OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 21, 2024

 यू एस् प्रतिनिधिसंघः दलैलामम् अमिलत्। 

नवदिल्ली> चीनस्य प्रातिकूल्यं विगणय्य अमेरिकायाः जनप्रतिनिधिसंघः भारतं प्राप्य टिबटस्य आत्मीयनेतारं दलैलामम् अमिलत्। हिमाचलप्रदेशस्थे धर्मशालायां बुधवासरे आसीत् मेलनम्। 

  टिबटीयप्रकरणस्य परिहाराय यतिष्यते, दलैलामस्य  निश्चेतुं चीनस्य पदक्षेपं नाङ्गीकरिष्यतीति च संघेन प्रस्तुतम्। अमेरिकायाः शासन-विपक्षप्रतिनिधीनां सप्ताङ्गसंघः रिपब्लिकन् राजनैतिकदलस्य नेता मैकिल् मलोल् इत्यस्य नेतृत्वे एव दलैलामं समदर्शयत्।

Thursday, June 20, 2024

 दुराचारः - यू जि सि संस्थायाः 'नेट्' परीक्षा निरस्ता।

नवदिल्ली> नीट् परीक्षामनगम्य जूण् १८तमे दिनाङ्के एन् टि ए संस्थया  विधत्ता यू जि सि संस्थायाः 'नेट्' परीक्षा अपि केन्द्रसर्वकारेण निरस्ता। ८३ मानविकविषयेषु आसीत् परीक्षा। ओ एम् आर् सङ्केतमुपयुज्य कारितायां परीक्षायां 'सैबर्' कुत्सिताचाराः प्रवृत्ताः इति अधिगमनस्य आधारेणायं निर्णयः। प्रकरणेSस्मिन् केन्द्रप्रशासनेन सि बि ऐ अन्वेषणं प्रख्यापितम्। 

  ११. २लक्षं परीक्षार्थिषु ९. ०८लक्षं जनाः परीक्षां लिखितवन्तः। गृहमन्त्रालयस्य अधीने वर्तमानेन National Cyber crime Threat analytics Unit नामकेन प्रथमदृष्ट्या दुराचारः प्रवृत्तः इति स्थिरीकृतम्।

Wednesday, June 19, 2024

 इस्रयेले युद्धकार्यमन्त्रिमण्डलं नेतन्याहुः व्यसर्जत्। 

टेल् अवीव्> गासायुद्धे सुप्रधाननिर्णयान् विदधमानाम्  इस्रयेलस्य युद्धकार्यमन्त्रिसभां प्रधानमन्त्री बञ्चमिन् नेतन्याहुः व्यसृजत्। युद्धप्रकरणे  नेतन्याहोः क्रियाव्यवहारे प्रतिकूलतां प्राकट्य भूतपूर्वः रक्षामन्त्री जनरल् बन्नि ग्लान्स् त्यागपत्रं समर्पितवानासीत्। गासायां युद्धविराममालक्ष्य यू एस् राष्ट्रपतेः जो बैडनस्य आशयः नेतन्याहुना तिरस्कृतः इत्यतएव गान्सस्य स्थानत्यागः। एतदनुबन्ध्य आसीत् युद्धकार्यमन्त्रिसभायाः विसर्जनम्। अनेन नव मासान् यावत् अनुवर्तमाने युद्धविषये  सर्वकारस्य अनैक्यं स्पष्टमभवत्।

 नीट् परीक्षाव्यतिक्रमः - सर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषयन् सर्वोच्चन्यायालयः। 

"लघुव्यतिक्रमस्यापि कर्कशप्रक्रमः आवश्यकः।"

