OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 17, 2024

 'नीट्' परीक्षायां दुराचारः अभवदिति केन्द्रमन्त्रिणा अपि अङ्गीकृतम्। 

नवदिल्ली> वैद्यकप्रवेशनपरीक्षायां नीट् यू जि नामिकायां कुचेष्टितानि  अभवन्निति केन्द्र विद्याभ्यासमन्त्रिणा धर्मेन्द्र प्रधानेनापि अङ्गीकृतम्। मेय् मासस्य द्वितीयपादे राष्ट्रिय परीक्षा नियोज्यसंस्थया [एन् टि ए] समायोजितायां परीक्षायाम् आभारतं २३ लक्षं छात्राः परीक्षां लिखितवन्तः। जूण् मासस्य चतुर्थे दिनाङ्के - यदा लोकसभानिर्वाचफलं प्रख्यापितं - प्रसिद्धीकृते फले ६७ छात्राः प्रथमाङ्कं प्राप्तवन्तः इति असाधारणा घटना जाता। सा एव परीक्षायां दुराचारः अभवदिति शङ्कायाः आधारः। 

 एन् टि ए संस्थया प्रशासनेन च प्रथमं दुराचाराक्षेपः निरस्तः। किन्तु गुजराते बिहारे च कतिपयपरीक्षाकेन्द्राणि आधारीकृत्य कुत्सितप्रवर्तनानि विधत्तानीति आरक्षकदलेन सूचितम्। १३ जनाः निगृहीताश्च। 

  विविधमण्डलेभ्यः प्रतिषेधः शक्तः अभवत्। सर्वकारस्य पक्षतः अपि विशदान्वेषणाय निर्दिष्टः। अस्मिन् प्रकरणे ये अपराधिनः सन्त्यपि ते दण्डयितव्याः भविष्यन्तीति विद्याभ्यासमन्त्रिणा उक्तम्।

 परिष्कृताः अपराधिकनियमाः जूलाई मासतः प्रबलं भविष्यति।

   नवदिल्ली> इदानीन्तनीयाः अपराधिकनियमाः परिष्कृत्य अविष्कृताः सन्ति। जूलाई मासतः एते नियामाः एव आभारतं प्राबल्यत्वेन आगमिष्यन्ति इति मन्त्रिणा अर्जुन राम मेख्वालेन उक्तम् । भारतीयन्यायसंहिता भारतीय -नागरिक -सुरक्षासंहिता भारतीयसाक्ष्य इत्येताः नियमाः एव प्रबलं करिष्यति।

 दक्षिणाफ्रिकायां सख्यसर्वकारः। 

रामफोसः राष्ट्रपतिः। 

केप् टौण्> त्रिशत् संवत्सराणामनन्तरं दक्षिणाफ्रिकायां सख्यसर्वकारः शासकपदं प्राप्स्यति। आफ्रिकन् नाशणल् कोण्ग्रस् राजनैतिकदलस्य [ए एन् सि] नेतृत्वे रूपवत्कृतस्य विपुलसख्यस्य 'राष्ट्रिय ऐक्य सर्वकारस्य' नेतृरूपेण ए एन् सि नेता सिरिल् रामफोसः [७१] चितः। आगामिनि सप्ताहे प्रिटोरियायां समायोत्स्यमाने समारोहे रामफोसः सत्यशपथं कृत्वा   नूतनसर्वकारं   नेष्यति।

 प्रसिद्धः वेदान्तपण्डितः प्रोफ के पि बाबुदासः दिवंगतः। 


कालटी> विख्यातः संस्कृतपण्डितः वेदान्तशिरोमणिः प्रभाषकः ग्रन्थकर्ता च प्रोफ के पि बाबुदासः दिवंगतः। ७२ वयस्कः आसीत्। कालटि श्रीशङ्करकलालये वेदान्तविभागे आचार्यः आसीत्। भारतस्य विख्यातेषु वेदान्तपण्डितेषु अन्यतमस्य तस्य आभारतं विपुला  शिष्यसम्पच्चास्ति। 

