OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 9, 2024

 कौमारकलोत्सवस्य अत्युज्वलपरिसमाप्तिः ; कण्णूर् जनपदस्य सुवर्णचषकः। 

मम्मूट्टिवर्यात् सुवर्णचषकं स्वीक्रियमाणाः कण्णूर् जनपदीयाः। 

कोल्लम्> अहोरात्रपञ्चकं यावत् कोल्लं नगरं कौमारकलोत्सवे निमग्नमासीत्। कासरगोडतः अनन्तपुरीपर्यन्तं १४ जनपदेभ्यः आगतानां कुमारीकुमाराणां कलासाहित्यसङ्गीतप्रतिभाविलासैः जनाः पुलकितमानसाः जाताः।  कण्णूर् जनपदादागतानां  छात्राणां प्रकटनेन ९५२ अङ्कान् सम्पाद्य कण्णूर् जनपदेन सुवर्णचषकं स्वायत्तीकृतम्। 

  द्वितीयस्थानं कोष़िक्कोड जनपदेन [९४९ अङ्काः]  तृतीयस्थानं [९३८] पालक्काट् जनपदेन च प्राप्तम्। 

  कलोत्सवस्य समाप्तिसम्मेलनं केरलविधानसभायाः विपक्षनेता वि डि सतीशः उद्घाटनं कृतवान्। विख्यातः चलनचित्रनटः भरत् मम्मूटिः विशिष्टातिथिः आसीत्। राज्यस्य वित्तमन्त्री के एन् बालगोपालः, शिक्षामन्त्री वि शिवन्कुट्टिः इतरे मन्त्रिणः जनपदस्थाः विधानसभासदस्याश्च समाप्तिसमारोहे भागं कृतवन्तः।

Sunday, January 7, 2024

 मोदीविरुद्धः उपहासः, मालद्वीपसर्वकारेण त्रयः मन्त्रिणः सेवनात् स्थगिताः।

  भारतस्य प्रधानमन्त्रिणः मोदिनः लक्षद्वीपयात्रायाः उपहासं कृत्वा सामाजिकमाध्यमेषु प्रसारितेषु अभिमतेषु   भारतेन विप्रतिपत्तिः प्रकाशिता। अनन्तरं मालद्वीपसर्वकारेण दोषकारिणः त्रयः मन्त्रिणः सेवनात् स्थगिताः। मालद्वीपदेशेन प्रकाशिते विज्ञप्तौ उक्तं यत् मन्त्रिणां मतं सर्वकारस्य मतं न। मोदिनः  लक्षद्वीपयात्रायाः अनन्तरं मालदीवदेशस्य युवजनकार्यमन्त्रिणी मरियं शिवा निन्दनीयां टिप्पणीं कृतवती। राज्यमन्त्री मलशा, हसनसिहान च एक्स् इति ज्ञाते सामाजिकमाध्यममञ्चे   अपि मानहानिकरं टिप्पणीं कृतवन्तौ। एताः टिप्पण्यः सामाजिकमाध्यम द्वारा महान्तं विवादम् अजनयत्।  मालदीवस्य पूर्वप्रधानमन्त्री मोहम्मदनशीदः एतान् विरुद्ध्य अग्रे आगतः। भारतविरुद्धः सन्दर्भः सर्वकारीयनीतिः नास्ति इति अपि स्पष्टीकर्तुम् आग्रहः कृतः।

Saturday, January 6, 2024

 बाह्याकाशे वैद्युतोत्पादनं सम्पूर्णविजयमिति ऐ एस् आर् ओ संस्था।

   बाह्याकाशे वैद्युतोत्पादनाय ऐ एस् आर् ओ संस्थया कृतं अनुसन्धानं विजयप्रदमभवत्। इन्धनकोशशक्तिसंविधायाः (fuel cell Power system) अनुसन्धानमेव विजयं प्राप्तम्। ६५० कि. मि. उपरि१८० वाट् वैद्युतिरेव इन्धनकोशेन निर्मिता। हैट्रजन् तथा ओक्सिजन् वातके उपयुज्यैव वैद्युतिः उत्पादिता। अस्यां सुविधायाम् अन्येषां वातकानां बहिः निर्गमनम् नास्ति। केवलं जलमेव बहिः निर्गमयति इति ऐ एस् आर् ओ संस्थया आवेदिता।