नवदिल्ली> वैद्यशास्त्रबिरुदप्रवेशपरीक्षायाः आयोजने यदि यस्मात्  कस्माच्चित् पक्षतः लघ्वपि व्यतिक्रमः अभवत् तर्हि तान् अपराधिनः विरुध्य कर्कशः प्रक्रमः करणीयः इति सर्वोच्चन्यायालयस्य विरामकालपीठेन प्रस्तुतम्। मेय् पञ्चमदिनाङ्के विधत्तायां परीक्षायां छात्रेभ्यः अनुकम्पाङ्काः अनुमोदिताः इत्यादिप्रकरणान् परिपृच्छ्य समर्पितासु याचिकासु नीतिपीठेन केन्द्रसर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषितम्। सप्ताहद्वयाभ्यन्तरे प्रत्युत्तरं दातव्यम्। 

  न्यायाधीशौ विक्रमनाथः, एस् वि एन् भट्टिः इत्येताभ्यां समेतेन नीतिपीठेन निरीक्षितं यत् ०. ००१ प्रतिशतं दुराचारः कृतः चेदपि कर्कशः प्रक्रमः करणीयः। छात्राणां कठिनप्रयत्नः माननीयः, कुत्सितमार्गेण यः कोSपि वैद्यः अभविष्यत्तर्हि तत् समाजाय दोषः भविष्यतीति च नीतिपीठेन अभिप्रेतम्।

 जोस् के माणिः, पि पि सुनीर्, हारिस् बीरान् इत्येते राज्यसभासदस्याः। 

अनन्तपुरी> केरलतः त्रयः राज्यसभां प्रति चिताः। वामदलपक्षतः जोस् के माणिः, पि पि सुनीर्, ऐक्यजनाधिपत्यसख्यात् हारिस् बीरान् इत्येते राज्यसभां प्रति प्रतिद्वन्द्वं विना चिताः।

   जोस् के माणिः अधुना राज्यसभासदस्यः भवति। एनं समेत्य बिनोय् विश्वं, एलमरं करीम् इत्येतेषां सदस्यत्वं जूलाई प्रथमदिनेङ्के समाप्स्यति। एतेषां स्थाने एव निर्वाचनं सम्पन्नम्।

Tuesday, June 18, 2024

 पश्चिमवंगे रेल् यानदुर्घटनया १५ मृताः; ६५ आहताः। 

रेल् यानदुर्घटनायाः दृश्यम्। 

डार्जिलिंग्> पश्चिमवंगराज्ये डार्जिलिंग् जनपदे दुरापन्नायां  रेल् यानदुर्घटनायां १५ यात्रिकाः  मृत्युमुपगताः। ६५ जनाः व्रणिताश्च। 

  ह्यः प्रभाते ८. ३० वादने न्यू जयपालगुरि रेल् याननिस्थाने आसीत् दुर्घटना। याननिस्थानात् प्रस्थितस्य काञ्चन् गंगा एक्स्प्रेस यानस्य पृष्ठभागे अतिवेगेन आगच्छत् पण्यवाहकयानम् अघट्टत्। घट्टनस्य आघाते यात्रायानस्य ४ कक्षाः विशीर्णाः। पण्ययानस्य कतिपयकक्षाश्च व्यतिचलितपथाः अभवन्। 

  मृतेषु त्रयः पण्ययानस्य यात्रायानस्य च सेवकाः भवन्ति। याननिस्थाने सङ्केतसंविधानं प्रवर्तनक्षमं नासीदिति सूच्यते। पण्ययानचालके जाता अनवधानता एव दुर्घटनाकारणमिति मन्यते।

