OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 30, 2023

 दिनेनैकेन केरलराज्यं संद्रष्टुं शक्यते। हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः।

    केरलस्य पर्यटनक्षेत्रे नूतनम् अनुभवं दातुं हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः सज्जते। केरलराज्यसन्दर्शनाय आगतेभ्यः सन्दर्शकेभ्यः अतिद्रुतं राज्यस्य विविधभागान् संप्राप्य मनोहराणि आकाशदृश्यानि आस्वादयितुम् एव हेलि टूरिसं (heli tourism) परियोजना समायोजिता इति पर्यटनविभागमन्त्रिणा पि ए मुहम्मद् रियासेन निवेदितम्। परियोजनायाः समारम्भः दिसंबर् मासस्य त्रिंशत्तमे दिनाङ्के नेटुम्बाश्शेरिदेशे भविष्यति। दिनेनैकेन जलाशय - समुद्रतट-गिरिप्रदेशयुक्तस्य केरलस्य मनोहरभूप्रकृतेः आस्वादनाय परियोजनेयं प्रयोजकीभविष्यति।

Friday, December 29, 2023

 खत्तरे  अष्टानां भूतपूर्वनाविकानां मृत्युदण्डः   निरस्तः। 

भारतस्य नयतन्त्रविजयः इत्युद्घोषः। 

नवदिल्ली> खत्तरराष्ट्रे तद्देशीयसर्वकारेण मृत्युदण्डाय विहितानाम् अष्टानां भूतपूर्वनाविकानां भारतीयानां समाश्वासः। तेषां मृत्युदण्डः निरस्त इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्। 

   भारतीयनौसेनायाः सेवानिवृत्तेषु  अष्टभारतीयेषु खत्तरस्य कस्यांश्चित् निजीयसंस्थायां कर्म कुर्वत्सु देशविरोधप्रवर्तनकारणेन   २०२२ ओगस्टमासे निगृहीताः कारागारे बद्धाश्चासन्। ओक्टोबरमासे उपधानन्तरं मृत्युदण्डाय विहिताश्च। एनं विरुध्य समर्पितायाम् अभियाचिकायामेव अधुना आश्वासविधिः अजायत। विधेः पूर्णरूपं न बहिरागतम्। 

  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दुबाय् देशे सम्पन्ने 'कोप् - २८' उच्चशिखरसम्मेलने खत्तरस्य  अधिकारिणा शैख् शमीम् बिन् हमद् महाशयेन सह विधत्ते अभिमुखे भारतीयनाविकानां प्रकरणमुन्नीतवान् इति श्रूयते स्म। अतः भारतस्य नयतन्त्रविजयः भवत्येतदिति अभिज्ञाः वदन्ति।

Thursday, December 28, 2023

 ओस्ट्रेलियायाम् झंझावातेन सह अतिवृष्टिः। नवजनाः मृताः।

रक्षाप्रवर्तने निरताः रक्षिपुरुषाः।

      क्विन्स्लाण्ड्> क्रिस्तुमस् दिने ओस्ट्रेलियायां दुरापन्नेन झंझावातेन अतिवृष्टिहेतुना च मृतानां संख्या नव अभवत्। त्रिदिनानि यावत् अनुवर्तितायाः वृष्टेः इदानीं शमनमभवत् तथापि सङ्कटानां पूर्णपरिहारः न अभवत्। अपघातस्थितिः  इदानीमपि अनुवर्तते इति गोल्ट् कोस्ट् नगराधिपेन आवेदितम्। गतदिनत्रयं यावत् झंझावातहेतुना वैद्युतिविच्छेदः अभवत् इति कारणेन लक्षाधिकानि गृहाणि अन्धकारे पतितानि आसन्।

Tuesday, December 26, 2023

 मुख्यवक्तारूपेण डॉ. वीरेंद्रवर्य: कर्मयोगे एवं सन्यासविषये गीताज्ञानयज्ञसमारोहं सम्बोधितवान्

संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं गीताज्ञानयज्ञसमारोह: सञ्जायते

-वार्ताहर:-कुलदीपमैन्दोला। पंजाब्।

    संस्कृतप्रचाराय प्रसाराय च अहर्निशं संस्कृतसम्भाषणेन जनजागरणं कारयन्ती संस्कृतभारती अधुना स्थाने स्थाने सम्भाषणाय शिबिरं सञ्चालनं च विभिन्नशास्त्राध्ययनं व्याख्यानं च समायोजयति । क्रमेस्मिन् संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं आयोज्यमाने गीताज्ञानयज्ञसमारोहस्य तृतीये दिवसे डॉ.ओमानमहोदयेन (जिल्लासम्पर्कप्रमुखपटियालात:)

 आदित्य एल् आँण्  गम्भीरपदं प्रविश्यति। प्रभामण्डलप्रवेशस्य निम्नगणना समारब्धा।

   भारतस्य प्रथमसौरयोजना इति प्रसिद्धा आदित्य एल् आँण् इत्यख्यायाः सूर्यप्रभामण्डलप्रवेशस्य अनुकूलसमयः समागतः। तदर्थं निम्नगणना समारब्धा इति इसरो द्वारा न्यवेदिता। भूतलात् १५ लक्षं किलोमीट्टर् दूरं प्राप्य लग्राञ्च् इति बिन्दौ भ्रमणपथस्य समीपं वर्तते आदित्य एल् आँण् । सूर्यस्य समीपवर्ती इति निर्णीतः बिन्दुः भवति लग्राञ्च्। विना विलम्बं लग्राञ्च् इति प्रभामण्डलं प्रवेष्टुं शक्यते इति ऐ एस् आर् ओ अधिकारिणा प्रबुध्यते। २०२४ तमे जनुवरि ६ दिनाङ्के श्रमः सफलं भविष्यति इति ऐ एस् आर् ओ  अधिकारिणः अवदन्।

Monday, December 25, 2023

 मलिनीकरणम् अतिरूक्षमभवत्। नवदिल्ल्यां सर्वकारेण याननियन्त्रणम् आनीतम्।

    वायुप्रदूषणेन सह शिशिरकालमपि आगते अवसरेऽस्मिन् श्वासोच्छ्वासाय महान् सम्मर्दमनुभवति भारतस्य राजधानी नवदिल्ली। वायुगुणसूचकाङ्कः (एयर् क्वालिट्टि इन्टेक्स् ) ४०० बिन्दुः यावत् वर्धिते सन्दर्भेऽस्मिन् यानानाम् उपरि नियन्त्रणं दापयित्वा मलिनीकरणमानं लघूकर्तुं परिश्रमं करोति सर्वकारः। तदर्थं दिल्ली एन् सि आर् मण्डलेषु बि एस्३ पेट्रोल्तैल यानानां बि एस् ४ डीसल्तैलयानानां च नियन्त्रणम् आनीतम्।

Sunday, December 24, 2023

 भारतमहासमुद्रे पण्यमहानौका आक्रमिता।

दुबाय्> भारतमहासमुद्रे पण्यमहानौका ड्रोण् द्वारा आक्रमिता। जीवापायः न अभवत्। शनिवासरे आसीत् आक्रमणम्। नौकायै क्षतिः अभवत्। नौका इस्रायेलेन सम्बद्धः भवति इति आवेदनम् अस्ति। भारतस्य वारावल् तीरतः २०० नोट्टिक् मैल् दूरे दक्षिणपश्चिम भागे आसीत् आक्रमणम्॥

Saturday, December 23, 2023

 भारतस्य गणतन्त्रदिनोत्सवे फ्रञ्च्देशस्य राष्ट्रपतिः विशिष्टातिथिः भविष्यति।

 

