत्। संस्कृतेः परम्परा अनुवर्तते। अधुना अस्याः शपथग्रहणस्य

चलनमुद्रिका फेस्बुक् यू नालिका इन्स्टाग्राम् आदिषु समूहपटलेषु त्वरितवेगेन प्रसारिता वर्तते।

लोकसभायाम् अद्य प्रायश: षोडश- (१६) लोकसभा-निर्वाचिताः प्रतिनिधय: संस्कृतेन शपथं स्वीकृतवन्तः
मध्यप्रदेशत:- ८
1. श्रीमती संध्या राय भिण्ड
2. श्रीमती लता वानखेडे सागरः
3.श्री जनार्दन मिश्रा रीवा
4. श्री राजेश मिश्रा सीधी
5 .श्री रोडमल नागर राजगढः 
6 .श्री महेन्द्र सोलंकी देवासः 
7.श्री गजेन्द्र सिंह पटेल खरगोनः
8.दुर्गादास उइके बैतूलः

 देहलीप्रान्ततः बाँसुरीस्वराजः, असमप्रान्ततः
दिलीपसैकिया, छत्तीसगढ़तः चिन्तामणिमहाराजः हरियाणातः श्रीसतपाल ब्रह्मचारी(काँग्रेस्) गुजरात्ततः डा. हेमांगजोशी, गोवातः श्रीपदनैकः, आन्ध्रप्रदेशतः कष्णप्रसादटेन्नेटी, उत्तरकर्णाटकतः विश्वेश्वरहेगडे़ च शपथं संस्कृतेन कृतवन्तः।

 केरलमन्त्रिमण्डले नूतन‌ः मन्त्रिः ओ आर् केलुः शपथग्रहणं कृतवान्। 

ओ आर् केलुः। 

अनन्तपुरी> वयनाट् जनपदस्थे मानन्तवाटि मण्डलस्य सामाजिकः ओ आर् केलुः केरलस्य 'पिणरायि मन्त्रिसभां' प्रति नूतनमन्त्रिरूपेण शपथग्रहणमकरोत्। ह्यः राजभवने आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः सत्यवाचनमकारयत्। परिशिष्टजाति-वर्ग विभाग एव तस्मै कार्यकर्तृत्वाय विहितः। 

  वर्तमानीयः मन्त्री के राधाकृष्णः लोकसभासदस्यत्वेन चितः इत्यतः सः स्थानत्यागं कृतवान्। तस्य स्थाने अस्ति केलुवर्यस्य नियुक्तिः। किन्तु कार्यकर्तृत्वविभागे अनल्पः हानिरजायत च।

 मावोवादि आक्रमणं - द्वयोः सैनिकयोः वीरमृत्युः। 

सुक्म [छत्तीसगढ़]> छत्तीसगढ़स्थे सुक्मजनपदे मावोवादिभिः गुप्तवपितं 'ऐ ई डि' नामकं स्फोटकं विस्फोट्य द्वौ सि आर् पि एफ् सैनिकौ वीरमृत्युमुपगतौ। शनिवासरे आसीदयं दुरापन्नः। 

  केरले अनन्तपुरीजनपदे पालोट् प्रदेशीयः आर् विष्णुः [३५], उत्तरप्रदेशीयः शैलेन्द्रः [२९] च वीरमृत्युमुपगतौ भटौ। विष्णुः सि आर् पि एफ् मध्ये यानचालकः अस्ति।