Friday, January 5, 2024

 संस्कृतध्येयवाक्यविश्लेषणमिति राष्ट्रियकार्यशाला आयोजिता।

-डॉ.दिनेश चौबे, उज्जयिनी 

  संस्कृतध्येयवाक्यानां विश्लेषणम् इति विषये राष्ट्रियकार्यशाला समाायोजिता। भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीना भारतीयभाषासमितिः,

उज्जयिनीस्थ महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयः संस्कृतशिक्षण प्रशिक्षण-ज्ञान-विज्ञानसंवर्धनकेन्द्रम्  इत्यनयोः संयुक्ततत्त्वाधाने असीत् कार्यशाला। त्रिदिवसीयायाः कार्यशालायाः उद्घाटनं विक्रमविश्वविद्यालयस्य कुलपतिना अखिलेशकुमार पाण्डेयवर्येण कृतम्। महोदयेन उक्तं यत् संस्कृतं ज्ञान-विज्ञानस्य भाषा वर्त्तते संस्कृते निहितं ज्ञानविज्ञानम् अत्यन्तं पुरातनं तथा अधुनाऽपि  लोकोपकारकम् अस्ति। संस्कृतस्य  विज्ञानस्य  च समन्वयेन भारतं पुनः  विश्वगुरु:  भवितुं शक्यते। संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। कार्यक्रमस्य अध्यक्षः विश्वविद्यालयस्य: कुलपति: आचार्य: विजयकुमारसीजी महोदय: आसीत् । महोदयेन उक्तं यत्  संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः  संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। भारतं नानाभाषाभि: समृद्धराष्ट्रं  वर्त्तते। संस्कृतं तासां भाषाणां  मुकुटमणि: अस्ति। संस्कृते  निहितानां भाषावैज्ञानिकानां तत्वानाम् अन्वेषणमन्वरतं भारते जायमानम्  अस्ति। भारतस्य  सर्वा भाषा:  संस्कृतात् उद्भूता: अनुप्राणिता: च  सन्ति। कार्यशालायामस्यां भारतीयभाषासमित्याः उद्देश्यानुगुणं सस्कृतध्येयवाक्यानां सरलसंस्कृतभाषया,  हिन्दी- आङ्ग्ल भाषाभ्याञ्च संसाधकैः अनुवादकार्यं  सम्पादितम्।

   कार्यक्रमस्य सञ्चालनं समन्वयकेन डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं  कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्  ।कार्यक्रमेऽस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या:, छात्रा:, शोधच्छात्राः, नगरस्य गणमान्यजनाः, पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।

 केरलराज्यस्य संस्कृतसंगोष्ठी समारब्धा।

   कोल्लम्> केरलराज्यस्थरीया संस्कृतसङ्गोष्ठी कोल्लम् देशे समारब्धा। केरलराज्यस्य शैक्षिकमन्त्रिणा वि. शिवन् कुट्टिमहोदयेन इयं सङ्गोष्ठी उद्घाटिता।

Wednesday, January 3, 2024

 एष्यायाः बृहत्तमस्य कौमारकलोत्सवस्य  श्वः शुभारम्भः। 


कोल्लम्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः - केरल राज्यस्तरीयः विद्यलयीयकलोत्सवः - कोल्लं नगरे श्वः आरप्स्यते। ६२ तमः राज्यस्तरीयकलोत्सव एव जनवरी ४ दिनाङ्कतः ८ दिनाङ्कपर्यन्तं विधास्यति। संस्कृतकलोत्सवः अपि अस्य अंशतया प्रचलिष्यति। 

  २३९ स्पर्धाविभागेषु १४,००० उच्च-उच्चतरछात्राः २३ वेदिकासु स्पर्धिष्यन्ति। सामान्यशैक्षिकनिदेशकः एस् षानवास् वर्यः कलोत्सवध्वजम् उन्नेष्यति। तदनन्तरं मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। 

