OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 5, 2024

 केरलराज्यस्य संस्कृतसंगोष्ठी समारब्धा।

   कोल्लम्> केरलराज्यस्थरीया संस्कृतसङ्गोष्ठी कोल्लम् देशे समारब्धा। केरलराज्यस्य शैक्षिकमन्त्रिणा वि. शिवन् कुट्टिमहोदयेन इयं सङ्गोष्ठी उद्घाटिता।

Wednesday, January 3, 2024

 एष्यायाः बृहत्तमस्य कौमारकलोत्सवस्य  श्वः शुभारम्भः। 


कोल्लम्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः - केरल राज्यस्तरीयः विद्यलयीयकलोत्सवः - कोल्लं नगरे श्वः आरप्स्यते। ६२ तमः राज्यस्तरीयकलोत्सव एव जनवरी ४ दिनाङ्कतः ८ दिनाङ्कपर्यन्तं विधास्यति। संस्कृतकलोत्सवः अपि अस्य अंशतया प्रचलिष्यति। 

  २३९ स्पर्धाविभागेषु १४,००० उच्च-उच्चतरछात्राः २३ वेदिकासु स्पर्धिष्यन्ति। सामान्यशैक्षिकनिदेशकः एस् षानवास् वर्यः कलोत्सवध्वजम् उन्नेष्यति। तदनन्तरं मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। 

  येन जनपदेन अधिकतमं विजयाङ्काः प्राप्स्यते तस्मै जनपदाय सुवर्णचषकः प्रदास्यति। सर्वेष्वपि कलोत्सवदिनेषु छात्रेभ्यः मृष्टान्नं भोजनव्यवस्था अपि सज्जीकृता अस्ति।

 उज्जयिन्यां  विराट् संस्कृतसम्मेलनस्य  आयोजनं जातम् ।

 -डॉ.दिनेश चौबे, उज्जयिनी

 

 संस्कृतभारती,उज्जयिनी इत्यस्य  तत्वावधाने मंगलवासरम् उज्जैन अभियांत्रिकीमहाविद्यालये, विराट्जनपदसंस्कृतसम्मेलनस्य आयोजनम् अभवत् सम्मेलने नगरस्य  सर्वे संस्कृतज्ञ: , संस्कृतानुरागिण: कार्यकर्तारा: च बहु संख्यायाम् उपस्थिता: आसन्।  कार्यक्रमस्य शुभारंभ: सरस्वतीपूजनेन दीपदीपेन सह जात:। मुख्यातिथिरूपेण उपस्थित: आसीत् मध्यक्षेत्रस्य संगठनमंत्री: श्रीप्रमोदपंडितवर्य: महोदय: स्वउद्बोधने उक्तवान् यत् संस्कृतभाषा प्रत्येकस्य भारतीयस्य  रक्ते विद्यमानम् अस्ति प्रवहति च संस्कृतं नहि भारतस्य अपितु सम्पूर्णं  विश्वस्य भाषा अस्ति।  बहवः जनाः ये  संस्कृत वक्तुं समर्था: न सन्ति। किंतु ते संस्कृतम् अवजानन्ति  अस्य तात्पर्यमिदम्  अस्ति यत्  संस्कृतभाषा तेषां रुधिरे प्रवहति। केवलम् आवरणम् दूरी करणीयम् अस्ति। 

Tuesday, January 2, 2024

 'एक्स्पोसाट्' विक्षेपणं विजयीभूतम्। 

श्रीहरिक्कोट्टा> बहिराकाशस्थानां 'एक्स् रे' किरणानाम् [X ray] अनुशीलनाय इस्रोसंस्थया आविष्कृतस्य 'एक्स्पोसाट्' [Exposat - X ray polarimeter satlite] नामकोपग्रहस्य विक्षेपणं विजयकरमभवत्। नववत्सरस्य शुभप्रभाते ९. १०वादने श्रीहरिक्कोट्टा सतीश् धवान् बहिराकाशनिलयात् विक्षेपणं सम्पन्नम्। २२ निमेषानन्तरं उपग्रहं भौमोपरितलात् ६५० कि मी परिमितोन्नत्यां भ्रमणपथमानीतम्।