 टि - २० 'सूपर् ८ - आस्ट्रेलिया अफ्गानिस्थानेन पराजिता।

अद्य भारत-आस्ट्रेलिया प्रतिद्वन्द्वः। 

किङ्स्टण्> टि - २० विश्वचषकस्पर्धाश्रृङ्खलायाः 'सूपर् ८' इति कृतनामधेये प्रपूर्वान्त्यचरणे आस्ट्रेलियादलस्य अप्रतीक्षितपराजयः। गतदिने सामान्येन दुर्बलेन  अफ्गानिस्थानेन सह सम्पन्ने प्रतिद्वन्द्वे आस्ट्रेलियादलः २१ धावनाङ्कैः पराजितः। स्पर्धायाः प्रथमपादे कन्दुकताडनं कृतवता  अफ्गानिस्थानेन २० क्षेपणचक्रैः ८ ताडकविनष्टे १४८ धावनाङ्कानि सम्प्राप्तानि। प्रत्युत्तररूपेण ताडनक्रियामारब्धवान् आस्ट्रेलिया दलः १९. २ क्षेपणचक्रे १२७ धावनाङ्कान् आसाद्य सर्वे बहिर्गताः। अफ्गानिस्थानाय २१ धावनाङ्कानां परिवर्तनविजयः!

  अद्य सायं भारतेन अग्निपरीक्षणं प्रतीक्षते। अफ्गानिस्थानेन पराभवं स्वीकृत्य कथञ्चिदपि विजयलाभाय दृढनिश्चयेन आगम्यमानः आस्ट्रेलिया दल एव भारतस्य प्रतियोगी। क्रीडितां सर्वक्रीडां विजयीभूतः इत्यमितात्मविश्वासेन एव भारतस्य आगमनम्। अद्यतनक्रीडायां केवलविजयेनैव भारतस्य पूर्वान्त्यचक्रप्राप्तिः।

Sunday, June 23, 2024

 आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य तुल्यं स्थानम् अधिगच्छेत्। 

   नवदिल्ली> विगते जनुवरि मासस्य प्रतिवेदनानुसारम् आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य उपतुल्याः आणवायुधसञ्चयाः सन्ति इति संसूचितम् । Stockhome international peace research institute इत्यस्य प्रतिवेदने अस्ति इदं विवरणम्। एतत् अनुसृत्य पाकिस्थानस्य पार्श्वे १७० शस्त्राणि सन्ति। भारतस्य पार्श्वे १७२ शस्त्राणि च सन्ति। चीनस्य पार्श्वे ५०० शस्त्राण्यपि सन्ति ।

 'नलन्दः' नाम विश्वविद्यालयस्य पुनरुद्धारणं समभवत्।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥ 

 इति भगवद्गीतावाणिम् स्मारयन् विश्वविद्यालयः भवति नलन्दः। पञ्चमशदाब्दे वैदेशिकानाम् आक्रमणेन नामावशेषमापन्नः अयं विश्वविद्यालयः अधुना पुनर्जनिं प्राप्य पुनरवतरति। नलन्द दः विश्वविद्यालयस्य नूतन परिसरस्य उद्घाटनं भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। भारतस्य सुवर्णकालः इदानीं समारब्धः  इति नरेन्द्रमोदिना उक्तम्।

 अखिलभारतीय-उत्तराखण्डमहासभाभारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं लखनोमहानगरे सुसम्पन्नम्।

-वार्ताहर:-कुलदीपमैन्दोला। लखनऊ।

    अखिलभारतीयोत्तराखण्ड-महासभा-भारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं जवाहरलालनेहरू- राष्ट्रीययुवाकेन्द्रहुसैनाबादरोडचौकलखनों महानगरे शनिवासरे   महासभाया: राष्ट्रियाध्यक्षस्य चंददत्तजोशीवर्यस्य  अध्यक्षतायां  दीपप्रज्ज्वालनेन सह प्रारभत्। शशिभूषण-अमोलीद्वारा सरस्वतीवन्दनाद्वारा परम्परानिर्वहनं कृतम्। 

   द्विदिवसीये राष्ट्रियसम्मेलने कार्यक्रमेस्मिन् विभिन्नप्रदेशेभ्य: समागतानाम्  अतिथीनां स्वागतं माल्यादिभि: सञ्जातं। कार्यक्रमस्य कुशलसञ्चालनं  जनार्दनप्रसादबुडाकोटीवर्येण कृतं। सम्मेलनेस्मिन् राधाबिष्टद्वारारचितपुस्तकस्य काव्यझरना इत्यस्य विमोचनं महासभाया: पदाधिकारिभि: कृतं ।