  श्रृङ्गेर्यां प्रतिवर्षं गणपतिवाक्यार्थसदसि तथा कालटि श्रृङ्गेरिमठे आयोज्यमानेषु श्रीशङ्करजयन्ति वाक्यार्थसदस्सु च स्थिरं सान्निध्यमासीत्। श्रेष्ठः प्रभाषकः साहित्यकारश्चायं कैरल्यै अपि वरिष्ठं योगदानं दत्तवान्। 'अरङ्ङ्', अहं ब्रह्मास्मि इत्याख्यायिकाद्वयं समेत्य बहवः ग्रन्थाः तस्य नाम्नि वर्तन्ते। दार्शनिकक्षेत्राय साहित्यलोकाय च दत्तं योगदानमालक्ष्य अनेके पुरस्काराः तस्मै लभन्ते स्म। माम्मन् मापिला, कैरली चिल्ड्रेन बुक् ट्रस्ट्,कलामण्डलं पुरस्काराः कतिपयाः भवन्ति। श्रृङ्गेरी शारदापीठात् वेदान्तपाण्डित्याय लब्धं सुवर्णाङ्गुलीयं, भारतीतीर्थपुरस्कारः, श्रीशङ्कर कल्चरल् सोसैटि इत्यस्मात् लब्धः विज्ञानपीठं पुरस्कारः इत्याद्यः बह्व्यः बहुमत्यः तं प्रति समागताः।

Sunday, June 16, 2024

 संस्कृतपण्डिताय डो के जि पौलोस् वर्याय भाषासम्मान पुरस्कारः।

डा. के जि पौलोस्
  नवदिल्ली> केन्द्रसाहित्य अकादम्या दीयमानाय २०२३ तमस्य वर्षस्य 'भाषासम्मान' पुरस्काराय दक्षिणभारतक्षेत्रे प्रशस्तः संस्कृतपण्डितः केरलीयः डो. के जि पौलोस् वर्यः चितः। उत्तरभारतीयक्षेत्रे २०२१ तमस्य  वर्षस्य पुरस्काराय हिन्दिसाहित्यनिरूपकः डो. पुरुषोत्तम-अगर्वालः चितः। २०२३ तमस्य  वर्षस्य पुरस्काराय पञ्चाबि साहित्यकारः प्रोफेसर अवतारसिंहः अर्हः भवति। 

  तृप्पूणित्तुरा संस्कृतकलालये अध्यापकः, परं तत्रैव कलालयस्य प्राध्यापकपदम् अलङ्कृतवान् पौलोस् वर्यः कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य 'रजिस्ट्रार्' इति पदमलंकृतवान्। तदन्तरं कलामण्डलं मानितविश्वविद्यालयस्य  प्रथम कुलपतिरूपेण च तस्य वैभवं प्राकटयत्। उपत्रिंशत् ग्रन्थानां कर्ता सः ५० ग्रन्थानां प्रकाशकश्च भवति।

Saturday, June 15, 2024

 टि - २० विश्वचषकः - पाकिस्तानं,  न्यूसिलान्ट् दलौ बहिर्गतौ। 

फ्लोरिडा> विश्वक्रिकट् क्षेत्रे शक्तं दलद्वयं 'सूपर् ८' इति द्वितीयं चरणमदृष्ट्वा बहिर्गतम्। ए संघात् भारतेन सह यू एस् दलः 'सूपर् ८' चरणं प्रविष्टः। भारतं, यू एस् दलौ विरुध्य पराजितः पाकिस्थानदलः किरीटप्रतीक्षया आगतः अपि निराशया प्रतिनिवर्तते।

  सि संघे अन्तर्भूतः न्यूसिलान्टः स्पर्धाद्वये अवशिष्टे अपि अङ्कपट्टिकायां द्वितीयस्थानं प्राप्तुं न शक्यते। तत्स्थाने अफ्गानिस्थानं भविष्यति।