 जप्पाने धावनपथे दुरापन्नेन विमानघट्टनेन अग्निबाधा जाता। पञ्च यात्रिकाः हताः।

   टोक्यो> जप्पाने हानडा विमानपत्तने धावनपथे अवरोहितं विमानं तटरक्षकविमानेन सह घट्टयित्वा अपघातः दुरापन्नः। जप्पान् विमानसेवायाः विमानं पूर्णतया जवलितम् अभवत् । तटरक्षकविमानस्थाः पञ्च जनाः मृतिमुपगताः। यात्राविमानस्थाः सर्वे यात्रिकाः वैमानिकाः अन्याः विमानकर्मकराः च आहत्य ३७९ जनाः सुरक्षिताः इति विमानाधिकृतैः आवेदितम्। विमाने अग्निव्यापनात् पूर्वम् अतिशीघ्रं रक्षाप्रवर्तनानि समायोज्य यात्रिकाः सर्वे विमानात् बहिरानीताः इति कारणेन अतिदुरन्तः न अभवत्। 

 जपाने भूकम्पः - ४ मरणानि। 

टोकियो> नववत्सरदिने जपाने दुरापन्ने शक्ते भूकम्पे चत्वारः जनाः मृतिं प्राप्तवन्तः इति सूच्यते। जपानस्य समुद्रतीरे इषिकाव प्रदेशे संवृत्तेन मापिन्यां ७. ६ अङ्कितेन  भूचलनेन १. २ मीटर् पर्यन्तं तरङ्गाेन्नतिः  जाता। 

  प्रथमभूकम्पानन्तरं ९० मिनिट् परिमितसमयाभ्यन्तरे बहूनि अनुस्यूतचलनानि जातानि। तेषु २१ चलनानि मापिन्यां ४ तीव्रतामङ्कितानि। तत्रत्याः अणुनिलयाः सुरक्षिताः इति जपानप्रशासनेन निगदितम्।

Monday, January 1, 2024

 आविश्वं नववत्सरः स्वागतीकृतः। 

    कोच्ची> प्रतीक्षायाः प्रत्याशायाश्च नवकिरणानि प्रसार्य आविश्वं नववत्सरः सञ्जातः। न्यूसिलान्ट् राष्ट्रे एव २०२४ संवत्सरस्य किरणानि प्रप्रथमं पतितानि।  विश्वस्मिन् सर्वत्र जनाः विविधरीत्या आह्लादेन उत्साहेन च नूतनवर्षं स्वागतीचक्रुः। 


सर्वेभ्यः जनेभ्यः २०२४ संवत्सरस्य शुभकामनाः आशंसामहे।

Sunday, December 31, 2023

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य ६-दिनाङ्के सम्पूर्णः भविष्यति।

   कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः द्वारेद्घाटन-महोत्सवः जनुवरिमासस्य षष्ठे दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारम् आलय- दर्शनद्वारम् उद्‌घाट्य अनन्तरं द्वादशदिनपर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता।

   कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। दर्शनेच्छुभ्यः  'वेर्च्वल् क्यू' सुविधा सज्जिताअस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/


 पाक्किस्थाने सामान्यनिर्वाचने इम्रान् खानस्य नामनिर्देशपत्रिका निरस्ता।

    लाहोर्> २०२४ संवत्सरीये सामान्य-निर्वाचनस्पर्धायां भागं स्वीकर्तुं समर्पिता नामनिर्देशपत्रिका निर्वाचनसमित्या निरस्ता। २०२४ तमे संवत्सरे फेब्रुवरिमासस्य अष्टमे दिने पाक्किस्थाने निर्वाचनं भविष्यति। भ्रष्टाचारप्रकरणे नियमप्रक्रमाः अभिमुखीकुर्वन् अस्ति अयमिति हेतुना एव अस्य निर्वाचननामनिर्देशपत्रिका निरस्ता इति पाक्किस्थानस्य निर्वाचनसमित्या आवेदिता।

Saturday, December 30, 2023

 'अयोध्याधाम' रयिल्वे निलयः ६ वन्देभारतं रेल्यानं २ अमृतभारतं रेल्यानं च प्रधानमन्त्रिणा राष्ट्राय समर्पितम्। 

 उत्तरप्रदेशस्थः नवीकृतः अयोध्याधामः रेल् निलयः प्रधानमन्त्रिणा नरेद्रमोदिना राष्ट्राय समर्पितः। ६ वन्देभारत -रेल्यानाय २ अमृतभारत- रेल्यानाय च प्रधानमन्त्रिणा ध्वजादेशः कृतः। राज्यपालः अनन्दी पट्टेलः, मुख्यमन्त्री योगी अदित्यनाथः च रेल्पथमन्त्री अश्विनी वैष्णवः च उद्घाटनकर्मस्य साक्षिणौ आस्ताम्।

 केरले द्वौ नूतनमन्त्रिणौ शपथवाचनं कृतवन्तौ।

गणेशकुमाराय गमनागमनं ; रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणं च।

