OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 10, 2024

 प्रौढः, प्रोज्वलः - मोदी ३.० शपथसमारोहः। 

नरेन्द्रमोदिवर्यः प्रधानमन्त्रिरूपेण शपथवाचनं करोति।

नवदिल्ली> राष्ट्रपतिभवने सम्पन्नः नरेन्द्रमोदी सर्वकारस्य तृतीयसंस्करणस्य  शपथवाचनसमारोहः प्रौढः, प्रोज्वलश्च समभवत्। अनेकेषां विदेशराष्ट्रनेतॄणां राष्ट्रस्य भिन्नमण्डलेभ्यः आमन्त्रितानां जनानां च सान्निध्ये नरेन्द्रमोदिनः नेतृत्वे ७२ अंगात्मकं एन् डि ए मन्त्रिमण्डलं सत्यशपथं कृत्वा अधिकारं स्वीकृतवत्। प्रधानमन्त्रिणं विना ३० संख्याकं 'क्याबिनट्' मन्त्रिणः, ५ स्वतन्त्राधिकारयुक्ताः सहमन्त्रिणः ३६ सहमन्त्रिणश्च मन्त्रिमण्डले अन्तर्भवन्ति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या सर्वैः शपथवाचनम् अकारयत्। 

   प्रथमं नरेन्द्रमोदी ईश्वरनाम्नि राष्ट्रभाषायां शपथवाचनमकरोत्। तदनन्तरं वरिष्ठाः राजनाथसिंहः, अमित् शाहः, नितिन गड्करी, जे पि नड्डः, शिवराजसिंहचौहानः, निर्मला सीतारामः, इत्यादयः  भाजपा-एन् डिए नेतारः सत्यशपथमकुर्वन्।

 केरलाय द्वौ केन्द्रमन्त्रिणौ। 

सुरेष् गोपिः जोर्ज्कुर्यश्च सत्यवाचनमकुरुताम्।

जोर्ज् कुर्यः [वामे] सुरेष् गोपिः [दक्षिणे] च शपथं करोति।

     नवदिल्ली> इदंप्रथमतया लोकसभांप्रति केरलराज्यात् भाजपा सदस्यरूपेण चितः कैरल्याः अतुल्यः चलच्चित्राभिनेता सुरेष् गोपिः समेषां केरलीयानाम् अभिलाषं सार्थकं कृत्वा केन्द्रमन्त्रिरूपेण दैवनाम्नि शपथवाचनमकरोत्। तृश्शूर मण्डलादेव सः भाजपा स्थानाशिरूपेण स्पर्धयित्वा विजितवान्। सहमन्त्रिपदमेव तेन लब्धम्। 

  संसदीयसदस्यत्वं विना नरेन्द्रमोदिनः सर्वकारे अन्तर्भूतस्य जोर्ज् कुर्यस्य मन्त्रिपदप्राप्तिः अप्रतीक्षिता आसीत्। ४४ वर्षाणि यावत् भाजपा दलाय अनुवर्तितस्य अचञ्चलविश्वासस्य श्रद्धायाश्च प्रतिफलं भवति कुर्यवर्यं केन्द्रमन्त्रिपदं नीतम्। भाजपादलस्य केन्द्रनिर्वाहकसमित्यङ्गः, न्यूनपक्षायोगस्य उपाध्यक्षः एवं दलेन नियुक्तानि नैकानि स्थानानि तेनालङ्कृतानि।

Sunday, June 9, 2024

 मोदिनः शपथवाचनसमारोहे विदेशराष्ट्रनेतारः भागं स्वीकुर्वन्ति।

नवदिल्ली> भारते नरेन्द्रमोदिनः नेतृत्वे अद्य सायं सम्पत्स्यमाने स्वस्य तृतीये मन्त्रिमण्डलशपथवाचनसमारोहे विदेशराष्ट्रनेतारः अपि भागं करिष्यन्ति। मालद्वीपस्य राष्ट्रपतिः डो मुहम्मद मुयिसुः, सेय्सल्स् राष्ट्रस्य उपराष्ट्रपतिः अहम्मद अफीफः, मौरीष्यसस्य प्रधानमन्त्री प्रविन्द कुमार जुगनोयः, श्रीलङ्कायाः राष्ट्रपतिः रनिल विक्रमसिङ्गे, बङ्गलादेशस्य प्रधानमन्त्री षेख् हसीना, नेपालस्य प्रधानमन्त्री पुष्पकमल प्रचण्डः, भूटानस्य प्रधानमन्त्री षरिङ्तोब्गे इत्येते सायं सपादसप्तवादनतः राष्ट्रपतिभवने समायोज्यमाने शपथग्रहणकार्यक्रमे साक्षिणः भविष्यन्ति। 