 नवदिल्ली> भारतस्य २०२४ तमसंवत्सरीये गणतन्त्रदिनोत्सवे फ्रञ्च्देशस्य राष्ट्रपतिः इम्मानुवल् मक्रोण् विशिष्टातिथिः भविष्यति। भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः आमन्त्रणं फ्रञ्च्देशस्य राष्ट्रपातिना स्वीकृतमिति विदेशकार्यमन्त्रालयेन आवेदितम्। 

 दिल्ल्यां बालभारती पब्लिक् स्कूल् मध्ये अन्ताराष्ट्रियायाः गीताजयन्त्यः अवसरे गीताश्लोकपाठस्पर्धा समनुष्ठिता

वार्ताहरः - पुरुषोत्तमशर्मा

     नवदिल्ली>अन्ताराष्ट्रियायाः गीताजयन्त्यवसरे नवदिल्ल्या:  सर गङ्गाराम चिकित्सालय-मार्गस्थेन बालभारती पब्लिक स्कूल इत्याख्येन प्रशासनेतरेण विद्यालयेन छात्राणां कृते श्रीमद् भगवद्गीताया: केषाञ्चन प्रचितानां श्लोकानां पाठस्य स्पर्धा  समायोजिता। अस्यां श्लोक-पाठ-स्पर्धायां सर्वेषां कक्षाणां सर्वे  रुचिमन्त: छात्रा: प्रतिभागिनश्च भागं  भजितुं  स्वतन्त्रा: अवर्तन्त। एतस्यां श्लोकपाठस्पर्धायां दिल्लीशिक्षानिदेशालयद्वारा निर्दिष्टानां भगवद्गीताया: कतिपय-प्रचितानामेव श्लोकानां पाठ: विधेय: आसीत्। अथ चास्यां श्लोक-पाठ-स्पर्धायां  षष्ठीकक्षा-त: दशमी कक्षा-पर्यन्तं  सार्ध-शता-धिकै: छात्रै: सक्रिया प्रतिभागिता विहिता।   एतस्मिन् कार्यक्रमे एकत: यत्र छात्रै: न  केवलं गीताया:  श्लोका:   कण्ठस्थीकृता:   तत्रैव विद्यालय-परिसरे सर्वै:  शिक्षकै: छात्रै: कर्मकरैश्चापि आध्यात्मिक-वातावरणस्य अनुभव:  कारितः।गीताजयन्त्युत्सव-श्लोक-पाठ-स्पर्धा कार्यक्रमस्य  सञ्चालनमपि  छात्रा: एव निरवहन्।

Thursday, December 21, 2023

 राष्ट्रिय कायिकपुरस्काराः प्रख्यापिताः।

सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां 'खेल् रत्न' पुरस्कारः, इ भास्कराय 'द्रोणाचार्य', मुहम्मद षमी, एम् अर्जुनः इत्यादिभ्यो अर्जुनपुरस्कारश्च। 

नवदिल्ली> भारतस्य देशीय कायिकपुरस्काराः उद्घोषिताः। राष्ट्रस्य परमोन्नतपुरस्कारः मेजर् ध्यान्चन्द्  'खेल् रत्न' नामकः पुरुषविभागस्य बाड्मिन्टण् युगलक्रीडकाभ्यां सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां लभते। 

  श्रेष्ठपरिशीलकाय दीयमानः द्रोणाचार्यपुरस्कारः 'कबडि' क्रीडापरिशीलकाय इ भास्कराय दीयते। उत्तमक्रीडकेभ्यः दीयमानाय  अर्जुनपुरस्काराय अस्मिन् वर्षे २६ क्रीडकाः अर्हा‌ः भवन्ति। तेषु भारतस्य  क्रिकट् क्रीडकः मुहम्मद षमी, दीर्घप्लुतकः केरलीयः एम् श्रीशङ्करः च अन्तर्भवतः। 