महासभाया: सम्मेलने त्रिनिर्वाचनप्रभारिणां सानिध्ये पुरातनकार्यकारिणी समाप्ता अभवत् च रविवासरे नवकार्यकारिण्या:  गठनं मतदानमाध्यमेन संजातं। सम्पूर्णनिर्वाचनप्रक्रिया श्रीमतीराधाबिष्ट:, मनमोहनदुदपुडी, मोहनचन्दजोशी इत्येषां त्रयाणां निर्देशने सफला अभवत्। शनिवासरे नामांकन च रविवासरे मताधिकारस्य प्रयोग: नवकार्यकारिण्या: कृते अभवत् ।

  महासचिवपदे श्री जनार्दनबुडाकोटी नवमहासचिव: निर्वाचितोभवत् स: विजयरावतं पराजितवान्। अन्यपदेषु सर्वसम्मत्या निर्विरोधरूपेण कार्यकारिण्या: पदाधिकारिण: ससम्मानेन महासंगठनाय कार्योद्देश्यविषये संकल्पबद्धा: अभवन्। राष्ट्रीयाध्यक्ष: भवानसिंहरावत:, राष्ट्रियोपाध्यक्ष: गजेंद्रसिंहचौहान: एवं धर्मानन्दरतूड़ी, राष्ट्रियपरामर्शक:  वीरेंद्रदत्तसेमवाल:, राष्ट्रियकोषाध्यक्ष: विजेंद्रध्यानी व राष्ट्रियप्रवक्ता महावीरसिंहपुण्डीर: निर्विरोधनिर्वाचिता: अभवन्। सर्वेभ्य: महासभासंरक्षक: महन्तयोगीराकेशनाथ:  निर्वाचितेभ्य:   शुभाशीषं प्रदाय  वर्धापनं दत्तवान्।


   कार्यक्रमेस्मिन्  श्रीमती सुनन्दा असवाल:, श्रीमती संगीता रावत:, श्रीमती नीलमजुयाल:, श्रीमती रजनी राणा, के. डी. जोशी, भवानसिंहरावत:, अवधेशकोठारी, आर.पी.जुयाल:, हेमंतगडिया, अशोक: असवाल:, जगदीशबुटोला, शशिभूषण-अमोली, कुलदीपमैन्दोला, मदनमोहनबिष्ट:, बलवन्त वांणगी, जे. एस. राणा,  , प्रवीणपुरोहित:, चादय: सदस्या: पदाधिकारिण: उपस्थिता: आसन्।

 ए टि ए निदेशकप्रमुखः निष्कासितः। 

नवदिल्ली> राष्ट्रियपरीक्षाणां आयोजनाधिकारसंस्था ए टि ए इत्यस्य निदेशकप्रमुखः [Director General] सुबोधकुमारसिंहः तत्स्थानात् निष्कासितः। सेवानिवृत्तः ऐ ए एस् अधिकारी प्रदीपसिंह खरोलः तत्पदे नियुक्तः। 

  नीट् परीक्षायाः भ्रष्टाचारमधिकृत्य अन्वेष्टुं सि बी ऐ संस्थां नियुज्य केन्द्र विद्याभ्यासमन्त्रालयेन आदेशः घोषितः।

 १८ तमलोकसभायाः प्रथमसम्मेलनं श्वः आरभ्यते। 

नूतनं संसद्मन्दिरम्। 

नवदिल्ली> भारतस्य १८ तमलोकसभायाः प्रथमं मेलनं   श्वः आरभ्य जूलाय् तृतीयदिनाङ्के समाप्स्यते। सम्मेलनस्य सुगमं प्रवर्तनं चर्चितुम् अद्य समेषां राजनैतिकदलानां उपवेशनमद्य आयोजितमस्ति। 

  पूर्वतनसम्मेलनानि व्यतिरिच्य शासकपक्षस्य बलहीनता विपक्षसख्यस्य शक्तिभद्रता च अस्य सम्मेलनस्य विशेषता अस्ति। 