 स्वप्नान् अवशेष्य ते निश्चेतनशरीराः प्रत्यागतवन्तः। 

राज्यसर्वकाराय मन्त्रिमण्डलेन सह मुख्यमन्त्री पिणरायि विजयः श्रद्धाञ्जलिं समर्पयति। समीपे विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेष् गोपिश्च। 

शोकाश्रुभिः सह देशस्य अन्त्याञ्जलिः। 

कोच्चि> कुवैटे अग्निकाण्डे अकालमृत्युं प्राप्तवतां ४५ भारतीयपुरुषाणां मृतदेहान् ऊढ्वा भारतव्योमसेनायाः IAF C3oj विमानं शुक्रवासरे प्रभाते १० .२७ वादने कोच्चि अन्ताराष्ट्रियविमानिलयं प्राप। मृतप्रवासिनां  ३१ पुरुषाणां बन्धुजनाः  दुःखभारहृदयैः अश्रुपूर्णनयनैश्च प्रतीक्षन्ते स्म। स्वमन्त्रिमण्डलेन सह  राज्यमुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेश गोपिः इत्यादयः जननेतारः बन्धुजनान् आश्वासयितुम् अनन्तरप्रवर्तनानि समायोजयितुं च यथासमयं निलयं प्राप्तवन्तः। मृतदेहान् स्वीकृत्य अन्त्योपचारान् समर्प्य स्वकीयस्थानान् प्रति प्रेषयितुं जनपदाधिकारिणः एन् एस् के उमेश् वर्यस्य नेतृत्वे आम्बुलन्स् यानादिकं सर्वं सज्जीकृतमासीत्। १०. ४५ वादने केन्द्रविदेशकार्यसहमन्त्री वि के सिॆहस्य नेतृत्वे विमानसेवकाः २३केरलीयान् समेत्य ३१ प्रवासिनां भौतिकशरीराणि विमानतः बहिर्नीत्वा पूर्वमेव सज्जीकृतेषु मञ्चेषु शायितवन्तः। ११. ३० वादने राज्यमन्त्रिमण्डलेन सह मुख्यमन्त्री, केन्द्रसहमन्त्री सुरेष् गोपिः, इतरे जननेतारः अधिकारिणश्च अन्त्योपचारान् समर्पितवन्तः। राज्यसर्वकारस्य आदरसूचकः 'गार्ड् ओफ् ओणर्' बहुमतिश्च दत्तः। अनन्तरं १२. १५ वादने बन्धुजनेभ्यः मृतदेहाः समर्पिताः। 

   अनन्तरं २३ केरलीयप्रवासिनः अष्ट तमिल-कन्नटीयाः च निश्चेतनशरीराः  प्रतिनिवृत्तरहिताः च सन्तः बान्धवैः साकं  स्वस्ववासगृहं प्रति अन्त्ययात्रामारब्धवन्तः।

  अवशिष्टान्  १४ मृतदेहान् ऊढ्वा वायुसेनाविमानं दिल्लीं प्रस्थितम्। तस्मिन् अन्ध्रियाः अन्यराज्यीयाः प्रवासिदेहाः आसन्।

Friday, June 14, 2024

 कुवैट् अग्निकाण्डदुरापन्नः - आहत्य मरणानि ४९ ; भारतीयाः ४६;  तेषु केरलीयाः २४। 

कुवैट् सिटि> गतदिने मंगेफनगरे कर्मकराणां वाससमुच्चये दुरापन्ने अग्निकाण्डे मृतानां भारतीयानां संख्या ४६ अभवत्। अन्ये त्रयः फिलिप्पीनियाः इति सूच्यते। दुर्घटनायां मृतानां केरलीयानां संख्या २४ इति वर्धिता। 