  येन जनपदेन अधिकतमं विजयाङ्काः प्राप्स्यते तस्मै जनपदाय सुवर्णचषकः प्रदास्यति। सर्वेष्वपि कलोत्सवदिनेषु छात्रेभ्यः मृष्टान्नं भोजनव्यवस्था अपि सज्जीकृता अस्ति।

 उज्जयिन्यां  विराट् संस्कृतसम्मेलनस्य  आयोजनं जातम् ।

 -डॉ.दिनेश चौबे, उज्जयिनी

 

 संस्कृतभारती,उज्जयिनी इत्यस्य  तत्वावधाने मंगलवासरम् उज्जैन अभियांत्रिकीमहाविद्यालये, विराट्जनपदसंस्कृतसम्मेलनस्य आयोजनम् अभवत् सम्मेलने नगरस्य  सर्वे संस्कृतज्ञ: , संस्कृतानुरागिण: कार्यकर्तारा: च बहु संख्यायाम् उपस्थिता: आसन्।  कार्यक्रमस्य शुभारंभ: सरस्वतीपूजनेन दीपदीपेन सह जात:। मुख्यातिथिरूपेण उपस्थित: आसीत् मध्यक्षेत्रस्य संगठनमंत्री: श्रीप्रमोदपंडितवर्य: महोदय: स्वउद्बोधने उक्तवान् यत् संस्कृतभाषा प्रत्येकस्य भारतीयस्य  रक्ते विद्यमानम् अस्ति प्रवहति च संस्कृतं नहि भारतस्य अपितु सम्पूर्णं  विश्वस्य भाषा अस्ति।  बहवः जनाः ये  संस्कृत वक्तुं समर्था: न सन्ति। किंतु ते संस्कृतम् अवजानन्ति  अस्य तात्पर्यमिदम्  अस्ति यत्  संस्कृतभाषा तेषां रुधिरे प्रवहति। केवलम् आवरणम् दूरी करणीयम् अस्ति। 

Tuesday, January 2, 2024

 'एक्स्पोसाट्' विक्षेपणं विजयीभूतम्। 

श्रीहरिक्कोट्टा> बहिराकाशस्थानां 'एक्स् रे' किरणानाम् [X ray] अनुशीलनाय इस्रोसंस्थया आविष्कृतस्य 'एक्स्पोसाट्' [Exposat - X ray polarimeter satlite] नामकोपग्रहस्य विक्षेपणं विजयकरमभवत्। नववत्सरस्य शुभप्रभाते ९. १०वादने श्रीहरिक्कोट्टा सतीश् धवान् बहिराकाशनिलयात् विक्षेपणं सम्पन्नम्। २२ निमेषानन्तरं उपग्रहं भौमोपरितलात् ६५० कि मी परिमितोन्नत्यां भ्रमणपथमानीतम्।

 जप्पाने धावनपथे दुरापन्नेन विमानघट्टनेन अग्निबाधा जाता। पञ्च यात्रिकाः हताः।

   टोक्यो> जप्पाने हानडा विमानपत्तने धावनपथे अवरोहितं विमानं तटरक्षकविमानेन सह घट्टयित्वा अपघातः दुरापन्नः। जप्पान् विमानसेवायाः विमानं पूर्णतया जवलितम् अभवत् । तटरक्षकविमानस्थाः पञ्च जनाः मृतिमुपगताः। यात्राविमानस्थाः सर्वे यात्रिकाः वैमानिकाः अन्याः विमानकर्मकराः च आहत्य ३७९ जनाः सुरक्षिताः इति विमानाधिकृतैः आवेदितम्। विमाने अग्निव्यापनात् पूर्वम् अतिशीघ्रं रक्षाप्रवर्तनानि समायोज्य यात्रिकाः सर्वे विमानात् बहिरानीताः इति कारणेन अतिदुरन्तः न अभवत्। 