  गतप्रशासनद्वये अपि भाजपादलस्य एकस्यैव केवलभूरिपक्षस्य अमितात्मविश्वासः आसीत्। किन्तु नरेन्द्रमोदिनः तृतीयं प्रशासनं परसाह्येनैव चलति इति परिमितिरस्ति। तथा च गतद्वयसभायामपि विपक्षनेता नासीत्, तदावश्यकाङ्गबलाभावात्। किन्त्विदानीं कोण्ग्रसदलाय विपक्षनेतृस्थानस्य अर्हता विद्यते, नेता क इति निर्णयः इतःपर्यन्तं नाभवदपि।

 विमानतुल्यः आकारः कश्चित् क्षुद्रग्रहः अद्य भूमेः समीपं प्राप्स्यति - नासा । 

विमानेन समं साकारः एकः क्षुद्रग्रहः अद्य रात्रौ भूमेः समीपम् आगमिष्यति इति नासा संस्थया प्रतिवेद्यते। १६५०० कि.मी वेगेन आगच्छन् अयं श्रुद्रग्रहः भूतलं स्प्रष्टुं सन्दर्भः ७२% अस्ति इति वैज्ञानिकाः वदन्ति। अद्य रात्रौ ११ः ३९ वादने घट्टनं स्यात्।

 कोष़िक्कोट् साहित्यनगरं - प्रख्यापनम् अद्य। 

युनेस्को संस्थायाः साहित्यनगरपदं लभ्यमानं राष्ट्रस्य प्रथमनगरम्। 

कोष़िक्कोट्> युनेस्कोसंस्थया साहित्यनगरम् इति कोष़िक्कोटस्य चयनं गतवर्षे ओक्टोबर् मासे आसीत्। तस्य औपचारिकं प्रख्यापनम् अद्य सायं ५. ३० वादने नगरस्थे मुहम्मदअब्दुल् रहमान् स्मारक मण्डपे राज्यस्य सांस्कृतिकविभागमन्त्रिणा एम् बी राजेष् वर्यः विधास्यति। भारतस्य प्रथमं पैतृकसाहित्यनगरं भवति कोष़िक्कोट्। 

  ज्ञानपीठपुरस्कारेण समादृताः एस् के पोट्टकाट्, एम् टि वासुदेवन् नायर्, अक्कितम् अच्युतन् नम्पूतिरिः  इत्येतान्  विना वैक्कं मुहम्मदबषीर्, उरूब्, सञ्जयः, कुट्ट्कृष्णमारारः,  तिक्कोटियन्, एन् पि मुहम्मद, एन् एन् कक्काट्, वत्सला, यू ए खादर्, सुभाष् चन्द्रन् इत्यादीनाम् अनेकेषां साहित्यसपर्यायाः केन्द्रं भवतीदं नगरम्। ५०० अधिकाः ग्रन्थशालाः ७० अधिकाः पुस्तकप्रसाधकशालाः च अस्मिन् नगरे विद्यन्ते। तदुपरि राष्ट्रस्य प्रमुखा पुरातनी  संस्कृतपण्डितसभा 'रेवती पट्टत्तानं' नामिका अत्रैव प्रचलति स्म। 

  विश्वस्य सर्गात्मकनगराणां नूतनायां पट्टिकायामेव कोष़िक्कोट् अन्तर्भूतम्। मध्यप्रदेशस्थाय ग्वालियोर् नगराय संगीतनगरमिति पदमपि लब्धम्।

Saturday, June 22, 2024

 'नीट्-नेट्'प्रकरणे आराष्ट्रं प्रतिषेधः शक्तः। 

नवदिल्ली> नीट् तथा यू जि सि नेट् परीक्षयोः प्रवृत्तयोः भ्रष्टाचारयोः देशे सर्वत्र प्रतिषेधः शक्तः अभवत्। एन् टि ए संस्था विजर्जनीया, नीट् पुनः परीक्षा करणीया इत्याद्यावश्यकान् उन्नीय राजधान्यां विविधविद्यार्थिसंघटनैः विपक्षीयदलैः प्रक्षोभः आयोजितः। 