रामचन्द्रन् कटन्नप्पल्ली [वामतः], के बि गणेशकुमारश्च राज्यपालस्य समक्षे शपथं कुर्वतः। 

 

अनन्तपुरी>  केरलस्य मन्त्रिसभां प्रति नूतनौ द्वौ मन्त्रिणौ शपथवाचनं कृत्वा प्रवेशमकुरुताम्। के बि गणेशकुमारः, रामचन्द्रन् कटन्नप्पल्लि इत्येतावेव नूतनमन्त्रिणौ। 

  मुख्यमन्त्रिणः पिणरायि विजयस्य अन्येषां मन्त्रिणां च सान्निध्ये राज्यपालः आरिफ् मुहम्मद खानः शपथवाचनं कारितवान्।  वर्तमानमन्त्रिणोः आन्टणि राजु, अहमद देवर्कोविल् इत्यनयोः पूर्वनिश्चितं स्थानत्यागमेव नूतनमन्त्रिणोः मन्त्रिसभाप्रवेशस्य हेतुः। 

 के बि गणेशकुमाराय गमनागमनविभागः रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणविभागश्च लभते।

 सूक्ष्मपलास्तिकं मृद्गुणान् कथं परिवर्तयति इत्यवबोधाय निर्मितबुद्धिः सक्षमः भवति इति वैज्ञानिकाः।

     सूक्ष्मपलास्तिकं मृदः गुणान् कथं परिवर्तयति इति ज्ञातुं निर्मितबुद्धिः सक्षमः भवति इति कोरिया विश्वविद्यालयस्थाः वैज्ञानिकाः अभिप्रयन्ति। यन्त्रबोधनवृत्तयः (Mechine learning Algorithms) विध्यादेशं कृत्वा, तदुपयुज्य सूक्ष्मपलास्तिकं कथं मृद् गुणेषु परिवर्तनं करोति इति अवगन्तुं शक्यते। मृदि अन्तर्लीनस्य सूक्ष्मपलास्तिकस्य परिमाणः , प्रकृतिः,आकारः इत्यादयः बहवः हेतवः एव मृद्परिवर्तनस्य कारणानि भवन्ति।

 युद्धविरुद्धकवितापारायणं - रूसीयकवेः सप्तवर्षाणां कारागारदण्डः। 

मोस्को> युक्रैने रष्याया‌ः अधिनिवेशं विमर्श्य कवितां विरच्य पारायणं कृतवान् आर्ट्यों कमर्दीन् नामकः रूसीयकविः सप्तवर्षाणां कारागारदण्डाय विहितः। विमर्शकान् निश्शब्दीकर्तुं पुतिनप्रशासनेन विधायमानेषु कठिनप्रक्रमेषु अन्तिमं भवत्येतत्। 

  गतगुरुवासरे मोस्कोस्थ 'ट्वर्स्कोयि' जनपदनीतिपीठेन आसीदयं दण्डनीतिः। २०२२ फेब्रुवरिमासतः गतमासपर्यन्तं युक्रैनयुद्धविमर्शप्रकरणेषु १९,८४७ जनाः निगृहीताः। ७९४ जनानामुपरि दण्डनीयापराधाः विहिताश्च।

 दिनेनैकेन केरलराज्यं संद्रष्टुं शक्यते। हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः।

    केरलस्य पर्यटनक्षेत्रे नूतनम् अनुभवं दातुं हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः सज्जते। केरलराज्यसन्दर्शनाय आगतेभ्यः सन्दर्शकेभ्यः अतिद्रुतं राज्यस्य विविधभागान् संप्राप्य मनोहराणि आकाशदृश्यानि आस्वादयितुम् एव हेलि टूरिसं (heli tourism) परियोजना समायोजिता इति पर्यटनविभागमन्त्रिणा पि ए मुहम्मद् रियासेन निवेदितम्। परियोजनायाः समारम्भः दिसंबर् मासस्य त्रिंशत्तमे दिनाङ्के नेटुम्बाश्शेरिदेशे भविष्यति। दिनेनैकेन जलाशय - समुद्रतट-गिरिप्रदेशयुक्तस्य केरलस्य मनोहरभूप्रकृतेः आस्वादनाय परियोजनेयं प्रयोजकीभविष्यति।