 जपाने भूकम्पः - ४ मरणानि। 

टोकियो> नववत्सरदिने जपाने दुरापन्ने शक्ते भूकम्पे चत्वारः जनाः मृतिं प्राप्तवन्तः इति सूच्यते। जपानस्य समुद्रतीरे इषिकाव प्रदेशे संवृत्तेन मापिन्यां ७. ६ अङ्कितेन  भूचलनेन १. २ मीटर् पर्यन्तं तरङ्गाेन्नतिः  जाता। 

  प्रथमभूकम्पानन्तरं ९० मिनिट् परिमितसमयाभ्यन्तरे बहूनि अनुस्यूतचलनानि जातानि। तेषु २१ चलनानि मापिन्यां ४ तीव्रतामङ्कितानि। तत्रत्याः अणुनिलयाः सुरक्षिताः इति जपानप्रशासनेन निगदितम्।

Monday, January 1, 2024

 आविश्वं नववत्सरः स्वागतीकृतः। 

    कोच्ची> प्रतीक्षायाः प्रत्याशायाश्च नवकिरणानि प्रसार्य आविश्वं नववत्सरः सञ्जातः। न्यूसिलान्ट् राष्ट्रे एव २०२४ संवत्सरस्य किरणानि प्रप्रथमं पतितानि।  विश्वस्मिन् सर्वत्र जनाः विविधरीत्या आह्लादेन उत्साहेन च नूतनवर्षं स्वागतीचक्रुः। 


सर्वेभ्यः जनेभ्यः २०२४ संवत्सरस्य शुभकामनाः आशंसामहे।

Sunday, December 31, 2023

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य ६-दिनाङ्के सम्पूर्णः भविष्यति।

   कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः द्वारेद्घाटन-महोत्सवः जनुवरिमासस्य षष्ठे दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारम् आलय- दर्शनद्वारम् उद्‌घाट्य अनन्तरं द्वादशदिनपर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता।

   कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। दर्शनेच्छुभ्यः  'वेर्च्वल् क्यू' सुविधा सज्जिताअस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/


 पाक्किस्थाने सामान्यनिर्वाचने इम्रान् खानस्य नामनिर्देशपत्रिका निरस्ता।

    लाहोर्> २०२४ संवत्सरीये सामान्य-निर्वाचनस्पर्धायां भागं स्वीकर्तुं समर्पिता नामनिर्देशपत्रिका निर्वाचनसमित्या निरस्ता। २०२४ तमे संवत्सरे फेब्रुवरिमासस्य अष्टमे दिने पाक्किस्थाने निर्वाचनं भविष्यति। भ्रष्टाचारप्रकरणे नियमप्रक्रमाः अभिमुखीकुर्वन् अस्ति अयमिति हेतुना एव अस्य निर्वाचननामनिर्देशपत्रिका निरस्ता इति पाक्किस्थानस्य निर्वाचनसमित्या आवेदिता।

Saturday, December 30, 2023

 'अयोध्याधाम' रयिल्वे निलयः ६ वन्देभारतं रेल्यानं २ अमृतभारतं रेल्यानं च प्रधानमन्त्रिणा राष्ट्राय समर्पितम्। 

 उत्तरप्रदेशस्थः नवीकृतः अयोध्याधामः रेल् निलयः प्रधानमन्त्रिणा नरेद्रमोदिना राष्ट्राय समर्पितः। ६ वन्देभारत -रेल्यानाय २ अमृतभारत- रेल्यानाय च प्रधानमन्त्रिणा ध्वजादेशः कृतः। राज्यपालः अनन्दी पट्टेलः, मुख्यमन्त्री योगी अदित्यनाथः च रेल्पथमन्त्री अश्विनी वैष्णवः च उद्घाटनकर्मस्य साक्षिणौ आस्ताम्।

 केरले द्वौ नूतनमन्त्रिणौ शपथवाचनं कृतवन्तौ।

गणेशकुमाराय गमनागमनं ; रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणं च।

रामचन्द्रन् कटन्नप्पल्ली [वामतः], के बि गणेशकुमारश्च राज्यपालस्य समक्षे शपथं कुर्वतः। 

 