  मोदिना सह भाजपादलस्य वरिष्ठमन्त्रिणः, सहमन्त्रिणः, अन्ये सख्यदलमन्त्रिणश्च शपथं करिष्यन्ति। सत्यवाचनप्रक्रियायै राष्ट्रपतिभवनाङ्कणं पूर्णसज्जं वर्तते।

Saturday, June 8, 2024

 प्रशासनरूपीकरणाय राष्ट्रपतिः मोदिनम् आमन्त्रयत्। 

प्रशासनरूपीकरणाय मोदिवर्ये राष्ट्रपतिभवने प्राप्ते।

शपथवाचनं श्वः सायं राष्ट्रपतिभवने। 

नवदिल्ली> गतदिने प्राचीनसंसदीयभवनस्य केन्द्रमण्डपे समायोजिते एन् डि ए सख्यस्य उपवेशने नरेन्द्रमोदिवर्यः नेतृरूपेण चितः। अनन्तरं सायं सख्यनेतृभिः साकं राष्ट्रपतिभवनं प्राप्तवान् नरेन्द्रमोदी प्रशासनरूपीकरणाय अधिकारवादमुन्नीतवान्। ततः सर्वकाररूपीकरणाय राष्ट्रपतिः द्रौपदी मुर्मुः मोदिनमामन्त्रयच्च। 

  नूतनसर्वकारस्य शपथवाचनं रविवासरे सायं ७. १५ वादने राष्ट्रपतिभवने सम्पत्स्यति।

Friday, June 7, 2024

 सुनिल् छेत्री अन्ताराष्ट्रियपादकन्दुकक्रीडायाः निवृत्तः। 

स्वस्य अन्तिमस्पर्धायाः अनन्तरं सुनिलछेत्री। 

कोल्कोत्ता> भारतस्य पादकन्दुकेतिहासः सुनिल् छेत्री वर्याय आराधकाणां अश्रुपूर्णं यात्रामङ्गलम्। ह्यः कोल्कोत्तायां 'साल्ट् लैक्' क्रीडाङ्कणे सम्पन्नः भारत-कुवैट् विश्वचषकयोग्यताप्रतिद्वन्द्वः तस्य अन्तिमा अन्ताराष्ट्रियक्रीडा आसीत्। भारत-कुवैट् स्पर्धा लक्ष्यकन्दुकरहितसमस्थितिं प्राप्ता। 

  २००५ तमे वर्षे भारतस्य पादकन्दुकवस्त्रं धृतवान् छेत्रिवर्यः १९संवत्सराणि भारताय अक्रीडत्। २०१४तमे वर्षे भारतस्य नायकपदं अलंकृतवान्।   १५१ क्रीडेभ्यः ९४ लक्ष्यकन्दुकाणि सम्पादितवान्।

Thursday, June 6, 2024

 लोकसभानिर्वाचनं - एन् डि ए सख्याय निष्प्रभविजयः। 

मोदिनः नेतृत्वे तृतीयं प्रशासनं नवमदिनाङ्के। 

नवदिल्ली> भारतस्य अष्टादशे लोकसभानिर्वाचने भाजपादलेन नेतृत्वमावहते एन् डि ए सख्याय प्रतीक्षितः विजयः न लब्धः। भाजपादलनेतृत्वेन ४०० स्थानानि अभिमानितानि तथापि निष्क्रमणाधिष्ठितमतगणनासु  ३५० अधिकानि स्थानानि च प्रोक्तानि। किन्तु सख्यं २९१ स्थानैः तृप्तमभवत्। किन्तु विपक्षदलः 'इन्डिया' सख्यं आभारतं २३४ स्थानैः ऊर्जस्वलं प्रत्यागमनं कृतम्। 