  जनवरी ९ दिनाङ्के राष्ट्रपतिभवने आयोज्यमाने समारोहे पुरस्काराः सम्मानिष्यन्ते।

 दण्डनीतिनियमाः परिष्कृताः।

    नवदिल्ली> नूतनाः दण्डनीतिनियमाः प्रबलाः जाताः। नूतन नियमानुसारं जनसञ्चयेन कृतायां हत्यायां मृत्युदण्डः विहितः। तथा एव देश-द्रोहनियमः अपि पिधानीकृतः इति विधानसभायां विधेयकस्य  अवतारणं कुर्वन् अमितशाहः अवदत्। अयं नियमः पूर्वं ब्रिट्टीष् प्रशासकैः प्रस्तुतः आसीत्। नियमोऽयं महात्मागान्धी बालगंगाधरतिलकः सरदार वल्लभाई पट्टेलादीन् देशद्रोहापराधम् आरेप्य कारागृहे पिधातुं बिट्टीश्  अधिकारिणा  निर्मितः आसीत् इत्यपि अमित शाहः उक्तवान्।

Wednesday, December 20, 2023

 चीने भूकम्पः - १२६ मरणानि। 

बीजिङ्> चीनराष्ट्रस्य उत्तरपश्चिमीयपर्वतसानुषु सोमवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १२६ जनाः मृत्युमुपगताः। ५३० जनाः आहताः। १. ५५लक्षं भवनानि विशीर्णानि। अतिशैत्ये विनष्टवासाः जनाः अतिकठिनं क्लेशमनुभवन्ति। 

 भूकम्पमापिन्यां ६. २ तीव्रतामङ्कितः भूकम्पः गान्सु , चिङ् हायि इत्येतयोः क्षेत्रयोरेव सञ्जातः।

मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य  हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा  द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्

उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


     विश्वविद्यालयानुदानायोगस्य अन्तर्गतं  मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य  हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा  द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्। कार्यक्रमेस्मिन्  दक्षिणत: एवं पूर्वोत्तरराज्यस्य  शिक्षका:  प्रशिक्षणं प्राप्स्यन्ति।

     भारतसर्वकारेण कार्यान्वितस्य दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः द्वितीयः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण २०२३ तमस्य वर्षस्य दिसम्बरमासस्य १८ दिनाङ्कात् आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति – उत्तराखण्डः, उत्तरप्रदेशः, उड़ीसा, महाराष्ट्रः, मध्यप्रदेशः, राजस्थानः, त्रिपुरा, कर्नाटकः, तमिलनाडुः, हरियाणा च ।

अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण आयोजिते अस्मिन् द्वितीये कार्यक्रमे दक्षिणपूर्वोत्तरराज्येभ्यः अपि बहुसंख्याकाः प्रतिभागिनः भागं गृह्णन्ति। तदर्थं सा केन्द्रस्य सम्पूर्णं आयोजनसमित्याः सर्वेभ्यः सहभागिभ्यः च शुभकामनाम् अयच्छत् ।

     सा पुनः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशन-शिक्षक-प्रशिक्षणकेन्द्रं अद्यैव स्वस्य द्वितीय: प्रशिक्षणकार्यक्रम: 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः इति अन्तर्जालमाध्यमेन  संचालयति। सर्वकारस्य अस्य महत्त्वाकांक्षिणः उपक्रमस्य लाभं प्रतिभागिनः अन्तर्जालमाध्यमेन प्राप्तुं शक्नुवन्ति।

    उल्लेखनीयं यत् उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं देशस्य १११ मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्राणां माध्यमेन यूजीसीद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं गढवालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण उच्चशिक्षायाः विभिन्नविषयेषु प्रशिक्षणकार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।