अनन्तपुरी>  केरलस्य मन्त्रिसभां प्रति नूतनौ द्वौ मन्त्रिणौ शपथवाचनं कृत्वा प्रवेशमकुरुताम्। के बि गणेशकुमारः, रामचन्द्रन् कटन्नप्पल्लि इत्येतावेव नूतनमन्त्रिणौ। 

  मुख्यमन्त्रिणः पिणरायि विजयस्य अन्येषां मन्त्रिणां च सान्निध्ये राज्यपालः आरिफ् मुहम्मद खानः शपथवाचनं कारितवान्।  वर्तमानमन्त्रिणोः आन्टणि राजु, अहमद देवर्कोविल् इत्यनयोः पूर्वनिश्चितं स्थानत्यागमेव नूतनमन्त्रिणोः मन्त्रिसभाप्रवेशस्य हेतुः। 

 के बि गणेशकुमाराय गमनागमनविभागः रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणविभागश्च लभते।

 सूक्ष्मपलास्तिकं मृद्गुणान् कथं परिवर्तयति इत्यवबोधाय निर्मितबुद्धिः सक्षमः भवति इति वैज्ञानिकाः।

     सूक्ष्मपलास्तिकं मृदः गुणान् कथं परिवर्तयति इति ज्ञातुं निर्मितबुद्धिः सक्षमः भवति इति कोरिया विश्वविद्यालयस्थाः वैज्ञानिकाः अभिप्रयन्ति। यन्त्रबोधनवृत्तयः (Mechine learning Algorithms) विध्यादेशं कृत्वा, तदुपयुज्य सूक्ष्मपलास्तिकं कथं मृद् गुणेषु परिवर्तनं करोति इति अवगन्तुं शक्यते। मृदि अन्तर्लीनस्य सूक्ष्मपलास्तिकस्य परिमाणः , प्रकृतिः,आकारः इत्यादयः बहवः हेतवः एव मृद्परिवर्तनस्य कारणानि भवन्ति।

 युद्धविरुद्धकवितापारायणं - रूसीयकवेः सप्तवर्षाणां कारागारदण्डः। 

मोस्को> युक्रैने रष्याया‌ः अधिनिवेशं विमर्श्य कवितां विरच्य पारायणं कृतवान् आर्ट्यों कमर्दीन् नामकः रूसीयकविः सप्तवर्षाणां कारागारदण्डाय विहितः। विमर्शकान् निश्शब्दीकर्तुं पुतिनप्रशासनेन विधायमानेषु कठिनप्रक्रमेषु अन्तिमं भवत्येतत्। 

  गतगुरुवासरे मोस्कोस्थ 'ट्वर्स्कोयि' जनपदनीतिपीठेन आसीदयं दण्डनीतिः। २०२२ फेब्रुवरिमासतः गतमासपर्यन्तं युक्रैनयुद्धविमर्शप्रकरणेषु १९,८४७ जनाः निगृहीताः। ७९४ जनानामुपरि दण्डनीयापराधाः विहिताश्च।

 दिनेनैकेन केरलराज्यं संद्रष्टुं शक्यते। हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः।

    केरलस्य पर्यटनक्षेत्रे नूतनम् अनुभवं दातुं हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः सज्जते। केरलराज्यसन्दर्शनाय आगतेभ्यः सन्दर्शकेभ्यः अतिद्रुतं राज्यस्य विविधभागान् संप्राप्य मनोहराणि आकाशदृश्यानि आस्वादयितुम् एव हेलि टूरिसं (heli tourism) परियोजना समायोजिता इति पर्यटनविभागमन्त्रिणा पि ए मुहम्मद् रियासेन निवेदितम्। परियोजनायाः समारम्भः दिसंबर् मासस्य त्रिंशत्तमे दिनाङ्के नेटुम्बाश्शेरिदेशे भविष्यति। दिनेनैकेन जलाशय - समुद्रतट-गिरिप्रदेशयुक्तस्य केरलस्य मनोहरभूप्रकृतेः आस्वादनाय परियोजनेयं प्रयोजकीभविष्यति।