  कोल्लं, पत्तनंतिट्टा, कण्णूर्, मलप्पुरं, आलप्पुष़ा, कासरकोट्, तिरुवनन्तपुरं जनपदवासिनः भवन्ति मृतेषु भूरिशः। सर्वेSपि स्वस्वपरिवारस्य एकैकाश्रयभूताः आसन्निति देशस्य शोकं द्विगुणीकरोति।

 आन्ध्रप्रदेशे चन्द्रबाबुनायिडुः  अधिकारपदमारूढवान्।

विजयवाडा> आन्ध्रप्रदेशे तेलुगुदेशं पार्टी [टि डि पि] दलनेतुः चन्द्रबाबुनायिडोः नेतृत्वे २५ अङ्गयुक्तं एन् डि ए मन्त्रिमण्डलं शपथवाचनं कृत्वा अधिकारपदं प्राप्तम्। चतुर्थवारमेव चन्द्रबाबुनायिडुः मुख्यमन्त्रिपदम् अलङ्करोति। 

   प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, जे पी नड्डः इत्यादयः प्रमुखाः भागं गृहीतवन्तः।

 ओडीशायां भाजपा सर्वकारः अधिकारपदं स्वीचकार। 

भुवनेश्वरम्> भाजपादलस्य गोत्रवर्गनेता मोहन चरण माझि इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं शपथवाचनमकरोत्। भुवनेश्वरे जनता क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः रघुबरदासः सत्यवाचनमकारयत्।

  पट्नागरस्य सदस्यः वरिष्ठनेता के वि सिंहदेवः, तथा च निमापार इत्यस्मात् चितः  सदस्यः प्रवति परिदा इत्येतौ उपमुख्यमन्त्रिणौ भवतः।

Thursday, June 13, 2024

 यु ए इ देशे १७६० संवत्सरानन्तरम् अतिदीर्घदिवाकालः अस्मिन् मासे भविष्यति। तापमानं ४३° सेल्ष्यस् पर्यन्तं वर्धेत्।

   षार्जा> यु ए इ मध्ये २०२४ जून् २० तमे दिनाङ्के अतिदीर्घदिवाकालः अनुभववेद्यो भविष्यति। अस्मिन् दिने दिवाकालः१३ होरा ४८ निमेषाः भविष्यति। अस्मिन् संवत्सरे ग्रीष्मकालः पूर्वकालापेक्षया शीघ्रं प्रतिनिवर्तयिष्यते। विश्वस्मिन् बहुषु राष्ट्रेषु १७९६ संवत्सरानन्तरम् आकाशे ईदृशाः शास्त्रघटनाः संभविष्यति।

 पादकन्दुकपरिशीलकः टि के चात्तुण्णिः दिवंगतः। 

तृश्शिवपेरूर्> भारतस्य भूतपूर्वः पादकन्दुकक्रीडकः राष्ट्रस्य सर्वश्रेष्ठपादकन्दुकपरिशीलकेषु अन्यतमः टि के चात्तुण्णिवर्यः [७९] दिवंगतः। १९४५ जनुवरि २५ तमे दिनाङ्के केरले चालक्कुटि प्रदेशे लब्धजन्मा अयं पादकन्दुकक्रीडकः, परिशीलकः इत्यादिषु मण्डलेषु  अर्धशतकाधिककालं यावत् सक्रियः वर्तते स्म। 

  भारतसेनायाः ई एम् ई सेक्कन्दराबाद् संघेनैव चात्तुण्णिवर्यस्य औद्योगिकपादकन्दुकक्रीडाकाण्डस्य प्रारम्भः। ततः वास्को गोवा,ओर्के मिल्स् बोम्बे, सर्वीसस् दलेभ्यः  गोवा, महाराष्ट्रं, केरलम् इत्येतेषां राज्यानां संघेभ्यश्च सः पादत्रं व्यधरच्च। नेहरु चषकलाभे तस्य भागभागित्वम्  अविस्मरणीयं आसीत्। 