        अस्य केन्द्रस्य निदेशकः प्रो. इन्दुपाण्डेयखण्डूरी इत्यनया उक्तं यत् अस्माकं केन्द्रं नेप २०२० इत्यस्य विभिन्नपक्षेषु भाषणं दातुं देशस्य सर्वेभ्यः विद्वान् वक्तारः आमन्त्रयित्वा शिक्षकाणां कृते प्रशिक्षणस्य नूतनानि आयामानि स्थापयिष्यति। सा सूचितवती यत् वर्तमानकार्यक्रमस्य आयोजनं 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः' इति शीर्षकेण क्रियते। अस्य अन्तर्गतं भारतीयज्ञानव्यवस्था, शैक्षणिकनेतृत्वशासनं तथा प्रबन्धनम्, कौशलविकासः, छात्रविविधता तथा समावेशीशिक्षा, सूचना तथा प्रौद्योगिकीसञ्चारः, अनुसन्धानविकासः, उच्चशिक्षा तथा समाजः तथा समग्रं बहुविषयकशिक्षा इत्यादिषु विविधपक्षेषु शिक्षका: प्रशिक्षिताः भविष्यन्ति। प्रतिदिनं सायं ३ तः ६ वादनपर्यन्तं द्वौ ऑनलाइन-सत्रौ भविष्यतः। कार्यक्रमस्य अन्ते शिक्षकाणां बहुविकल्पप्रश्नाः उत्तराणि च दत्त्वा अपि मूल्याङ्कनं भविष्यति। एतेषां सर्वेषां प्रक्रियाणां फलस्वरूपम् अस्य प्रशिक्षणकार्यक्रमस्य प्रमाणपत्रं केन्द्रेण निरन्तरं उपस्थितानां शिक्षकाणां कृते दीयते । एतेन प्रकारेण शिक्षकाः अस्य केन्द्रस्य माध्यमेन नूतनशक्त्या नवीनक्रियाकलापैः च सम्बद्धाः भविष्यन्ति इति सा अवदत्।

Saturday, December 16, 2023

 केरलराज्ये पुनरपि कोविड् वैराणुः। 

    तिरुवनन्तपुरम्> कोष़िकोट् जनपदे ७७ वयस्कः कुमारन् नाम वृद्धः एव कोविड् वैराणुबाधया मृतः। कतिपयदिनात् पूर्वं कण्णूर् जनपदे ८० वयस्कः मृतः आसीत्। अणुबाधायाः अनन्तरं १८ मासपर्यन्तं सारस्कोव् नाम अयं वैराणुः मनुष्यस्य श्वासकोशे तिष्ठति इति नेच्चर् इम्यूणोलजि जेर्णल् मध्ये अनुसन्धानम् एकं प्रकाशितं वर्तते। वर्षद्वयम् अपि अस्य वैराणोः जीवप्रभावः मनुष्यस्य श्वासकोशेषु भविष्यति इति फ्ञ्च् देशीयाः वैज्ञानिकाः तेषाम् अनुसन्धान-प्रतिवेदने वदन्ति।

Friday, December 15, 2023

 संसदि द्वयोर्युवकयोः अक्रमोद्यमः।

 सुरक्षाप्रकरणे जागरणव्यतियानमिति विमर्शः।

पञ्च जनाः निगृहीताः। 

नवदिल्ली>  २२ संवत्सरात् पूर्वं भारतीयसंसदि दुरापन्नं भीकराक्रमणमनुस्मृत्य गतदिने पुनरपि युवयोः अतिक्रमप्रवेशः। नूतनसंसद्मन्दिरस्य लोकसभायाः सन्दर्शकप्रकोष्ठात् द्वौ युवकौ सभागारं प्रति उत्क्रमप्रवेशमकुरुताम्। तयोरेकः सदस्यानामासन्दानाम् उपरिष्ठात् सभानाथस्य आसनं लक्ष्यीकृत्य उत्प्लावितवान्। अपरः वर्णोपेतवातकं प्रसार्य आशङ्काजनकमन्तरीक्षम् असृजत्। 