  आहत्य ५४३ स्थानेषु एन् डि ए सख्येन प्राप्तेषु २९१ स्थानेषु २४० संख्याकं भाजपा दलस्य भवति। दलेनैव २७२ इति सर्वकाररूपीकरणयोग्या अवश्यसंख्याप्राप्तिः लप्स्यते इत्यभिलाषः व्यर्थः जातः। कोण्ग्रस् दलेन नेतृत्वमावहतः इन्डिया' सख्यस्य २३४ स्थानेषु कोण्ग्रस् दलेन ९९ स्थानानि प्राप्तानि। स्वतन्त्रादिभिः  अन्यैः १८ स्थानानि च प्राप्तानि। 

  नरेन्द्रमोदिनः नेतृत्वे नूतनं मन्त्रिमण्डलं जूण् ९तमे दिनाङ्के शपथवचनं करिष्यति। मोदिवर्यः तृतीयवारमेव प्रधानमन्त्रिपदं प्राप्नोति।

Tuesday, June 4, 2024

 पुल्वामायां द्वौ भीकरौ हतौ। 

श्रीनगरं> जम्मु काश्मीरस्य पुल्वामा जनपदे द्वौ लष्कर् ई तोयबा भीकरौ भारतसैन्येन सह प्रतिद्वन्द्वे हतौ। रियास् दरः, रयीस् दरः इत्येतौ एव हतौ। 

  गुप्तसूचनामनुसृत्य दक्षिणकाश्मीरस्य निहामप्रदेशे रविवासरस्य रात्रावेव ससैन्येन काश्मीर् आरक्षकदलेन अन्वेषणमारब्धमासीत्। अन्येद्युः प्रभाते एकस्मात् गृहात् सैन्यं प्रति भुषुण्डिप्रयोगः जातः। प्रत्याक्रमणे गृहस्थितौ द्वौ भीकरौ हतौ च।

 उष्णतरङ्गेण भारते २०० जनाः हताः।

   नवदिल्ली> उष्णतरङ्गदुर्घटनया भारतस्य विविध प्रदेशेषु द्विशताधिकाः जनाः मृत्युमुपगताः १४१ जनाः ओडीषा देशे मृताः। उत्तरप्रदेश-बिहार-ओडीषा प्रदेशेषु त्रिंशदधिकाः निर्वाचनोद्योगिनः सूर्यातपेन मृताः आसन्। एषु दिनेषु सूर्यातपतापमानः ५० डिग्रि सेल्ष्यस् आसीत्।

Monday, June 3, 2024

 लोकसभानिर्वाचनं - मतगणना श्वः। 

निष्क्रमणाधिष्ठितगणनायाम् एन् डि ए दलाय शासनपदप्रतीक्षा। 

नवदिल्ली> एप्रिल् मासस्य १९ तमे दिनाङ्तः जूण् १ पर्यन्तं सप्तचरणैः सम्पन्नस्य लोकसभानिर्वाचनस्य मतगणना आभारतं  श्वः प्रातः अष्टवादने आरप्स्यते। प्रथमा फलसूचना अर्धहोरानन्तरं लब्धुं शक्यते। 

  विविधाभिः संस्थाभिः सञ्चालितेषु निष्क्रमणाधिष्ठितमतगणनेषु [Exit Poll] भाजपा दलेन नेतृत्वमावहन् एन् डि ए दलः भूरिशस्थानानि सम्पाद्य नरेन्द्रमोदिनः नेतृत्वे पुनरपि प्रशासनं रूपीकरिष्यतीति प्रोच्यते।

 अरुणाचले भाजपा दलः सिक्किमे एस् के एम् दलश्च पुनरपि शासनपदं प्रविष्टवन्तौ। 

नवदिल्ली> विधानसभानिर्वाचने अरुणाचलप्रदेशराज्ये भा ज पादलेन पुनरपि शासनपदं प्रविष्टम्। अरुणाचले आहत्य ६० स्थानेषु ४७ स्थानानि विजित्य वर्तमानमुख्यमन्त्री पेमा खण्डु इत्यस्य नेतृत्वे भा ज पादलेन अनुस्यूतशासनपदं लब्धम्। कोण्ग्रस् दलः एकेनैव स्थानेन तृप्तोSभवत्। त्रिषु स्थानेषु स्वतन्त्रस्थानाशिनः विजयीभूताः।  अवशिष्टानि स्थानानि अन्ये प्रान्तीयदलाः प्राप्तवन्तः। 