  यू जि सि नेट् प्रश्नपत्रस्य स्रवणप्रकरणे सि बी ऐ अन्वेषणं प्रख्यापितम्। ५००० - ६ लक्षं रूप्यकेषु प्रश्नपत्रं विक्रीतमिति अधिगतम्। डार्क् नेट्, टेलिग्राम् इत्याद्येषु सामाजिकमाध्यमेषु प्रश्नपत्रं विक्रयणाय आसीत्। 

  तथा च, जूण् २५ - २७ दिनाङ्केषु विधातुमुद्दिष्टा शास्त्रविषयाणां नेट् परीक्षा परिवर्तिता। प्रौद्योगिककारणादेव परिवर्तनमिति एन् टि ए संस्थायाः विशदीकरणम्।

 बङ्गलुरु मध्ये द्वितीयं विमाननिलयमागच्छति।

बङ्गलुरु> कर्णाटके बङ्गलुरुप्रान्ते द्वितीयं विमाननिलयं निर्मातुं राज्यसर्वकारेण निश्चितम्। एतदर्थं भूक्षेत्रमधिगन्तुं यत्नः आरब्धः। परियोजनायाः साध्यतावेदनं समर्पयितुं मन्त्रिणा एम् बि पाटीलेन निर्दिष्टम्। 

  इदानीं बङ्गलुरुमध्ये केम्पगौडा अन्ताराष्ट्रियविमाननिलये सप्ततिलक्षाधिकत्रिकोटिपरिमिताः यात्रिकाः चतुर्लक्षं टण् परिमितं पण्यवस्तून्यपि व्यवह्रियन्ते। राष्ट्रस्य बहुसम्मर्दयुक्तं तृतीयं व्योमयाननिलयमिति सविशेषताप्यस्ति। 'तूमकुरु मार्गे' भवेत् द्वितीयं निलयमिति सूच्यते।

Friday, June 21, 2024

 उत्तरभारते ग्रीष्मकालः कठिनकठोरः। 

उष्णतरङ्गे ११४ जीवहानिः। 

नवदिल्ली> अस्य वर्षस्य ग्रीष्मकालः उत्तरभारते कठिनः कठोरश्च वर्तते। बहुषु राज्येषु उष्णतरङ्गस्य भीषायां जनाः दुरितमनुभवन्ति। अस्मिन् काले उष्णतरङ्गस्य काठिन्येन ११४ जनाः मृत्युमुपगताः। ४१,००० जनाः स्वास्थ्यसमस्यामनुभवन्ति। मार्च् प्रथमदिनाङ्कतः जूण् १८ तम दिनाङ्कपर्यन्तं लब्धं वृत्तान्तमनुसृत्य केन्द्रस्वास्थ्यमन्त्रालयेन बहिर्नीता गणना एषा। 

  गतदिनद्वये दिल्ल्यां ३४ जनाः उष्णतरङ्गेण मृताः। राजस्थानं, हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः इत्यादिषु राज्येष्वपि उष्णतरङ्गदुरितमनुवर्तते। 

  प्रत्युत, कठिनवर्षाभिः उत्तरपूर्वीयराज्येषु प्रलयभीषा वर्तते।

 यू एस् प्रतिनिधिसंघः दलैलामम् अमिलत्। 

नवदिल्ली> चीनस्य प्रातिकूल्यं विगणय्य अमेरिकायाः जनप्रतिनिधिसंघः भारतं प्राप्य टिबटस्य आत्मीयनेतारं दलैलामम् अमिलत्। हिमाचलप्रदेशस्थे धर्मशालायां बुधवासरे आसीत् मेलनम्। 

  टिबटीयप्रकरणस्य परिहाराय यतिष्यते, दलैलामस्य  निश्चेतुं चीनस्य पदक्षेपं नाङ्गीकरिष्यतीति च संघेन प्रस्तुतम्। अमेरिकायाः शासन-विपक्षप्रतिनिधीनां सप्ताङ्गसंघः रिपब्लिकन् राजनैतिकदलस्य नेता मैकिल् मलोल् इत्यस्य नेतृत्वे एव दलैलामं समदर्शयत्।