 राहुलगान्धी वयनाट् त्यजति; राय्बरेलिं संरक्षति।

राहुलगान्धी प्रियङ्कागान्धी च। 

उपनिर्वाचने प्रियङ्का गान्धी वयनाटे स्पर्धिष्यते। 

नवदिल्ली> ह्यः इन्डियन् नाषणल् कोण्ग्रस् दलस्य राष्ट्रियाध्यक्षेण मल्लिकार्जुन खार्गे वर्येण निगदितं यत् कोण्ग्रस् नेता राहुलगान्धी स्वस्य वयनाट् मण्डलस्य लोकसभासदस्यपदं त्यक्त्वा रायबरेली मण्डलस्य सदस्यपदं संरक्ष्यति। गते सामान्यनिर्वाचने राहुलगान्धी मण्डलद्वयादपि लोकसभासदस्यरूपेण चितः आसीत्। किन्तु भारतस्य जनप्रातिनिध्यनियमानुसारं एकस्मादधिकात् मण्डलात् चितः चेत् फलप्रख्यापनस्य १४ दिनाभ्यन्तरे एकं स्थानमेव संरक्ष्य निर्णयः कार्यः। अतः ह्यः समायोजिते दलस्य प्रवर्तकसमित्युपवेशने उपर्युक्तः निर्णयः कृतः। 

  परन्तु राहुलगान्धिनः वयनाट्मण्डलं प्रति ममतामालक्ष्य आगामिन्युपनिर्वाचने तस्य सोदरी प्रियङ्का गान्धी तत्र कोण्ग्रसदलाय स्पर्धिष्यति। राजनैतिकस्पर्धासु स्वस्मै ऊर्जं प्रदत्तं वयनाट् मण्डलं परित्यक्तुं गान्धिपरिवारेण न शक्यत इति परं राहुलगान्धिनाप्युक्तम्। अत एव प्रियङ्कायाः स्थानाशित्वं प्रख्यापितम्।

Monday, June 17, 2024

 'नीट्' परीक्षायां दुराचारः अभवदिति केन्द्रमन्त्रिणा अपि अङ्गीकृतम्। 

नवदिल्ली> वैद्यकप्रवेशनपरीक्षायां नीट् यू जि नामिकायां कुचेष्टितानि  अभवन्निति केन्द्र विद्याभ्यासमन्त्रिणा धर्मेन्द्र प्रधानेनापि अङ्गीकृतम्। मेय् मासस्य द्वितीयपादे राष्ट्रिय परीक्षा नियोज्यसंस्थया [एन् टि ए] समायोजितायां परीक्षायाम् आभारतं २३ लक्षं छात्राः परीक्षां लिखितवन्तः। जूण् मासस्य चतुर्थे दिनाङ्के - यदा लोकसभानिर्वाचफलं प्रख्यापितं - प्रसिद्धीकृते फले ६७ छात्राः प्रथमाङ्कं प्राप्तवन्तः इति असाधारणा घटना जाता। सा एव परीक्षायां दुराचारः अभवदिति शङ्कायाः आधारः। 

 एन् टि ए संस्थया प्रशासनेन च प्रथमं दुराचाराक्षेपः निरस्तः। किन्तु गुजराते बिहारे च कतिपयपरीक्षाकेन्द्राणि आधारीकृत्य कुत्सितप्रवर्तनानि विधत्तानीति आरक्षकदलेन सूचितम्। १३ जनाः निगृहीताश्च। 

  विविधमण्डलेभ्यः प्रतिषेधः शक्तः अभवत्। सर्वकारस्य पक्षतः अपि विशदान्वेषणाय निर्दिष्टः। अस्मिन् प्रकरणे ये अपराधिनः सन्त्यपि ते दण्डयितव्याः भविष्यन्तीति विद्याभ्यासमन्त्रिणा उक्तम्।

 परिष्कृताः अपराधिकनियमाः जूलाई मासतः प्रबलं भविष्यति।

   नवदिल्ली> इदानीन्तनीयाः अपराधिकनियमाः परिष्कृत्य अविष्कृताः सन्ति। जूलाई मासतः एते नियामाः एव आभारतं प्राबल्यत्वेन आगमिष्यन्ति इति मन्त्रिणा अर्जुन राम मेख्वालेन उक्तम् । भारतीयन्यायसंहिता भारतीय -नागरिक -सुरक्षासंहिता भारतीयसाक्ष्य इत्येताः नियमाः एव प्रबलं करिष्यति।