  १९७९ तमे केरलदलस्य परिशीलकोSभवत्। अनन्तरं एम् आर् एफ् गोवा, साल्गोकर्, मोहन्बगान्, के एस् ई बी, चर्चिल् गोवा, एफ् सि कोच्चिन् इत्यादीनां बहूनां  क्रीडासमाजानां [Club] परिशीलककञ्चुकमपि धृत्वा तान् विजयपीठमारोहयत्। चात्तुण्णिवर्यस्य निर्याणे विविधक्षेत्रीयाः प्रमुखाः अन्त्याञ्जलिं  समर्पितवन्तः।

 कुवैट् मध्ये कर्मकराणां वासमन्दिरे अग्निप्रकाण्डः - ४९ जनानां जीवहानिः।

अग्निकाण्डबाधितः वाससमुच्चयः। 

 

४२ भारतीयाः; तेषु १०केरलीयाः। 

कुवैट् सिटी> कुवैट् राष्ट्रस्य मंगेफ् नामकनगरे वर्तमाने कस्याश्चित् निजीयकम्पन्याः कर्मकरैः सेवाकरैश्च वासं क्रियमाणे गृहसमुच्चये दुरापन्नेन अग्निकाण्डेन ४९ जनाः मृताः। तेषु ४२ जनाः भारतीयाः भवन्ति। चत्वारिशदधिकं जनाः आहताः वर्तन्ते। मृतेषु दश केरलीयाः सन्ति। 

  बुधवासरे प्रत्युषसि चतुर्वादने वाससमुच्चयस्य अधस्तरस्थात् सुरक्षाप्रकोष्ठात्  प्रथमं अग्निबाधा जातेति सूच्यते। ततः पाकशालस्थान् अनिलकोशान् अग्निबाधा अभवदिति दुरन्तस्य व्याप्तिमवर्धयत। 

  झटित्येव कुवैट्प्रशासनस्य नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। भारतस्य विदेशकार्यमन्त्रालयेन मृतान् आहतान् च प्रत्यभिज्ञातुं प्रक्रमाः विधत्ताः।

Wednesday, June 12, 2024

 मलावी उपराष्ट्रपतिः विमानदुर्घटनया मृतः।

सौलोस् चिलिमः। 

नव सहयात्रिकाश्च विनष्टप्राणाः। 

लिलोङ्वे> दक्षिणपूर्वीय आफ्रिक्कादेशः मलावी इत्यस्य उपराष्ट्रपतिः सौलोस् चिलिमः [५१] ९ सहयात्रिकाश्च विमानदुर्घटनया मृताः। राष्ट्रपतिना लासरस् चक्वेरा इत्यनेन ह्यः दूरदर्शनद्वारा इदं वृत्तान्तं विज्ञापितम्। 

  राष्ट्रराजधानी लिलोङ्वे इत्यस्मात् ३७० कि मी उत्तरदिशि एंसुसु स्थानं गतं विमानं सोमवासरे अप्रत्यक्षमभवत्। उत्तरदिशि वर्तमाने 'विफ्य' पर्वतप्रान्तीये काननक्षेत्रे ६०० जनैः दिनैकं यावत् विधत्ते अन्वेषणे दशजनानां मृतशरीराणि अधिगतानि। अननुकूलं पर्यावरणमेव दुर्घटनायाः कारणमिति मन्यते।

 लफ्ट. जनरल् उपेन्द्र द्विवेदी स्थलसैन्याधिपः। 

नवदिल्ली> लफ्टनन्ट् जनरल् उपेन्द्र द्विवेदी स्थलसैन्यस्य नूतनाधिपरूपेण केन्द्रसर्वकारेण नियुक्तः। जूण् ३०तमे दिनाङिके पदं स्वीकरिष्यति। इदानीं सः स्थलसैन्यस्य उपाधीशः भवति।  जूण् ३०तमे दिनाङिके सेवायाः विरम्यमाणस्य मनोज पाण्डे वर्यस्य स्थाने एव अस्य नियुक्तिः।