Friday, December 29, 2023

 खत्तरे  अष्टानां भूतपूर्वनाविकानां मृत्युदण्डः   निरस्तः। 

भारतस्य नयतन्त्रविजयः इत्युद्घोषः। 

नवदिल्ली> खत्तरराष्ट्रे तद्देशीयसर्वकारेण मृत्युदण्डाय विहितानाम् अष्टानां भूतपूर्वनाविकानां भारतीयानां समाश्वासः। तेषां मृत्युदण्डः निरस्त इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्। 

   भारतीयनौसेनायाः सेवानिवृत्तेषु  अष्टभारतीयेषु खत्तरस्य कस्यांश्चित् निजीयसंस्थायां कर्म कुर्वत्सु देशविरोधप्रवर्तनकारणेन   २०२२ ओगस्टमासे निगृहीताः कारागारे बद्धाश्चासन्। ओक्टोबरमासे उपधानन्तरं मृत्युदण्डाय विहिताश्च। एनं विरुध्य समर्पितायाम् अभियाचिकायामेव अधुना आश्वासविधिः अजायत। विधेः पूर्णरूपं न बहिरागतम्। 

  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दुबाय् देशे सम्पन्ने 'कोप् - २८' उच्चशिखरसम्मेलने खत्तरस्य  अधिकारिणा शैख् शमीम् बिन् हमद् महाशयेन सह विधत्ते अभिमुखे भारतीयनाविकानां प्रकरणमुन्नीतवान् इति श्रूयते स्म। अतः भारतस्य नयतन्त्रविजयः भवत्येतदिति अभिज्ञाः वदन्ति।

Thursday, December 28, 2023

 ओस्ट्रेलियायाम् झंझावातेन सह अतिवृष्टिः। नवजनाः मृताः।

रक्षाप्रवर्तने निरताः रक्षिपुरुषाः।

      क्विन्स्लाण्ड्> क्रिस्तुमस् दिने ओस्ट्रेलियायां दुरापन्नेन झंझावातेन अतिवृष्टिहेतुना च मृतानां संख्या नव अभवत्। त्रिदिनानि यावत् अनुवर्तितायाः वृष्टेः इदानीं शमनमभवत् तथापि सङ्कटानां पूर्णपरिहारः न अभवत्। अपघातस्थितिः  इदानीमपि अनुवर्तते इति गोल्ट् कोस्ट् नगराधिपेन आवेदितम्। गतदिनत्रयं यावत् झंझावातहेतुना वैद्युतिविच्छेदः अभवत् इति कारणेन लक्षाधिकानि गृहाणि अन्धकारे पतितानि आसन्।

Tuesday, December 26, 2023

 मुख्यवक्तारूपेण डॉ. वीरेंद्रवर्य: कर्मयोगे एवं सन्यासविषये गीताज्ञानयज्ञसमारोहं सम्बोधितवान्

संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं गीताज्ञानयज्ञसमारोह: सञ्जायते

-वार्ताहर:-कुलदीपमैन्दोला। पंजाब्।

    संस्कृतप्रचाराय प्रसाराय च अहर्निशं संस्कृतसम्भाषणेन जनजागरणं कारयन्ती संस्कृतभारती अधुना स्थाने स्थाने सम्भाषणाय शिबिरं सञ्चालनं च विभिन्नशास्त्राध्ययनं व्याख्यानं च समायोजयति । क्रमेस्मिन् संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं आयोज्यमाने गीताज्ञानयज्ञसमारोहस्य तृतीये दिवसे डॉ.ओमानमहोदयेन (जिल्लासम्पर्कप्रमुखपटियालात:)

 आदित्य एल् आँण्  गम्भीरपदं प्रविश्यति। प्रभामण्डलप्रवेशस्य निम्नगणना समारब्धा।

   भारतस्य प्रथमसौरयोजना इति प्रसिद्धा आदित्य एल् आँण् इत्यख्यायाः सूर्यप्रभामण्डलप्रवेशस्य अनुकूलसमयः समागतः। तदर्थं निम्नगणना समारब्धा इति इसरो द्वारा न्यवेदिता। भूतलात् १५ लक्षं किलोमीट्टर् दूरं प्राप्य लग्राञ्च् इति बिन्दौ भ्रमणपथस्य समीपं वर्तते आदित्य एल् आँण् । सूर्यस्य समीपवर्ती इति निर्णीतः बिन्दुः भवति लग्राञ्च्। विना विलम्बं लग्राञ्च् इति प्रभामण्डलं प्रवेष्टुं शक्यते इति ऐ एस् आर् ओ अधिकारिणा प्रबुध्यते। २०२४ तमे जनुवरि ६ दिनाङ्के श्रमः सफलं भविष्यति इति ऐ एस् आर् ओ  अधिकारिणः अवदन्।