 दक्षिणाफ्रिकायां सख्यसर्वकारः। 

रामफोसः राष्ट्रपतिः। 

केप् टौण्> त्रिशत् संवत्सराणामनन्तरं दक्षिणाफ्रिकायां सख्यसर्वकारः शासकपदं प्राप्स्यति। आफ्रिकन् नाशणल् कोण्ग्रस् राजनैतिकदलस्य [ए एन् सि] नेतृत्वे रूपवत्कृतस्य विपुलसख्यस्य 'राष्ट्रिय ऐक्य सर्वकारस्य' नेतृरूपेण ए एन् सि नेता सिरिल् रामफोसः [७१] चितः। आगामिनि सप्ताहे प्रिटोरियायां समायोत्स्यमाने समारोहे रामफोसः सत्यशपथं कृत्वा   नूतनसर्वकारं   नेष्यति।

 प्रसिद्धः वेदान्तपण्डितः प्रोफ के पि बाबुदासः दिवंगतः। 


कालटी> विख्यातः संस्कृतपण्डितः वेदान्तशिरोमणिः प्रभाषकः ग्रन्थकर्ता च प्रोफ के पि बाबुदासः दिवंगतः। ७२ वयस्कः आसीत्। कालटि श्रीशङ्करकलालये वेदान्तविभागे आचार्यः आसीत्। भारतस्य विख्यातेषु वेदान्तपण्डितेषु अन्यतमस्य तस्य आभारतं विपुला  शिष्यसम्पच्चास्ति। 

  श्रृङ्गेर्यां प्रतिवर्षं गणपतिवाक्यार्थसदसि तथा कालटि श्रृङ्गेरिमठे आयोज्यमानेषु श्रीशङ्करजयन्ति वाक्यार्थसदस्सु च स्थिरं सान्निध्यमासीत्। श्रेष्ठः प्रभाषकः साहित्यकारश्चायं कैरल्यै अपि वरिष्ठं योगदानं दत्तवान्। 'अरङ्ङ्', अहं ब्रह्मास्मि इत्याख्यायिकाद्वयं समेत्य बहवः ग्रन्थाः तस्य नाम्नि वर्तन्ते। दार्शनिकक्षेत्राय साहित्यलोकाय च दत्तं योगदानमालक्ष्य अनेके पुरस्काराः तस्मै लभन्ते स्म। माम्मन् मापिला, कैरली चिल्ड्रेन बुक् ट्रस्ट्,कलामण्डलं पुरस्काराः कतिपयाः भवन्ति। श्रृङ्गेरी शारदापीठात् वेदान्तपाण्डित्याय लब्धं सुवर्णाङ्गुलीयं, भारतीतीर्थपुरस्कारः, श्रीशङ्कर कल्चरल् सोसैटि इत्यस्मात् लब्धः विज्ञानपीठं पुरस्कारः इत्याद्यः बह्व्यः बहुमत्यः तं प्रति समागताः।

Sunday, June 16, 2024

 संस्कृतपण्डिताय डो के जि पौलोस् वर्याय भाषासम्मान पुरस्कारः।

डा. के जि पौलोस्
  नवदिल्ली> केन्द्रसाहित्य अकादम्या दीयमानाय २०२३ तमस्य वर्षस्य 'भाषासम्मान' पुरस्काराय दक्षिणभारतक्षेत्रे प्रशस्तः संस्कृतपण्डितः केरलीयः डो. के जि पौलोस् वर्यः चितः। उत्तरभारतीयक्षेत्रे २०२१ तमस्य  वर्षस्य पुरस्काराय हिन्दिसाहित्यनिरूपकः डो. पुरुषोत्तम-अगर्वालः चितः। २०२३ तमस्य  वर्षस्य पुरस्काराय पञ्चाबि साहित्यकारः प्रोफेसर अवतारसिंहः अर्हः भवति। 