  सिक्किमे ३२ स्थानेषु ३१ विजित्य मुख्यमन्त्री प्रेमसिंह तमाङ् इत्यनेन  नेतृत्वमावहन्  एस् के एम् [सिक्किम् क्रान्तिकारि मोर्चा] इति प्रान्तीयदलः शासनानुस्यूततां प्राप्तवान्। एकस्मिन् स्थाने विपक्षदलः एस् डि एफ् नामकः दलः विजयीभूतः।

 केरले नवाध्ययनवर्षाय अद्य शुभारम्भः।


 

कोच्ची> केरलराज्ये ग्रीष्मकालविरामानन्तरं विद्यालयाः अद्य उद्घाट्यन्ते। वर्षाकालस्य अनुगमनेनैव अस्मिन् वर्षे छात्राणाम् अध्ययनारम्भः इति सविशेषता अस्ति। वर्षाकालः कतिपयदिनेभ्यः पूर्वमेवारब्धः। 

  अस्मिन् संवत्सरे उपसार्धद्विलक्षं बालकाः प्रथमकक्ष्यायां प्रवेशं प्राप्तवन्तः। आकेरलं सर्वे विद्यालयाः प्रवेशनोत्सवाय सज्जाः सन्ति। राज्यस्तरीयमुद्घाटनं एरणाकुलं जनपदस्थे एलमक्करा सर्वकारीय उच्चतरविद्यालये प्रातः ९. ३० वादने  मुख्यमन्त्री पिणरायि विजयः करिष्यति।

  अस्मिन् वर्षतः पाठ्यायोजनापरिष्करणमनुसृत्य  प्रथम-तृतीय-पञ्चम-सप्तम-नवमकक्ष्यासु नूतनानि पाठपुस्तकानि  एव विद्यन्ते।

Tuesday, May 28, 2024

 दिल्ल्यां  सप्त नवजातशिशवः अग्निदाहेन हताः। 

नवदिल्ली>पूर्वदिल्ल्यां विवेकविहारप्रदेशे  नवजातशिशुभ्यः प्रचाल्यमाने  निजीये आतुरालये दुरापन्नया अग्निबाधया सप्त नवजातशिशवः हताः। शनिवासरस्य अर्धरात्रौ 'बेबी केयर् न्यूबोण्' नामके आतुरालये आसीत् दुर्घटना। आतुरालयस्य अधःश्रेण्यां अनधिकृतेन प्रवर्तमाने प्राणवायुपूरणकेन्द्रे जातं स्फोटनमेव अत्याहितस्य हेतुरिति सूच्यते। 

  आतुरालस्य स्वामी पश्चिमविहारनिवासी डो  नवीन किच्ची गतदिने दिल्ली आरक्षकसेनया निगृहीतः।

Monday, May 27, 2024

 कान् चलच्चित्रोत्सवे भारतस्य अभिमानप्रकाण्डः। 

पुरस्कारसहिता पायल्कपाडिया [वामतः द्वितीया] दिव्यप्रभा, छाया कदम, कनि कुसृती इत्येताभिः नटिभिः सह।

पायल् कपाड़िया , सन्तोष् शिवः, अनसूया सेन् गुप्ता इत्येते पुरस्कृताः। 

सन्तोष् शिवः। 

कान् [फ्रान्स्]> ७७ तम अन्ताराष्टीय कान् चलच्चित्रोत्सवे भारतस्य पुरस्कारपूर्णता। सर्वोत्तमचलनचित्राय दीयमानः द्वितीयपुरस्कारः भारतीयनिदेशिका पायल् कपाडिया इत्यस्याः निदेशकत्वे साक्षात्कृतेन 'ओल् वी इमाजिन् अस् लैट्' [All We Imagin as Light] इति कृतनामधेयेन चलच्चित्रेण प्राप्तः। ८०% मलयालभाषायां निर्मितेSस्मिन् चलच्चित्रे केन्द्रकथापात्रत्वेन केरलीये कनि कुसृति , दिव्यप्रभा इत्येते अभिनयं कृतवत्यौ। 

  अस्य चलच्चित्रोत्सवस्य अंशतया दीयमानाय 'पीयर् अजन्यू' पुरस्काराय केरलीयः छायाग्राहकः सन्तोष् शिवः चितः। छायाग्रहणमण्डलस्य समग्रयोगदानं पुरस्कृत्य दीयमानः पुरस्कारः भवत्येषः। एतत्पुरस्कारार्हः प्रथमः एष्यानिवासी भवति भारतीयः सन्तोष् शिवः। 