Thursday, June 20, 2024

 दुराचारः - यू जि सि संस्थायाः 'नेट्' परीक्षा निरस्ता।

नवदिल्ली> नीट् परीक्षामनगम्य जूण् १८तमे दिनाङ्के एन् टि ए संस्थया  विधत्ता यू जि सि संस्थायाः 'नेट्' परीक्षा अपि केन्द्रसर्वकारेण निरस्ता। ८३ मानविकविषयेषु आसीत् परीक्षा। ओ एम् आर् सङ्केतमुपयुज्य कारितायां परीक्षायां 'सैबर्' कुत्सिताचाराः प्रवृत्ताः इति अधिगमनस्य आधारेणायं निर्णयः। प्रकरणेSस्मिन् केन्द्रप्रशासनेन सि बि ऐ अन्वेषणं प्रख्यापितम्। 

  ११. २लक्षं परीक्षार्थिषु ९. ०८लक्षं जनाः परीक्षां लिखितवन्तः। गृहमन्त्रालयस्य अधीने वर्तमानेन National Cyber crime Threat analytics Unit नामकेन प्रथमदृष्ट्या दुराचारः प्रवृत्तः इति स्थिरीकृतम्।

Wednesday, June 19, 2024

 इस्रयेले युद्धकार्यमन्त्रिमण्डलं नेतन्याहुः व्यसर्जत्। 

टेल् अवीव्> गासायुद्धे सुप्रधाननिर्णयान् विदधमानाम्  इस्रयेलस्य युद्धकार्यमन्त्रिसभां प्रधानमन्त्री बञ्चमिन् नेतन्याहुः व्यसृजत्। युद्धप्रकरणे  नेतन्याहोः क्रियाव्यवहारे प्रतिकूलतां प्राकट्य भूतपूर्वः रक्षामन्त्री जनरल् बन्नि ग्लान्स् त्यागपत्रं समर्पितवानासीत्। गासायां युद्धविराममालक्ष्य यू एस् राष्ट्रपतेः जो बैडनस्य आशयः नेतन्याहुना तिरस्कृतः इत्यतएव गान्सस्य स्थानत्यागः। एतदनुबन्ध्य आसीत् युद्धकार्यमन्त्रिसभायाः विसर्जनम्। अनेन नव मासान् यावत् अनुवर्तमाने युद्धविषये  सर्वकारस्य अनैक्यं स्पष्टमभवत्।

 नीट् परीक्षाव्यतिक्रमः - सर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषयन् सर्वोच्चन्यायालयः। 

"लघुव्यतिक्रमस्यापि कर्कशप्रक्रमः आवश्यकः।"

नवदिल्ली> वैद्यशास्त्रबिरुदप्रवेशपरीक्षायाः आयोजने यदि यस्मात्  कस्माच्चित् पक्षतः लघ्वपि व्यतिक्रमः अभवत् तर्हि तान् अपराधिनः विरुध्य कर्कशः प्रक्रमः करणीयः इति सर्वोच्चन्यायालयस्य विरामकालपीठेन प्रस्तुतम्। मेय् पञ्चमदिनाङ्के विधत्तायां परीक्षायां छात्रेभ्यः अनुकम्पाङ्काः अनुमोदिताः इत्यादिप्रकरणान् परिपृच्छ्य समर्पितासु याचिकासु नीतिपीठेन केन्द्रसर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषितम्। सप्ताहद्वयाभ्यन्तरे प्रत्युत्तरं दातव्यम्। 

  न्यायाधीशौ विक्रमनाथः, एस् वि एन् भट्टिः इत्येताभ्यां समेतेन नीतिपीठेन निरीक्षितं यत् ०. ००१ प्रतिशतं दुराचारः कृतः चेदपि कर्कशः प्रक्रमः करणीयः। छात्राणां कठिनप्रयत्नः माननीयः, कुत्सितमार्गेण यः कोSपि वैद्यः अभविष्यत्तर्हि तत् समाजाय दोषः भविष्यतीति च नीतिपीठेन अभिप्रेतम्।