  तृप्पूणित्तुरा संस्कृतकलालये अध्यापकः, परं तत्रैव कलालयस्य प्राध्यापकपदम् अलङ्कृतवान् पौलोस् वर्यः कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य 'रजिस्ट्रार्' इति पदमलंकृतवान्। तदन्तरं कलामण्डलं मानितविश्वविद्यालयस्य  प्रथम कुलपतिरूपेण च तस्य वैभवं प्राकटयत्। उपत्रिंशत् ग्रन्थानां कर्ता सः ५० ग्रन्थानां प्रकाशकश्च भवति।

Saturday, June 15, 2024

 टि - २० विश्वचषकः - पाकिस्तानं,  न्यूसिलान्ट् दलौ बहिर्गतौ। 

फ्लोरिडा> विश्वक्रिकट् क्षेत्रे शक्तं दलद्वयं 'सूपर् ८' इति द्वितीयं चरणमदृष्ट्वा बहिर्गतम्। ए संघात् भारतेन सह यू एस् दलः 'सूपर् ८' चरणं प्रविष्टः। भारतं, यू एस् दलौ विरुध्य पराजितः पाकिस्थानदलः किरीटप्रतीक्षया आगतः अपि निराशया प्रतिनिवर्तते।

  सि संघे अन्तर्भूतः न्यूसिलान्टः स्पर्धाद्वये अवशिष्टे अपि अङ्कपट्टिकायां द्वितीयस्थानं प्राप्तुं न शक्यते। तत्स्थाने अफ्गानिस्थानं भविष्यति।

 स्वप्नान् अवशेष्य ते निश्चेतनशरीराः प्रत्यागतवन्तः। 

राज्यसर्वकाराय मन्त्रिमण्डलेन सह मुख्यमन्त्री पिणरायि विजयः श्रद्धाञ्जलिं समर्पयति। समीपे विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेष् गोपिश्च। 

शोकाश्रुभिः सह देशस्य अन्त्याञ्जलिः। 

कोच्चि> कुवैटे अग्निकाण्डे अकालमृत्युं प्राप्तवतां ४५ भारतीयपुरुषाणां मृतदेहान् ऊढ्वा भारतव्योमसेनायाः IAF C3oj विमानं शुक्रवासरे प्रभाते १० .२७ वादने कोच्चि अन्ताराष्ट्रियविमानिलयं प्राप। मृतप्रवासिनां  ३१ पुरुषाणां बन्धुजनाः  दुःखभारहृदयैः अश्रुपूर्णनयनैश्च प्रतीक्षन्ते स्म। स्वमन्त्रिमण्डलेन सह  राज्यमुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेश गोपिः इत्यादयः जननेतारः बन्धुजनान् आश्वासयितुम् अनन्तरप्रवर्तनानि समायोजयितुं च यथासमयं निलयं प्राप्तवन्तः। मृतदेहान् स्वीकृत्य अन्त्योपचारान् समर्प्य स्वकीयस्थानान् प्रति प्रेषयितुं जनपदाधिकारिणः एन् एस् के उमेश् वर्यस्य नेतृत्वे आम्बुलन्स् यानादिकं सर्वं सज्जीकृतमासीत्। १०. ४५ वादने केन्द्रविदेशकार्यसहमन्त्री वि के सिॆहस्य नेतृत्वे विमानसेवकाः २३केरलीयान् समेत्य ३१ प्रवासिनां भौतिकशरीराणि विमानतः बहिर्नीत्वा पूर्वमेव सज्जीकृतेषु मञ्चेषु शायितवन्तः। ११. ३० वादने राज्यमन्त्रिमण्डलेन सह मुख्यमन्त्री, केन्द्रसहमन्त्री सुरेष् गोपिः, इतरे जननेतारः अधिकारिणश्च अन्त्योपचारान् समर्पितवन्तः। राज्यसर्वकारस्य आदरसूचकः 'गार्ड् ओफ् ओणर्' बहुमतिश्च दत्तः। अनन्तरं १२. १५ वादने बन्धुजनेभ्यः मृतदेहाः समर्पिताः। 