  अस्य चलच्चित्रोत्सवस्य अंशतया नवभावुकाय नवपथाय नवराष्ट्राय च दीयमाने Uncertain Regard इस्यस्मिन् विभागे श्रेष्ठा अभिनेत्रिरूपेण कोल्कोत्ता निवासिनी अनसूया सेन् गुप्ता पुरस्कृता। 'दि षेम्लस्' [The Shameless] नामके हिन्दीभाषाचित्रे अभिनय एव पुरस्कारार्हः अभवत्। अस्मिन् विभागे पुरस्कारार्हा प्रथमा भारतीया भवति अनसूया। बल्गेरियाई निदेशकः कोण्स्टान्टिन् बोजनोव् नामकः भवत्यस्य चलनचित्रस्य निदेशकः।

Sunday, May 26, 2024

 आई पी एल् क्रिकेट्-स्पर्धा

-पुरुषोत्तमशर्मा -

   आई पी एल् क्रिकेट्-स्पर्धा-मालिकायां निर्णायके द्वन्द्वे अद्य कोलकत्ता-नाइट्-राइडर्स्-दलं सनसाइजर्स्-हैदराबाद-दलेन सह क्रीडिष्यति। एषा निर्णायक-स्पर्धा चेन्नई-नगरस्थे एम ए चिन्ना-स्वामी क्रीडाङ्गणे भविष्यति। भारतीय-समयानुसारेण स्पर्धा सायं सार्ध सप्‍तवादनात् आरप्‍स्‍यते।

 षष्ठचरणं - मतदानं ५९. ०६%। 

नवदिल्ली> ह्यः कृतनिर्वाचनेषु ५८ लोकसभामण्डलेषु आहत्य ५९. ०६% नागरिकाः स्वाभिमतं कृतवन्त इति निर्वाचनाभियोगेन निगदितम्। ह्यः रात्रौ अष्टवीदनपर्यन्तं लब्धाः सूचनाः अनुसृत्यैव इयं गणना। निर्वाचनप्रक्रिया सामान्यतया शान्तिपूर्णा अपि पश्चिमवंगे कतिपयस्थानेषु अक्रमप्रवर्तनानि जातानि। 

  प्रतिराज्यं मतदानप्रतिशतता एवं - बिहारः - ५३. ०३, हरियानं - ५८. ३३, जम्मु काश्मीर् - ५२. २८, झार्खण्डः - ६२. ७४, दिल्ली - ५४. ४८, ओडीशा - ६०. ०७, पश्चिमवंगः - ७८. १९, उत्तरप्रदेशः - ५४. ०३।

 नवदिल्याम् अग्निबाधया ७ नवजातशिशवः हताः

    नवदिल्ली>विवेकविहारः प्रदेशे विद्यमाने शिशूनाम् आतुरालये जायमानया अग्निबाधया ७ नवजाताः शिशवः हताः। उप द्वादश शिशवः अग्निशमन-रक्षासेनया रक्षिताः। शनिवासरे रात्रौ ११:३२ वादने आसीत् इयं दुर्घटना।

Saturday, May 25, 2024

 लोकसभानिर्वाचनस्य षष्ठं चरणमद्य। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य षष्ठं चरणम् अद्य सम्पद्यते। सप्त राज्येषु एकस्मिन् केन्द्रप्रशासनप्रदेशे च व्याप्य स्थितेषु ५८ मण्डलेषु जनाः स्वाभिमतम् उल्लेखयन्ति। ओडीशा विधानसभायाः चतुर्षु मण्डलेषु च अद्य निर्वाचनं प्रचलति। 

  दिल्ली - ७, उत्तरप्रदेशः १४ इत्येतानि मण्डलानि विना पञ्चाबः हरियानं मध्यप्रदेशः इत्यादिषु राज्येषु च निर्वाचनं सम्पद्यते। 

राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः।

 राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः। तथापि इदानीमपि इस्रायेलेन पुनरपि व्योमाक्रमणं कृतम्। आक्रमणस्य स्थगनाय शुक्रवासरे न्यायालयेन निर्देशः दत्तः आसीत्। राफादेशे इस्रायेलः वंशहत्यां करोति इति उक्त्वा दक्षिणाफ्रिक्कया अन्ताराष्ट्रन्यायालयः संप्रार्थितः। अत एव आसीत् न्यायालये वादः तथा आदेशः च।