Tuesday, June 11, 2024

 मन्त्रिणां विभागाः निश्चिताः; नूतनसर्वकारः कर्मपथं प्राप्तः।

 पूर्वमन्त्रिवरिष्ठानां विभागेषु परिवर्तनं नास्ति।

नवदिल्ली> नरेन्द्रमोदिनः नेतृत्वे गतदिने शपथवाचनं कृत्वा अधिकारपदं प्राप्तः एन् डि ए सर्वकारः कर्मपथं प्राप्तः। तथा च मन्त्रिणां विभागाश्च निश्चिताः।

   राजनाथसिंहाय राष्ट्रस्य रक्षामन्त्रिस्थानं लभते। पूर्वप्रशासने अपि सः रक्षामन्त्री आसीत्। तथा अमित् शाहः [गृहकार्यं, सहयोगश्च], नितिन गड्करिः [वीथीगमनागमनं, राजमार्गः], निर्मला सीतारामः [वित्तकार्यं], एस् जयशङ्करः [विदेशकार्यं] एते वरिष्ठाः पूर्वप्रशासनविभागेषु एव अनुवर्तन्ते।

  शिवराजसिंह चौहानः कृषिः, कृषकक्षेमः, ग्रामविकसनं इत्येतेषां कार्यकर्ता भवति। विद्याभ्यासमन्त्री धर्मेन्द्रप्रधानः भवति। ३१ केबिनट् मन्त्रिणः ५ स्वतन्त्राधिकारयुक्ताः सहमन्त्रिणः ३६ सहमन्त्रिणश्च सन्ति। ते सर्वे स्वस्वकार्यालयेषु अधिकारपदं स्वीकृतवन्तः।

 टि - २० क्रिकेट विश्वचषकस्पर्धायां पाकिस्थानं विरुध्य भारतस्य विजयः। 

न्यूयोर्क्> विश्वचषकस्पर्धासु चिरवैरिणः पाकिस्थानस्य उपरि आधिपत्यमनुवर्त्य भारतम्। रविवासरे सम्पन्ने विंशति - २० विश्वचषकस्पर्धायां पाकिस्थानं षट् धावनाङ्कैः पराजित्य पट्टिकायां प्रथमस्थानं प्राप। 

  प्रतिद्वन्द्वस्य प्रथमचरणे भारतं २० क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य बहिर्गतम्। अनन्तरं क्षेपणचरणे जस्प्रीत बुम्रस्य अत्युज्वले क्षेपणचक्रे पाकिस्थानं २० क्षेपणचक्रेषु ७ - ११३ इति क्रमेण बहिरनयत्। एकस्मिन् समये पराजयम् अभिमुखीकृतं भारतं बुम्रस्य श्रेष्ठं क्षेपणमेव विजयप्रापणाय सहायकमभवत्। अतः स एव श्रेष्ठक्रीडकः।

Monday, June 10, 2024

 नुस्रैत् आक्रमणे मरणानि २७८ अभवन्। 

गासा सिटि> मध्यगासायां 'नुस् रैत्' नामके अभयार्थिशिबिरे हमासेन वासं कारितवतां बन्धितानां मोचनाय इस्रायलेन कृते सैनिकप्रक्रमे निहतानां संख्या २७४ जाता। ६९८ जनाः व्रणिताश्च। 

  असंख्यैः जनैः निवासं क्रियमाणः प्रदेशो भवति नुस् रैत्। तत्र शनिवासरे इस्रायलेन भुषुण्डिप्रयोगः आरब्धः। हमासेन प्रत्याक्रमणं कृतम्। सैनिकप्रक्रमेण बन्धनस्था‌ः चत्वारः बन्धिनः बलात्  मोचिताः इति इस्रायलेन निगदितम्।