   अनन्तरं २३ केरलीयप्रवासिनः अष्ट तमिल-कन्नटीयाः च निश्चेतनशरीराः  प्रतिनिवृत्तरहिताः च सन्तः बान्धवैः साकं  स्वस्ववासगृहं प्रति अन्त्ययात्रामारब्धवन्तः।

  अवशिष्टान्  १४ मृतदेहान् ऊढ्वा वायुसेनाविमानं दिल्लीं प्रस्थितम्। तस्मिन् अन्ध्रियाः अन्यराज्यीयाः प्रवासिदेहाः आसन्।

Friday, June 14, 2024

 कुवैट् अग्निकाण्डदुरापन्नः - आहत्य मरणानि ४९ ; भारतीयाः ४६;  तेषु केरलीयाः २४। 

कुवैट् सिटि> गतदिने मंगेफनगरे कर्मकराणां वाससमुच्चये दुरापन्ने अग्निकाण्डे मृतानां भारतीयानां संख्या ४६ अभवत्। अन्ये त्रयः फिलिप्पीनियाः इति सूच्यते। दुर्घटनायां मृतानां केरलीयानां संख्या २४ इति वर्धिता। 

  कोल्लं, पत्तनंतिट्टा, कण्णूर्, मलप्पुरं, आलप्पुष़ा, कासरकोट्, तिरुवनन्तपुरं जनपदवासिनः भवन्ति मृतेषु भूरिशः। सर्वेSपि स्वस्वपरिवारस्य एकैकाश्रयभूताः आसन्निति देशस्य शोकं द्विगुणीकरोति।

 आन्ध्रप्रदेशे चन्द्रबाबुनायिडुः  अधिकारपदमारूढवान्।

विजयवाडा> आन्ध्रप्रदेशे तेलुगुदेशं पार्टी [टि डि पि] दलनेतुः चन्द्रबाबुनायिडोः नेतृत्वे २५ अङ्गयुक्तं एन् डि ए मन्त्रिमण्डलं शपथवाचनं कृत्वा अधिकारपदं प्राप्तम्। चतुर्थवारमेव चन्द्रबाबुनायिडुः मुख्यमन्त्रिपदम् अलङ्करोति। 

   प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, जे पी नड्डः इत्यादयः प्रमुखाः भागं गृहीतवन्तः।

 ओडीशायां भाजपा सर्वकारः अधिकारपदं स्वीचकार। 

भुवनेश्वरम्> भाजपादलस्य गोत्रवर्गनेता मोहन चरण माझि इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं शपथवाचनमकरोत्। भुवनेश्वरे जनता क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः रघुबरदासः सत्यवाचनमकारयत्।

  पट्नागरस्य सदस्यः वरिष्ठनेता के वि सिंहदेवः, तथा च निमापार इत्यस्मात् चितः  सदस्यः प्रवति परिदा इत्येतौ उपमुख्यमन्त्रिणौ भवतः।

Thursday, June 13, 2024

 यु ए इ देशे १७६० संवत्सरानन्तरम् अतिदीर्घदिवाकालः अस्मिन् मासे भविष्यति। तापमानं ४३° सेल्ष्यस् पर्यन्तं वर्धेत्।

   षार्जा> यु ए इ मध्ये २०२४ जून् २० तमे दिनाङ्के अतिदीर्घदिवाकालः अनुभववेद्यो भविष्यति। अस्मिन् दिने दिवाकालः१३ होरा ४८ निमेषाः भविष्यति। अस्मिन् संवत्सरे ग्रीष्मकालः पूर्वकालापेक्षया शीघ्रं प्रतिनिवर्तयिष्यते। विश्वस्मिन् बहुषु राष्ट्रेषु १७९६ संवत्सरानन्तरम् आकाशे ईदृशाः शास्त्रघटनाः संभविष्यति।