  अक्रमिणौ युवकौ सदस्यैः परिगृहीतौ। उत्तरप्रदेशीयः सागर शर्मा मैसुरु स्वदेशीयः मनोरञ्जन् गौडः च एताविति परं निर्णीतम्। ततः संसदः बहिश्च एतत्संघाङ्गाः त्रयोSपि आरक्षकैः निगृहीताः। 

  संसदः अन्तः सुरक्षायां महान् जागरणव्यतियानमभवदिति विपक्षदलीयैः नेतृभिः उक्तम्।

Wednesday, December 13, 2023

 गासीयाः जनाः दुर्भिक्षामनुभवन्ति। 


गासा> यत्र संयुक्तराष्ट्रसंघटनस्य साहाय्यानि प्राप्तानि तस्मिन् दक्षिणगासानगरे अपि इस्रयेलस्य आक्रमणे तीव्रे गासीयाः जनाः अतिकठिनं दौर्भिक्षामनुभवन्ति। गासाक्षेत्रे सर्वत्र भोज्यदारिद्र्यम् अतितीव्रमस्ति। 

  "इस्रयेलः प्रथमं बोम्बक्षेपणद्वारा गासाममारयत्। इदानीं दौर्भिक्षया मारयति। अस्माकमपत्यानि भोज्याय वीथिषु भिक्षाटनं कुर्वन्ति।" षडपत्यानां पितुः अबुखलीलः इत्यस्य परिदेवनान्येतानि। गासाप्रान्ते अवशिष्टेषु जनेषु अर्धांशः खाद्यदारिद्र्यमनुभवन्तः इति यू एन् संस्थायाः भोज्यपरियोजनाविभागेन निगदितम् च। 

  लोके सर्वत्र इस्रयेलेन कुर्वन्तं युद्धं समापयितुं प्रक्रमाः करणीयाः इत्यर्थयित्वा बहुजनप्रक्षोभाः प्रचलन्तः सन्ति।

 भजन् लाल शर्मा  राजस्थानस्य मुख्यमन्त्री।

नवदिल्ली> सप्ताहाधिकं यावत् दीर्घितानां चर्चानाम् उपवेशनानामनन्तरं राजस्थानराज्ये अपि मुख्यमन्त्री निर्णीतः। इदंप्रथमतया विधानसदस्यरूपेण चितः भजन् लाल शर्मा राजस्थास्य मुख्यमन्त्री भविष्यति। पूर्वं द्विवारं मुख्यमन्त्रिणी अभूतायाः वसुन्धरा राजसिन्ध्ये इत्यस्याः सान्निध्ये केन्द्रप्रशासनस्य निरीक्षकस्य रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे सम्पन्ने उपवेशने आसीदयं निर्णयः। दिल्यां भा ज पा कार्यालये आसीदुपवेशनम्। 

  राजस्थाने द्वौ उपमुख्यमन्त्रिणावपि निर्णीतौ। दियाकुमारी नामिका जयपुरं राजभवनस्य राजकुमारी , तथा प्रेम चन्द्र बट्वः च उपमुख्यमन्त्रिणौ।

Sunday, December 10, 2023

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतम्।

तृतीयदशकम् उत्तराखण्डस्य दशकम्- श्रीनरेन्द्रमोदी

सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्

दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

  प्रधानमंत्री श्री नरेन्द्रमोदी देहरादूने "उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतवान्। प्रधानमन्त्री तत्रैव प्रदर्शन्याम् आगतवान्, भूमिभङ्गप्राचीरस्य अपि अनावरणं कृतवान्। प्रधानमन्त्री देवभूमिः उत्तराखण्डे भवितुं प्रसन्नतां प्रकटयन् शताब्दे: तृतीयदशकं उत्तराखण्डस्य दशकम् इत्यस्मिन् विषये स्वस्य वचनं स्मरणं कृतवान्। सः अवदत् यत् एतत् वचनं स्थले एव सत्यं भवति इति सन्तोषस्य विषयः। सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्।